तृतीयोऽध्यायः
मन्दिरनिर्माणविधिः.
श्रीभगवान्—–
ब्रह्मन् मन्दिरनिर्माणं तव वक्ष्यामि तच्छ्रुणु।
कर्षणार्थं भूसंस्कारः
पूर्वोक्तां भूमिमासात्य प्रवेशबलिपूर्वकम्॥ 3.1 ॥
भूमिं प्रदक्षिणं कृत्वा मन्त्रमेतमुदीरयेत्।
यक्षाः पिशाचा नागाश्च येऽत्र 1 तिष्ठन्ति सर्वदा॥ 3.2 ॥
2 सर्वेऽप यान्तु तेऽन्यत्र विष्णोः स्थानं करोम्यहं।
तत्रास्त्रमन्त्रसंसिद्धान् सिद्धार्थान् सर्वतः क्षिपेत्॥ 3.3 ॥
लूर्ववद्वास्तुहोमं च कुर्याद्वास्तुबलिं तथा।
ब्राह्माणादिकर्षकभेदेन अनडुहो वर्णभेदः.
ततो भागवताचार्यो ह लेन विलिखेद्भुवम्॥ 3.4 ॥
ब्राह्मणो यजमानस्स्या दऩड्वान् गौरवर्णकः।
क्षत्रियो लोहितो वैश्यः पीतश्शूद्रस्तु मेचकः॥ 3.5 ॥
यथोक्त 3 वर्णालाभेतु कपिलो गौर एव वा।
ऋषभौ रक्तवर्णौ तु महन्तौ सबलौ 4 मतौ॥ 3.6 ॥
क्षालयेत्खुरशृङ्गादीन् भूषयेत्कनकादिभिः।
कर्षकवर्णानु गुणं हलयुगादिवैविध्यम्.
हलं युगं च पालाशं भ्राह्मणस्य विदीयते॥ 3.7 ॥
न्यग्रोधं क्षत्रियस्य स्यात् प्लाक्षं विट्छूद्रयो र्भवेत्।
न्यग्रोधपिप्पलौ स्यातां सर्वेषां युगलाङ्गलौ॥ 3.8 ॥
सर्वेषामेव वर्णानां सौवर्णः कुशिको भवेत्।
राजतं ताम्रमथवा योक्त्रं तेषां यथाक्रमम्॥ 3.9 ॥
कुशा धनुर्ज्या वीरण्यः काशा रज्जुश्च तन्मयी।
5 हलभूतं च मेधिं च कारयेदेकयोनिकम्॥ 3.10 ॥
- कर्षकस्य अङ्गप्रसाधनम्.*
स्नातो नवाम्बरधर स्सोष्ठीषश्शुचिरात्मवान्।
माल्यानुलेप 6 नायुक्तस्सोत्तरीयपरिच्छदः॥ 3.11 ॥
भूषितस्स्वयमाचार्यः पदौ प्रक्षालयेत्ततः।
आचम्यायम्य च प्राणा न्न्यासं कृत्वा यथाविधि॥ 3.12 ॥
द्विजेन्द्रैरभ्यनुज्ञातः कर्षणं प्रारभेत्ततः।
- पुण्याहपूर्वकं मन्त्रेण हलयुगादियोजनम् *
पुण्याहं वाचयित्वातु वैष्णवैर्मन्त्रवित्तमैः॥ 3.13 ॥
योजयेद्वृषभस्कन्धे युगं वै मूलविद्यया।
लाङ्गलं च युगेनैव योजयेद्विद्यया तया॥ 3.14 ॥
सुमुहुर्ते सुलग्ने च कर्षयेत्प्राङ्मुखस्थ्सितः।
भेरीपटहशङ्खादीन् घोषयेत्सर्वदिक्षु च॥ 3.15 ॥
सूक्तं शाकुनकं विप्राः पठेयुस्सर्वशान्तिदम्।
हृत्सरोजे च मां ध्यायेद्विद्यारूपेण चक्षुषा॥ 3.16 ॥
दण्डं 7 प्रवयणं कुर्यात्पालाशादिमहीरुहाम्।
- कर्षणविधिः *
आदाय तोदनं पश्चात्पीड येत् 8 हुंफडादिना॥ 3.17 ॥
प्राङ्मुखः प्रथमं ब्रह्मन् कर्षयेन्मूलविद्यया।
सूक्तेन पौरुषेणैव द्वतीयं भूमिकर्षणम्॥ 3.18 ॥
तृतीयं विष्णुसूक्तेन तद्गायत्य्रा तुरीयकम्।
नारायणासुवाकेन कर्षणं पञ्चमं स्मृतम्॥ 3.19 ॥
पाञ्चोपनिषदैर्मन्त्रैष्षष्ठं स्याद्भूमिकर्षणम्।
सप्तमं भूमिसू क्तेन कर्षयेद्देशिकोत्तमः॥ 3.20 ॥
प्रदक्षिणक्रमेणैव सीता स्यात्कमलासन।
दक्षिणेत्तरत स्तद्वत्कर्षयेत्पञ्च रात्रवित्॥ 3.21 ॥
- निमित्त परीक्षा*
8 निमित्तानि परीक्षेत तत्काले देशिकोत्तमः।
देशिकस्य मनस्तुष्टिस्तत्काले शर्मणे भवेत्॥ 3.22 ॥
9 विपर्यये क्षयं विद्धि प्रासाद यजमानयोः।
अनड्वच्छयने चैव योक्त्रादीनां च भेदने॥ 3.23 ॥
व्यत्यासे भ्रमणे चैव दुर्निमित्तोद येतथा।
अर्धच्छेदो भवेत्सूत्रौ स्वामिनो मरणं ध्रुवम्॥ 3.24 ॥
तृतीयभागे च्चेदे च राष्ट्रक्षोभो भवेद्ध्रुवम्।
विच्छेदेऽपि चतुर्भागे प्रयोक्तृभ्रंश उच्यते॥ 3.25 ॥
- दुर्निमित्तेशान्तिः*
पञ्चोपनिषदा 10 कुर्याच्छतं वारान् घृताहतीः।
शाम्यन्ति दोषास्ते सर्वे नार्तिमृच्छेत्प्रयोजकः॥ 3.26 ॥
आचार्यो यजमानस्तु ब्राह्मणान् [^11] भोजयेद्धनैः।
- भूसमिकरणबीजावापौ.*
कृष्टा भुवं समीकुर्याद्यत्नेन महतावृतः॥ 3.27 ॥
आलवालान् पृथक्कृत्वा जलकुल्यासमन्वितान्।
शालिमुद्गमवादीनि तत्र बीजानि वापयेत्॥ 3.28 ॥
सिक्तं प्रतिदिनं क्षेत्रं तोयेन महाता भवेत्।
रक्षां च कुर्या 11 द्यत्नेन परिपाकासानिकम्॥ 3.29 ॥
पक्वं लुनीयात्तत्क्षेत्रमान येद्गो 12 कुलानि तत्।
- फलवृद्धिह्रासयोः फलम्*
फले महति तद्धाम दीर्घकालं भविष्यति॥ 3.30 ॥
अल्पे त्वल्पतरं कालं प्रासादे सन्निधिर्हरेः।
फलहीने भवेद्धाम प्रक्षीणधनधान्यकम्॥ 3.31 ॥
ब्राह्मणान् भोजयेत्तत्र सहस्रं शतमेव वा।
भुक्तवद्भ्यो धनं दद्याद्भ्राह्मणेभ्यो गवादिकम्॥ 3.32 ॥
- भूशोधनम्.*
प्रोक्षयेत्पंचगव्येन पञ्चोपनिषदा भुवम्।
कुद्धालैर्वा खनित्रेर्वा यावदम्भः खनेत् 13 क्षितिम्॥ 3.33 ॥
प्रथमावरणं यावत्तावद्विस्तार इष्यते।
दण्डमात्रायतं खातं खनेद्वाकमलासन॥ 3.34 ॥
क्षेत्रदोषानुरूपेण मन्दिरो 14 च्छ्रयणे पि वा।
- तुषांगारादिलाभेशान्तिः*
भुतले खन्यमाने तु भस्माङ्गारतुषादिकम्॥ 3.35 ॥
दुष्टसत्वोपलम्भे तु क्रिमिकीटादिर्शने।
जुहुयाच्छान्तये तेषामाचार्यस्सर्पिरादिना॥ 3.36 ॥
ब्राह्मणेभ्यो यथा शक्ति दद्याद्धेमादिकं धनम्।
- रत्नादिला भेसमृद्धिः *
रन्तादिदर्शने धाम समृद्धं 15 सर्वदा भवेत्॥ 3.37 ॥
- होमकुम्भस्थापनादिविधिः*
खात्या होमं बहिः खातात् स्थण्डिले चतुरश्रके।
स्थापयित्वाग्नि मादीप्य कुर्यादाज्येन देशिकः॥ 3.38 ॥
मूलमन्त्रेण सूक्तेन पौरुषेण चरुं पुनः।
गुग्गुलं तिलनीवारं जुहुयान्मूलविद्यया॥ 3.39 ॥
पुण्याहं वाचयित्वा तु शालिं खाते विनिक्षिपेत्।
कुम्भानुपरि शालीनां सूत्रवस्त्रादिवेष्ठितान्॥ 3.40 ॥
कुर्म्भा लोहमयाः प्रोक्ता स्तदभावे तु मृण्मया।
आधारशक्तिं सौवर्णीं कृत्वा कुर्म्भे विनिक्षिपेत्॥ 3.41 ॥
मध्यमे तदनु प्राच्यां कुर्म्भे बीजानि निक्षिपेत्।
आग्नेय्यां सर्वलोहानि सर्वधातूनि दक्षिणे॥ 3.42 ॥
पुण्यतीर्ध मृदं कुम्भे नैरृते वारुणे पुनः।
मधुना पूरयेत्कुम्भं वायवीयं तु सर्पिषा॥ 3.43 ॥
रत्नैर्धानेश्वरे कुम्भे ऐशाने शैलमृत्तिकाम्।
निक्षिपेन्मध्यकुर्म्भे तु शालिक्षेत्रमृदं तथा॥ 3.44 ॥
अशोष्यह्रदसम्भूतां वल्मीकभवमृत्तिकाम्।
कन्दानि चोत्पलादीनां प्रक्षिपेत्प्रङ्मुखः स्थितः॥ 3.45 ॥
लोहरत्नानि च तथा 16 निदध्या द्धर्भकूर्चकम् 15।
अपिदध्याच्छरावेण क्रमेण परि 17 पूजयेत्॥ 3.46 ॥
कुम्भस्योपरि मध्यस्य कुम्भमन्यं निवेशयेत्।
विधाय कुर्मं कालाग्निं सौवर्णं तत्र निक्षिपेत्॥ 3.47 ॥
कुम्भं तृतीयं विन्यस्य तत्रानन्ताकृतिं क्षिपेत्।
चतुर्थं वसुधाधारमुपरिष्टाद्घटंक्षिपेत्॥ 3.48 ॥
गन्धोदकेन तत्कुम्भान् पूरयित्वा समर्चयेत्।
खातमृद्भिश्च पुण्याभिरस्पृष्टाभिश्च दुषणैः॥ 3.49 ॥
पूरयेद्वालुकाभिश्च जलैश्चोपरि पूरयेत्।
हास्ति पादैर्ध्रृढं कृत्वा पुनस्तोयैश्च पूरयेत्॥ 3.50 ॥
इति श्री पाञ्च रात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे कर्षणविधिर्नाम
तृतीयोऽध्यायः.