०३

तृतीयोऽध्यायः

मन्दिरनिर्माणविधिः.

श्रीभगवान्—–

ब्रह्मन् मन्दिरनिर्माणं तव वक्ष्यामि तच्छ्रुणु।
कर्षणार्थं भूसंस्कारः

पूर्वोक्तां भूमिमासात्य प्रवेशबलिपूर्वकम्॥ 3.1 ॥

भूमिं प्रदक्षिणं कृत्वा मन्त्रमेतमुदीरयेत्।
यक्षाः पिशाचा नागाश्च येऽत्र 1 तिष्ठन्ति सर्वदा॥ 3.2 ॥

2 सर्वेऽप यान्तु तेऽन्यत्र विष्णोः स्थानं करोम्यहं।

तत्रास्त्रमन्त्रसंसिद्धान् सिद्धार्थान् सर्वतः क्षिपेत्॥ 3.3 ॥

लूर्ववद्वास्तुहोमं च कुर्याद्वास्तुबलिं तथा।
ब्राह्माणादिकर्षकभेदेन अनडुहो वर्णभेदः.

ततो भागवताचार्यो ह लेन विलिखेद्भुवम्॥ 3.4 ॥

ब्राह्मणो यजमानस्स्या दऩड्वान् गौरवर्णकः।
क्षत्रियो लोहितो वैश्यः पीतश्शूद्रस्तु मेचकः॥ 3.5 ॥

यथोक्त 3 वर्णालाभेतु कपिलो गौर एव वा।
ऋषभौ रक्तवर्णौ तु महन्तौ सबलौ 4 मतौ॥ 3.6 ॥

क्षालयेत्खुरशृङ्गादीन् भूषयेत्कनकादिभिः।
कर्षकवर्णानु गुणं हलयुगादिवैविध्यम्.

हलं युगं च पालाशं भ्राह्मणस्य विदीयते॥ 3.7 ॥

न्यग्रोधं क्षत्रियस्य स्यात् प्लाक्षं विट्छूद्रयो र्भवेत्।
न्यग्रोधपिप्पलौ स्यातां सर्वेषां युगलाङ्गलौ॥ 3.8 ॥

सर्वेषामेव वर्णानां सौवर्णः कुशिको भवेत्।
राजतं ताम्रमथवा योक्त्रं तेषां यथाक्रमम्॥ 3.9 ॥

कुशा धनुर्ज्या वीरण्यः काशा रज्जुश्च तन्मयी।
5 हलभूतं च मेधिं च कारयेदेकयोनिकम्॥ 3.10 ॥

  • कर्षकस्य अङ्गप्रसाधनम्.*

स्नातो नवाम्बरधर स्सोष्ठीषश्शुचिरात्मवान्।
माल्यानुलेप 6 नायुक्तस्सोत्तरीयपरिच्छदः॥ 3.11 ॥

भूषितस्स्वयमाचार्यः पदौ प्रक्षालयेत्ततः।
आचम्यायम्य च प्राणा न्न्यासं कृत्वा यथाविधि॥ 3.12 ॥

द्विजेन्द्रैरभ्यनुज्ञातः कर्षणं प्रारभेत्ततः।

  • पुण्याहपूर्वकं मन्त्रेण हलयुगादियोजनम् *

पुण्याहं वाचयित्वातु वैष्णवैर्मन्त्रवित्तमैः॥ 3.13 ॥

योजयेद्वृषभस्कन्धे युगं वै मूलविद्यया।
लाङ्गलं च युगेनैव योजयेद्विद्यया तया॥ 3.14 ॥

सुमुहुर्ते सुलग्ने च कर्षयेत्प्राङ्मुखस्थ्सितः।
भेरीपटहशङ्खादीन् घोषयेत्सर्वदिक्षु च॥ 3.15 ॥

सूक्तं शाकुनकं विप्राः पठेयुस्सर्वशान्तिदम्।
हृत्सरोजे च मां ध्यायेद्विद्यारूपेण चक्षुषा॥ 3.16 ॥

दण्‍डं 7 प्रवयणं कुर्यात्पालाशादिमहीरुहाम्।

  • कर्षणविधिः *

आदाय तोदनं पश्चात्पीड येत् 8 हुंफडादिना॥ 3.17 ॥

प्राङ्मुखः प्रथमं ब्रह्मन् कर्षयेन्मूलविद्यया।
सूक्तेन पौरुषेणैव द्वतीयं भूमिकर्षणम्॥ 3.18 ॥

तृतीयं विष्णुसूक्तेन तद्गायत्य्रा तुरीयकम्।
नारायणासुवाकेन कर्षणं पञ्चमं स्मृतम्॥ 3.19 ॥

पाञ्चोपनिषदैर्मन्त्रैष्षष्ठं स्याद्भूमिकर्षणम्।
सप्तमं भूमिसू क्तेन कर्षयेद्देशिकोत्तमः॥ 3.20 ॥

प्रदक्षिणक्रमेणैव सीता स्यात्कमलासन।
दक्षिणेत्तरत स्तद्वत्कर्षयेत्पञ्च रात्रवित्॥ 3.21 ॥

  • निमित्त परीक्षा*

8 निमित्तानि परीक्षेत तत्काले देशिकोत्तमः।
देशिकस्य मनस्तुष्टिस्तत्काले शर्मणे भवेत्॥ 3.22 ॥

9 विपर्यये क्षयं विद्धि प्रासाद यजमानयोः।
अनड्वच्छयने चैव योक्त्रादीनां च भेदने॥ 3.23 ॥

व्यत्यासे भ्रमणे चैव दुर्निमित्तोद येतथा।
अर्धच्छेदो भवेत्सूत्रौ स्वामिनो मरणं ध्रुवम्॥ 3.24 ॥

तृतीयभागे च्चेदे च राष्ट्रक्षोभो भवेद्ध्रुवम्।
विच्छेदेऽपि चतुर्भागे प्रयोक्तृभ्रंश उच्यते॥ 3.25 ॥

  • दुर्निमित्तेशान्तिः*

पञ्चोपनिषदा 10 कुर्याच्छतं वारान् घृताहतीः।
शाम्यन्ति दोषास्ते सर्वे नार्तिमृच्छेत्प्रयोजकः॥ 3.26 ॥

आचार्यो यजमानस्तु ब्राह्मणान् [^11] भोजयेद्धनैः।

  • भूसमिकरणबीजावापौ.*

कृष्टा भुवं समीकुर्याद्यत्नेन महतावृतः॥ 3.27 ॥

आलवालान् पृथक्कृत्वा जलकुल्यासमन्वितान्।
शालिमुद्गमवादीनि तत्र बीजानि वापयेत्॥ 3.28 ॥

सिक्तं प्रतिदिनं क्षेत्रं तोयेन महाता भवेत्।
रक्षां च कुर्या 11 द्यत्नेन परिपाकासानिकम्॥ 3.29 ॥

पक्वं लुनीयात्तत्क्षेत्रमान येद्गो 12 कुलानि तत्।

  • फलवृद्धिह्रासयोः फलम्*

फले महति तद्धाम दीर्घकालं भविष्यति॥ 3.30 ॥

अल्पे त्वल्पतरं कालं प्रासादे सन्निधिर्हरेः।
फलहीने भवेद्धाम प्रक्षीणधनधान्यकम्॥ 3.31 ॥

ब्राह्मणान् भोजयेत्तत्र सहस्रं शतमेव वा।
भुक्तवद्भ्यो धनं दद्याद्भ्राह्मणेभ्यो गवादिकम्॥ 3.32 ॥

  • भूशोधनम्.*

प्रोक्षयेत्पंचगव्येन पञ्चोपनिषदा भुवम्।
कुद्धालैर्वा खनित्रेर्वा यावदम्भः खनेत् 13 क्षितिम्॥ 3.33 ॥

प्रथमावरणं यावत्तावद्विस्तार इष्यते।
दण्‍डमात्रायतं खातं खनेद्वाकमलासन॥ 3.34 ॥

क्षेत्रदोषानुरूपेण मन्दिरो 14 च्छ्रयणे पि वा।

  • तुषांगारादिलाभेशान्तिः*

भुतले खन्यमाने तु भस्माङ्गारतुषादिकम्॥ 3.35 ॥

दुष्टसत्वोपलम्भे तु क्रिमिकीटादिर्शने।
जुहुयाच्छान्तये तेषामाचार्यस्सर्पिरादिना॥ 3.36 ॥

ब्राह्मणेभ्यो यथा शक्ति दद्याद्धेमादिकं धनम्।

  • रत्नादिला भेसमृद्धिः *

रन्तादिदर्शने धाम समृद्धं 15 सर्वदा भवेत्॥ 3.37 ॥

  • होमकुम्भस्थापनादिविधिः*

खात्या होमं बहिः खातात् स्थण्डिले चतुरश्रके।
स्थापयित्वाग्नि मादीप्य कुर्यादाज्येन देशिकः॥ 3.38 ॥

मूलमन्त्रेण सूक्तेन पौरुषेण चरुं पुनः।
गुग्गुलं तिलनीवारं जुहुयान्मूलविद्यया॥ 3.39 ॥

पुण्याहं वाचयित्वा तु शालिं खाते विनिक्षिपेत्।
कुम्भानुपरि शालीनां सूत्रवस्त्रादिवेष्ठितान्॥ 3.40 ॥

कुर्म्भा लोहमयाः प्रोक्ता स्तदभावे तु मृण्मया।
आधारशक्तिं सौवर्णीं कृत्वा कुर्म्भे विनिक्षिपेत्॥ 3.41 ॥

मध्यमे तदनु प्राच्यां कुर्म्भे बीजानि निक्षिपेत्।
आग्नेय्यां सर्वलोहानि सर्वधातूनि दक्षिणे॥ 3.42 ॥

पुण्यतीर्ध मृदं कुम्भे नैरृते वारुणे पुनः।
मधुना पूरयेत्कुम्भं वायवीयं तु सर्पिषा॥ 3.43 ॥

रत्नैर्धानेश्वरे कुम्भे ऐशाने शैलमृत्तिकाम्।
निक्षिपेन्मध्यकुर्म्भे तु शालिक्षेत्रमृदं तथा॥ 3.44 ॥

अशोष्यह्रदसम्भूतां वल्मीकभवमृत्तिकाम्।
कन्दानि चोत्पलादीनां प्रक्षिपेत्प्रङ्मुखः स्थितः॥ 3.45 ॥

लोहरत्नानि च तथा 16 निदध्या द्धर्भकूर्चकम् 15।
अपिदध्याच्छरावेण क्रमेण परि 17 पूजयेत्॥ 3.46 ॥

कुम्भस्योपरि मध्यस्य कुम्भमन्यं निवेशयेत्।
विधाय कुर्मं कालाग्निं सौवर्णं तत्र निक्षिपेत्॥ 3.47 ॥

कुम्भं तृतीयं विन्यस्य तत्रानन्ताकृतिं क्षिपेत्।
चतुर्थं वसुधाधारमुपरिष्टाद्घटंक्षिपेत्॥ 3.48 ॥

गन्धोदकेन तत्कुम्भान् पूरयित्वा समर्चयेत्।
खातमृद्भिश्च पुण्याभिरस्पृष्टाभिश्च दुषणैः॥ 3.49 ॥

पूरयेद्वालुकाभिश्च जलैश्चोपरि पूरयेत्।
हास्ति पादैर्ध्रृढं कृत्वा पुनस्तोयैश्च पूरयेत्॥ 3.50 ॥

इति श्री पाञ्च रात्रे महोपनिषदि पाद्मसंहितायां

क्रियापादे कर्षणविधिर्नाम

तृतीयोऽध्यायः.


  1. यत्र तिष्ठन्ति. ↩︎

  2. सर्वते यान्त्वतोन्यत्र. सर्वे प्रयान्तु तेऽन्यक्रि ↩︎

  3. वर्णाभावेतु. ↩︎

  4. शबलौ. ↩︎

  5. युगं च हलमेदिं. ↩︎

  6. नयुतः ↩︎

  7. प्रवहणं ↩︎

  8. युगवाहिनौ. ↩︎ ↩︎

  9. विषर्यासे. ↩︎

  10. शतवारं घृताहूतिः। ↩︎

  11. त्सर्वत्र ↩︎

  12. कुलास्थितम्. ↩︎

  13. भुवम्. ↩︎

  14. च्छ्रायणे. ↩︎

  15. सर्वकामदम्. ↩︎

  16. प्रक्षि पेद्भ्रह्मकूर्चकम्. ↩︎

  17. पूरयेत्. ↩︎