पद्मसंहितायां
क्रियापादेप्रथमोऽध्यायः
द्वितीयोऽध्यायः
ग्रामादीनां लक्षणम्।
क्रामादीनां चतुर्वर्ग फलदानां यथाक्रमम्।
स्वरूपं तत्र भेदं च वक्ष्यामि तव साम्प्रतम्॥ 2.1 ॥
ब्रह्मणादिवर्णानां वासस्थानस्य समाख्याभेदः
1 वसन्ति ब्राह्मणा यत्र स्थाने ग्रामस्स उच्यते।
अग्रहारश्च तस्यैन नामधे2 यमिति स्मृतम्॥ 2.2 ॥
क्षत्रियाणां तथा वासः पुरं नगरमित्यपि।
वैश्यानां पत्तनं वासो मलिका कुलमित्यपि॥ 2.3 ॥
ग्रामसंस्थानभेदनामानि.
दण्डकं स्वस्तिकं चैव प्रस्तरं च प्रकीर्णकम्।
नन्द्यावर्तं 3 पताकं च पद्मं च श्रीप्रतिष्ठितम्॥ 2.4 ॥
ग्रामादि 4 षु प्रभेदोऽसौ श्रुणु ते षां च लक्षणम्।
दण्डपग्रामः
पूर्वाग्र मुत्तराग्रं च यावन्मानं भवेदथ॥ 2.5 ॥
दण्डवत्तु भवेद्वीधी तद्धण्डकमुदाहृतम्।
स्वस्तिकग्रामः.
पुर्वाग्र मुत्तराग्रं च कृत्वा वीधी द्वयं पुनः॥ 2.6 ॥
दक्षिणाभिमुखो भूत्वा पूर्ववीध्यां तु निर्गमः।
पश्चिमाभिमुखो भुत्वा दक्षिणेन तु निर्गमः॥ 2.7 ॥
उत्तराभिमुखो भूत्वा पश्चिमेन तु निर्गमः।
प्राङ्मुखस्तु 5 ततो भूत्वा सौम्यवीध्या तु निर्गमः॥ 2.8 ॥
एवं प्रकल्पितो ग्रामस्स्वस्तिकाह्वय इष्यते।
एवमेव तु सर्वेषां ग्रामादीनां तु निर्गमः॥ 2.9 ॥
प्रस्तरग्रामः
द्विचतुः पञ्चषट्सप्त वीधयश्चेदुदङ्मुखाः।
प्राङ्मुखैस्तु त्रिभिर्युक्तः प्रस्तरः परिकीर्त्यते॥ 2.10 ॥
प्रपीर्णकग्रामः
पूर्वाग्र मुत्तराग्रं च रथ्याभिस्तिसृभिर्युतम्।
प्रकीर्णकमिदं ज्ञेय मभिप्रेतार्थसाधनम्॥ 2.11 ॥
सन्द्यावर्तग्रामः
वूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा।
ग्रामस्य निर्गमश्चैव चतुर्दिक्षु विधीयते॥ 2.12 ॥
त्रयोदशाद्यैर्वीधीभि रेक्तेकमधिकं भवेत्।
नन्द्यावर्तं भवेत्पञ्च पञ्चभिः प्राङ्मुखै र्युतम्॥ 2.13 ॥
पताकग्रामः
अष्टादाशाध्यैरेकैकं वर्धते पञ्चभिस्तथा।
उदङ्मुखैः पताकम् स्यात् प्राङ्मुखैष्षड्भिरेव च॥ 2.14 ॥
पद्मग्रामः
त्रयोविंशतिवीधीना माद्यैः पञ्चाप्युदङ्मुखैः।
नप्तभिः प्राञ्मुखेर्युक्तं पद्मग्राम मुदाहृतम्॥ 2.15 ॥
श्रीप्रतिष्ठितग्रामः
अष्टाविशतिवीधीनां पूर्वाभिश्चा प्युदङ्मुखैः।
अष्टभिः प्राङ्मुखैर्युक्तं श्रिप्रतिष्ठित मुच्यते॥ 2.16 ॥
ग्रामादिवास्तु भूमिविभागः
एवमष्टा विधाः प्रोक्ता ग्रामादीनां समानतः।
ग्रामादिं पञ्चधा कृत्वा भागमेकं बहिस्त्यजेत्॥ 2.17 ॥
ब्राह्मं दैवं मानुषं च पैशाचमिति 6 तत्पुनः।
चतुष्टयीं विजानीयाद्भागानां तत्र दैविके॥ 2.18 ॥
दैविकादिभूविभागेषु परिकल्पनीय धिष्ठ्यानि.
मानुषे च द्विजातीनां गृहाणि परिकल्पयेत्।
पेशाचे दै वधिष्ण्यानि दिक्ष्वष्टासु च मध्यमे॥ 2.19 ॥
ग्रामादिभेदेन गर्भन्यासस्थानभेदः
ग्रामस्य 7 गर्भविन्यासो द्विजानां स्थापनात्पुरा।
मध्ये कुर्यात् पुराणां तु8 दिश्यैन्दद्र्यां पत्तनेषु च॥ 2.20 ॥
कौबेर्यां दिशि गर्भस्य न्यास एवमुदाहृतः।
गर्भभाजने स्थापनीयद्रव्याणि.
धातुलोहानि रत्नानि कन्दं बीजं 9 मृदं तथा॥ 2.21 ॥
भाजने लोहजे कृत्वा दारवे मृण्मयेऽपिवा।
उपोषितश्शुचिस्स्नात्वा नववस्त्रोत्तरीयकः॥ 2.22 ॥
रात्रौ मुहूर्ते सम्प्रापै गर्भाधानं समाचरेत्।
आदाय भाजनं पश्चात्स्वमात्मानं हरिं स्मरेत्॥ 2.23 ॥
ध्यात्वा तु वसुधां देवीं मन्त्रमेतमुदीरयेत्।
वसुधाप्रार्थनमन्त्रः
सर्वभूतधरे कान्ते पर्वतस्तन 10 मण्डिते॥ 2.24 ॥
समुद्रपरिधानीये देवि गर्भं समाश्रय।
न्यस्तगर्भरक्षा.
श्वभ्रं मृद्भिस्ततस्सम्य क्पूरयित्वा समन्ततः॥ 2.25 ॥
पञ्चरात्रं त्रिरात्रं वा रक्षां कुर्यादतन्ध्रितः।
अचार्यदक्षिणा.
शतनिष्कं तदर्धं वा तदर्धमथवापि वा॥ 2.26 ॥
श्रद्धया दक्षिणां दद्यादाचार्यायाग्रहारकृत्।
द्विगुणं त्रिगुणं निष्कं पुरादौ दक्षिणा स्मृता॥ 2.27 ॥
गर्भन्यासानन्तरं द्विजानां गृहे संवेशः
गर्भन्यासे कृते पश्चात् द्वजान् संवेशयेद्गृहे ।
वास्तु देवस्थापनम्.
वास्तुदेवान् यथान्यायं क्रमेण स्थापयेत्सुधीः॥ 2.28 ॥
पञ्चमूर्तेर्हरेर्गामादौ.
स्थापने पञ्चयज्ञादि साफल्यम्।
स्थापयेद्ग्राममध्ये तु पञ्चमूर्तिमयं हरिम्।
विप्राणां पञ्चयज्ञोयमेव11 साफल्यमश्नुते॥ 2.29 ॥
चातुराश्रम्यसंद्ध्यर्धं चतुर्मूर्तिमथापि वा।
सर्वार्थमेकमूतिं वा ग्राममध्ये समर्चयेत्॥ 2.30 ॥
योगिनं भोगिनं वापि कारयेदच्युतं प्रभुम्।
आसीनं वा शयानं वा तिष्ठन्तं वा समर्चयेत्॥ 2.31 ॥
सृष्टिकृद्भोगशयनं देवदेवस्य कीर्त्यते।
संहारं [^12] भोगशयनम् तथा सनहरेर्वपुः॥ 2.32 ॥
जामदग्न्यं नार्चयेत्।
विश्वरूपधरं देवं जामदग्न्यं च नार्चयेत्।
आलयद्वाराणां दिग्भेदेन फलभेदः
प्राग्द्वारं 12 सुखदं विद्धि पश्चिमं पुष्टिवर्धनम्॥ 2.33 ॥
धनदं चोत्तरं द्वारं याम्यं च मोक्षदम्।
भास्करादीनां स्थानद्वार निरूपणम्.
ऐन्द्रेतु भास्करस्थानं प्रत्यग्द्वारं तु कल्पयेत्॥ 2.34 ॥
पावके मदनस्थानं प्रत्यग्ध्वारं प्रकल्पयेत्।
सुब्रह्मण्यस्य याम्ये स्यात्पूर्वद्वारनि केतनम्॥ 2.35 ॥
नैरृते विघ्न राहस्य पूर्वद्वारं प्रकल्पयेत्।
वारुण्यां स्थापयेद्वीष्णुं श्रीभूमिसहितं स्थितम्॥ 2.36 ॥
आसीनं वा श्रियो पेतं गरुडारूढमेव वा।
विश्वरूपधरं भोगशयनं वा प्रकल्पयेत्॥ 2.37 ॥
प्राङ्मुखं तु प्रकुर्वीत पश्चिमे विष्णुमन्दिरम्।
पश्चिमे तु श्रीयस्थ्सानमथ वा कल्पयेद्भुधः॥ 2.38 ॥
वायव्यां प्राङ्मुखं स्थानं दुर्गायै परिकल्पयेत्।
धानदं चोत्तरे स्थानं जृम्भलादिसमन्वितम्॥ 2.39 ॥
ऐशान्यामैश्वरं स्थानं सोमेशानान्तरेऽपि वा।
इन्ग्रेशानान्तरे वापि नान्यत्र परिकल्पयेत्॥ 2.40 ॥
आग्रेय्यां च महामोटीं ग्रामाद्धूरतरे स्थिताम्।
नैरृते चैव शास्तारं ग्रामाद्धूरतरे स्थितम्॥ 2.41 ॥
ग्रामस्य चोत्तरे वार्श्वे किञ्चिद्धूरतरे स्थितम्।
मातृस्थानं भवेत्तत्र सर्वास्ताश्चोत्तराननाः॥ 2.42 ॥
ऐशाना वाथ मातॄणां नातिदूरे गृहं भवेत्।
आग्नेय्यां वा गुहं दुर्गां वायुसोमान्तरेऽपि वा॥ 2.43 ॥
रज्जु पात श्रिशूलसूत्रसन्ध्यादिषु देवस्थान गृहादीनां निषेधः।
रज्जुपा तेषु सर्वत्र त्रिशूले सूत्रसन्धषु।
देवस्थानं न कर्तव्यं वीध्यग्रेषु विशेषतः॥ 2.44 ॥
गृहाश्च नैव कर्तव्यास्तत्र 13 वंशर्द्धिमच्छता।
प्रमादास्तुषु कुर्याच्चेत् ग्रामादीनां क्षयो भवेत्॥ 2.45 ॥
ग्राममध्ये हरेरर्चनं मन्त्रक्रियादि
सर्वलोपानां प्रायश्चित्तं भवति
14 मन्त्रहानौ क्रियाहानौ हव्यव्यादि कर्मसु।
प्रायश्चित्तं भवेत्तस्य ग्राममध्यार्चनं हरे॥ 2.46 ॥
भास्करादिपरिवाराणामर्चने फलविशेषः
आराधने भास्करस्य ग्रामे रोगो न जायते।
सौभाग्यसौम्यसौन्धर्यगुणाः कामस्य पूजनात्॥ 2.47 ॥
भूतादयो नृणां नैव भवेयुर्गुह पूजनात्॥
सर्वविघ्ना विनश्यन्ति विघ्न राजस्य पूजनात्॥ 2.48 ॥
वारुण्यां पूजयेद्विष्णुं भुक्तिमुक्ति 15 फलप्रदम्।
दुर्गां16 सम्पूजयेद्देवीं नित्यमायुर्विवृद्धये॥ 2.49 ॥
धनधान्यमृद्धिस्स्यात्कु बेर परिचर्यया।
ज्ञानवन्तो नरास्सर्वे भवेयुश्शिवपूजनात्॥ 2.50 ॥
मोटीपूजनया 17 चैव बालानां न विपद्भवेत्।
शास्तुः पूजनया चैव पुषन्ति ग्रामवासिनः॥ 2.51 ॥
मातृपूजनया नित्यं पिशाचा नैव पीडकाः।
पुर मलिकयोर्मध्ये हरेः स्थापननिषेधः
पुरे च मलिकायां च मध्ये न स्थापयेद्धरिम्॥ 2.52 ॥
अनलोमजानां मध्ये हर्यर्चननिषेधः
वासेऽनुलोमजानां च मध्येन हरिमर्चयेत्।
शूद्रादीनां वास्तुदेवतानिषेदः.
शूद्राणां प्रतिलोमानां स वास्तु न च देवता॥ 2.53 ॥
यदि स्यादविवेकेन राजा राष्ट्रं च नश्यति।
ग्रामादौ देवोत्सवर्दे वास्तु देवक्लपननिषेधः.
देवोत्सवार्धे ग्रामादौ वात्तेदेवान्न कल्पयेत्॥ 2.54 ॥
अङ्गिनो 18 नैव स्वाङ्गानि कल्पयन्ति स्वत न्त्रवत्।
कल्पयेयुः19 प्रजा नां च राष्ट्रस्य प्रतिकूलकाः॥ 2.55 ॥
मूर्तीनां केशवादीनां मत्स्यादीनां तथैव च।
अन्तरालेषु सर्वषु दिक्षु चैव विदक्षु च॥ 2.56 ॥
सर्वत्र भगवद्गेहं ग्रामादौ कारयेत्सुधीः।
ग्रामप्रेक्षं न कुर्वीत उग्रमुग्रायुधोद्यतम्॥ 2.57 ॥
जामदग्न्यं नृसिंहं च संहारशयनं तथा।
सर्वत्र भोगशयनं भोगस्थानं तधैव च॥ 2.58 ॥
20 भोगासनंच सर्वत्र शयनं सृष्ठिसंज्ञितम्।
यानकं च [^22] क्रियोपेतं सर्वत्रैवतु कारयेत्॥ 2.59 ॥
ग्रामस्यान्तरा शूलिनो न्यासनिषेधः.
ग्रामान्तरे न कूर्वीत स्थानं देशस्य शूलिनः।
विनश्यत्यचिराद्घ्रामो राजा राष्ट्रं तथैव च॥ 2.60 ॥
तस्साद्धूरतरे कुर्यात् ग्रामादीनमुमापतिम्।
देवताभेदन पूजकभेदः
एवं संस्थाप्य दिग्देवान् पूजकः पूजयेत्क्रमात्॥ 2.61 ॥
विष्णोर्भागवतैरेव पञ्चरात्रपरायणैः।
पूजा कार्या न सामान्य देवतामातृपूजकैः॥ 2.62 ॥
शीवस्य शिवशास्त्रज्ञैः पूजनं च शिवद्विजैः।
सोमपाभि 21 र्द्विजश्रेष्ठैः कार्यं दिनक रार्चनम्॥ 2.63 ॥
मदनं गणनाथं च सुब्रह्मण्यं शिवद्विजः।
पूजयेद्धनदादीनां पूजको विप्र इइष्यते॥ 2.64 ॥
दुर्गां सम्पूजयेद्धेवीं सदा भागवतस्स्वयम्।
मातॄणामर्चनं कार्यं तत् ज्ञैः पारशवैस्तथा॥ 2.65 ॥
शास्तारं च माहामोटीं कुलालः पूजयेत्सदा।
सुवर्णकाराम्भष्ठानां ग्रामस्यान्तः प्रकल्पनम्.
स्वर्णाम्भष्ठकलाभिज्ञान् [^24] ग्रामस्यान्तः प्रकल्पयेत्॥ 2.66 ॥
प्रतिलोमादीनां स्थानम्.
22अन्येषां प्रतिलोमानां बहिर्ग्रामात्प्रकल्पयेत्।
प्राच्यां दिश्यनुलोमानां स्थापनं 23 कर्मिणां भवेत्॥ 2.67 ॥
सर्वेषां प्रतिलोमानां दक्षिणादिषु कल्पनम्।
श्रेणीभ्योऽपि बहिर्दूरे चण्डाला नैरृते स्मृताः॥ 2.68 ॥
सामान्येन श्मशानस्थानम्.
ग्रामस्य चोत्तरे दूरेश्मशानं 24 उदकाशये।
द्विजन्मनांश्वशासेस्थानविशेषः
25 याम्ये तटे तटाकस्य श्शशानं स्याद्द्विजन्मनाम्॥ 2.69 ॥
सर्वेषामनुलोमानां दाहः प्राच्यादिरोधसं।
26 अन्येषां प्रतिलोमानां दिशः प्राच्यादयो विदुः।
इत्थं प्रकल्पयेद्ग्रामं नगरं कुलमेव वा॥ 2.70 ॥
मुक्तिमाप्नोति 27 पुरुषः पुनर्नेहोपजायते।
उपकुर्वन्ती ये मर्त्या द्रव्यैर्वा मानसेन वा॥ 2.71 ॥
स्वर्गलोके वसन्त्येते कालं कल्पावसानिकम्।
रक्षन्ति ये यथाक्लृप्तं ग्रामादीन् पृथिवीश्वराः॥ 2.72 ॥
ते य
-
वसन्तवाद्विजा यत्र ग्रामे स्थानं तदुच्यते. ↩︎
-
यान्तरं ↩︎
-
पराकं च ↩︎
-
रष्टभेदोऽसौ. ↩︎
-
ततः प्रोक्तो ↩︎
-
मितरत्पुनः। ↩︎
-
मध्यनिन्यासः. ↩︎
-
दिशस्सात्. ↩︎
-
तथा मृदः ↩︎
-
मुद्रिते. ↩︎
-
साकल्य ↩︎
-
शुभदम्. ↩︎
-
स्तत्रेवं शुद्धि. ↩︎
-
मन्त्रहानिः क्रियाहानिर्हन्यकव्यविवर्जितः ↩︎
-
सम्पूजयेन्नित्यमायुर्जमयविवर्धनम्. ↩︎
-
प्रदं विभुम्. ↩︎
-
नित्यम्. ↩︎
-
अङ्गानि ↩︎
-
प्रजा राज्ञो राष्ट्रस्य प्रति कूलता. ↩︎
-
भागस्थानं (22. श्रियोपेतम्. ↩︎
-
द्विजेन्द्ध्रेश्च. ↩︎
-
अन्येषामनुलेमानां ↩︎
-
कर्मणां ↩︎
-
बन्धकालये. ↩︎
-
ग्रामस्य दक्षीणाचैव तटाकस्य. ↩︎
-
इदमर्धं क्वचदधिकमस्ति. ↩︎
-
स पुमान् पुनरे व न जायते. ↩︎