पाद्मसंहितायाम्.
एकादशोऽध्यायः
- उक्तानुवादपूर्वकमतलादिवर्णनम् *
श्रीभगवान्—
एष भूलोकविस्तारः कथितः कवलासन।
लोकानधस्तादधुना सप्त वच्मि यथातथम्॥ 11.1 ॥
1 अतलं प्रथमं लोकं द्वितीयं वितलाह्ययम्।
तृतीयं नितलं विद्धि ज्ञेयं तुर्यं गभस्तिमत्॥ 11.2 ॥
पञ्चमं महदाह्वानं सुतलं षष्ठमीरितम्।
पातालं सप्तमं विध्या [^2] त्ते चैकैकं समुच्छ्रिताः॥ 11.3 ॥
योजनानां सहस्त्राणि दशै तेष्वतलादिषु।
वसन्ति दानवा दैत्याः कालेयाः फणिनस्तथा॥ 11.4 ॥
स्वर्गेपि न भवन्त्येव ये भोग स्त्वतलादिषु।
भक्ष्यं भोह्यं तथा पेयं स्वादिष्टं गुणवत्तरम्॥ 11.5 ॥
प्रासादभूमयो रम्याः 2 काननानि च निम्नगाः।
नागकन्याश्च शतशस्सन्ति सर्वाङ्गशोभनाः॥ 11.6 ॥
रत्नानां दीप्तीजालेन 3 ध्वान्तेध्वस्ते दिवानिशम्।
नार्कोन चन्द्रमास्तत्र जनै राकाङ्क्ष्यते क्वचित्॥ 11.7 ॥
याप्रीति 4 र्वसतां तत्र न सा मुक्तात्मनामपि।
यद्भोक्तुमिष्यते वस्तु दृश्यते तदुपस्थितम्॥ 11.8 ॥
न मृग्यतेक्वचि 5 द्वापि वस्तु तद्भोगतत्परैः।
स्वर्गादष्टगुणं भोगमतलादिषु सप्तसु॥ 10.9 ॥
भुञ्जते भोगनिरताः रक्षोदै तेयदानवाः।
न दरिद्रा न रोगार्ता न कृशा न च दुःखिताः॥ 11.10 ॥
बिलानि शतशस्सन्ति विपुलानि समन्ततः।
सहस्रफणवान्विष्णुः कपिलो साम सप्तमे॥ 11.11 ॥
पातालाख्ये तलादीनामास्ते 6 रक्षंश्च केवलम्।
सर्वैः 7 पारिषदैस्सार्धां पुरे महति शोभिते॥ 11.12 ॥
तामसीं तनुमास्थाय विष्णुरेषा 8 मवस्थितः।
सप्तानामतलादीनां शेषाख्यो बलवत्तरः॥ 11.13 ॥
फणासहस्रसुभगो मणिभिर्दीपयन् दिशः।
अनन्त इति च प्राज्ञेः ख्यातो लोके महर्षिभिः॥ 11.14 ॥
तस्य मूर्धानि मालेव ध्रियते सकला मही।
कुर्वन् सुरादिदैतेया नबलानात्मतेजसा॥ 11.15 ॥
9 किरीटी स्रपग्धरस्सुभ्रूर्मदघूणितलोचनः।
नीलवासास्तिततनुः कैलास इव भूधरः॥ 11.16 ॥
लाङ्गलं मुसलं बिभ्रदायुधं दैत्यदारणम्।
उपास्यमानो वारुण्या 10 शश्वत्सन्निदधानया॥ 11.17 ॥
कल्पावसाने वक्त्रेभ्यो यस्य सङ्कर्षणश्शिवः।
निष्क्रामति जगत्सर्वं संहर्तुं विषपावकः॥ 11.18 ॥
आस्ते सम्पूजितस्सर्वैः पातालतलवासिभिः।
नास्य वर्णयुतुं शक्ता गुणा वक्तृशतैरपि॥ 11.19 ॥
यदा मदेन मुर्दानं कम्पयन्नवतिष्ठते।
तदा महीतलं सर्वं साद्रिवारिधिकाननम्॥ 11.20 ॥
कम्पते कः क्षमेतास्य बलं वक्तुमशेषतः।
अधस्साच्छेषफणिनः कूर्मः काला 11 नलस्थितिः॥ 11.21 ॥
शिखासहस्रजटिलो दुस्सहः कमलासन।
आधारशक्तिरे 12 तस्माद धस्ताद्वैष्णवी तनुः॥ 11.22 ॥
अनन्तरमथै तस्याः भवत्यण्डकटाहकः।
कर्मणः पुण्यरूपस्य कथिताः फलभूमयः॥ 11.23 ॥
अधुना पापरूपस्य कथ्यन्ते 13 फलभूमयः।
भुवो जलस्य चाधस्नान्नरकाख्या भुवस्स्मृताः॥ 11.24 ॥
रौरवं प्रथमं तश्च महत्पूर्वमनन्तरम्।
14 तप्तपुत्थलिका कुम्भी शूलारोपणमीरितम्॥ 11.25 ॥
सूच्यग्रंच क्षुरं चैव 15 खड्गकृन्तनमन्वतः।
सूकरं तैलकुम्भंच महाज्वाला च 16 तापनम्॥ 11.26 ॥
असिपत्रं पूयवहं 17 व्याघ्रसिंहवृकादिकम्।
18 तप्तस्तम्भं शुना भक्ष्यं शाल्मली हेमपुष्पिता॥ 11.27 ॥
19 लालोदकं रक्तसिन्धु श्शक्तिभिश्छेदनं तथा।
एवमूदीनि चान्यानि फलान्याहुर्विकर्मणाम्॥ 11.28 ॥
नरकाणामसङ्ख्याना मेषा दिक्कथिता मया।
पतितास्तेषु पापिष्ठा जन्तवो भुञ्जते फलम्॥ 11.29 ॥
न कर्मणां क्षयो ब्रह्मन् विना भोगैः पृथग्विदैः।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते दृढम्॥ 11.30 ॥
न स्वर्गो नापि नरको येगविद्या मुपेयुषाम्।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपाते 20 आतलादिलोकपरिमाणं नम
एकादशोऽध्यायः।
-
अतलं प्रथमं लोको द्वितीयं वितलं तधा। तृतीयं नुतलं ज्ञेयं चतुर्थं नितलाह्वम्॥ महद्रसातलं चैव तलातलमिति स्मृतम्॥ ↩︎
-
तेकैकं तु. ↩︎
-
ध्वानैऽपासै. ↩︎
-
स्सर्वदा. ↩︎
-
द्ध्यात्वा. ↩︎
-
रक्षाय. ↩︎
-
पदादिभिः ↩︎
-
मधस्थ्सितः ↩︎
-
किरीटस्रग्धश्शश्वत् शश्वत्सान्निध्या यया ↩︎
-
पदादिभिः। ↩︎
-
नवस्थितः ननस्थितः ↩︎
-
वास्मात्—तस्या अधस्तात् ↩︎
-
र्म ↩︎
-
तप्तलोमया. ↩︎
-
खड्गकर्तरिमन्यतः ↩︎
-
कम्पिनी. ↩︎
-
व्याघ्रसिंह मृगादिकं अन्यत्र सिंह तप्तादियन्त्रकम्. ↩︎
-
अयस्तम्भम्. ↩︎
-
ललोदरम् ↩︎
-
पाताललोकवर्णनभेदो. ↩︎