पाद्मसंहितायाम्
नवमोऽध्यायः
- भुवनकोशस्वरूपनिरूपणम् *
ब्रह्माः—–
अज्ञानसागरं तीर्त्वा 1 विद्यापारमुपेयिवान्।
2 उच्यतां सांप्रतं मह्यं भुवनानि चतुर्दश॥ 9.1 ॥
रूपतो 3 नामतश्चापि जिज्ञासा परमेश्वर।
श्रीभगवान्—-
यत्र प्रतिष्ठितं यच्च मानं रूपं च यादृशम्।
भुवनानां तदखिलं चतुर्मुखमुखै श्शतैः॥ 9.2 ॥
वक्तुं निरवशेषेण कः 4 क्षमेत प्रपञ्चतः।
बोद्धुं वा निखिलं शक्तः को वा धारयितुं क्षमः॥ 9.3 ॥
तद्भ्रवीमि समासेन 5 सर्वं त्वं बुध्यसे यथा।
- पृधिव्याः परिमाणम् *
चतुरश्रा भवति भूः पञ्चौशत्कोटि योजनैः॥ 9.4 ॥
विस्तीर्णा सर्वतो दिक्षु घनं वैकोटियोजनम्।
द्वीपानि सप्त सन्त्यत्र तावस्तस्तोयराशयः॥ 9.5 ॥
आङ्गुलीयकवत्सर्वे भूमेरुपरि विष्ठिताः।
- सप्तद्वीपाः*
द्वीपानि नामभिस्तावत्कथ्यन्ते 6 क्रमशशृणु॥ 9.6 ॥
7 जम्भूप्लक्ष कुश क्रौञ्चाश्शाकद्वीपस्तथा परः।
शाल्मली पुष्करो नाम सप्तमश्चतुरानन॥ 9.7 ॥
- सप्तसमुद्राः*
आनुपूर्व्यात्समुद्रांश्च कथयामि यथातथम्॥
8 लवणेक्षुरसौ पश्चात् मैरेय स्तदनन्तरम्॥ 9.8 ॥
सर्पिर्दधि 9 पयस्त्वव्यत्ततश्शुद्धोदकं परम्।
- द्वीपसमुद्रपरिमाणम् *
10 भूभागे मध्यमे जुम्भूद्वीपमानं च कथ्यते॥ 9.9 ॥
लक्षयोजनविस्तारस्सर्वतस्तदनन्तरम्।
विस्तारं वारिधिः क्षारस्तादृग्द्वीपमनन्तरम्॥ 9.10 ॥
उत्तरोत्तरमेकैकं द्वीगुणायाम 11 विस्तरः।
12 द्वीपानि षट्समुद्राश्च परिशिष्ठाश्चतुर्मुख॥ 9.11 ॥
द्वीपं जम्भूसमाख्यातं विभजेन्नवदा पुनः।
- मेरोस्सन्निवेशविशेषः *
भागेतु मध्यमे मेरोरुच्छायो लक्षसंमितः॥ 9.12 ॥
योजनानां क्षितेरस्त र्मग्नष्षोड़शकङ्ख्यया।
सहस्त्राणां योजनानां 13 शिष्टोभागः प्रकाशते॥ 9.13 ॥
क्षीते रूर्ध्वं रैमयश्च सर्वतो मूर्ध्निविस्तृतः।
द्वात्रिंशच्च सहप्राणां योजना 14 नामयां पुनः॥ 9.14 ॥
कर्णिकावच्च भूपद्ममध्ये सम्यगवस्थितः।
शृङ्गैश्शतसहस्रेण शतयोजन विस्तृतैः॥ 9.15 ॥
तत्सङ्ख्यापरिणाहैश्च तस्य पार्श्वमहीधरान्।
वक्ष्यामि चानुपूर्व्येण यथा तदवधारय॥ 9.16 ॥
- मोरोर्दक्षिणतस्त्रयो वर्षाचलाः *
हिमवान् हेमकूटस्च निषधश्छास्य दक्षिणे।
एते वर्षाचलाः प्रोक्ता स्त्रयः कमलसम्भव॥ 9.17 ॥
- त्रीणिवर्षाणि*
वर्षं भारतमाख्यां प्रथमं तदन न्तरम्।
नाम्ना किंपुरुषं तस्माद्धरिवर्षमनन्तरम्॥ 9.18 ॥
- उत्तरतस्त्रयो वर्षाचलाः *
उत्तरे मेरुशैलस्य क्रमा 15 द्वर्षमहीधराः।
नीलश्श्वेताह्वयश्शृङ्गी नाम्ना वर्षत्रयं पुनः॥ 9.19 ॥
- त्रीणिवर्षाणि*
रम्यं हिरण्मयं वर्षमुत्तराः कुरव 16 स्तथा।
उक्तानि षट्च वर्षणि प्रत्येकं परिमाणतः॥ 9.20 ॥
योजनानां सहस्राणि नव वर्षंतु मध्यमम्।
इलावृतं समाख्यातं तन्मध्ये 17 मेरुरीरितः॥ 9.21 ॥
मेरोश्चतुर्दशं तत्र विस्तीर्णं योजनानि षट्।
त्रिणी चैव सहस्राणि चत्वारस्तत्रपर्वताः॥ 9.22 ॥
विष्कम्भरूपै रचिता योजनायुतमुच्भ्रिताः।
- दिशाचनानांसामानि*
मन्धरो दिशि पुर्वस्यां याम्यायां गन्धमादनः॥ 9.23 ॥
प्रतीच्यां विपुलो नाम्ना……………
………………..18 कौभेरीमधितिष्ठति॥
- चतुर्दक्षु चत्वारो वृक्षाः *
दिशानु तानु चत्वारो पृक्षाः केतुवदुन्नताः॥ 9.24 ॥
कदम्भभूरुहो जम्भूः पिप्पलो विटपी वटः।
शतानि दश चैकं च तेषां प्रत्येकमायतिः॥ 9.25 ॥
- जम्भूवृक्ष प्रभावः *
जम्भ्वूतया समाख्या स्यात् द्वीपस्य कमलासन।
फलानि 19 गजमानानि पतितानि शिलातले॥ 9.26 ॥
श्रीर्यन्ते शतधा तेषां 20 रसवाह स्सरिद्वरा।
जाम्भूनदीति कथिता तत्तटोर्वीनिवासिनः॥ 9.27 ॥
पीत्वा रसं जरामृत्युवलीपलितवर्जिताः।
न स्वेदो न च 21 दौर्गन्ध्यं नेन्द्रियाणामपि क्षयः॥ 9.28 ॥
भवन्ति तेषां तीरोर्वी मृदस्तद्रसरञ्जिताः।
जाम्भानदाख्यां कल्पन्ते सौवर्णा कल्पसम्पदः॥ 9.29 ॥
- भद्र केतुमालेलावृतवर्षाणां स्थानविशेषः *
22 भद्राश्ववर्षमाख्यातं मेरोः प्राच्यां चतुर्मुख।
23 पश्चिमं केतुमालाख्यमेतयोर्वर्षयोः पुनः॥ 9.30 ॥
इलापृतं समाख्यातं मध्यमं तत्पुरोदितम्॥
- चतुर्दिक्षु चत्वार्युद्यानानि*
वनं चैत्ररथं पूर्वं दक्षिणं गन्धमादनम्॥ 9.31 ॥
24 वै भ्राजां पश्चीमं मेरोर्वनं नन्दन 25 मुत्तरम्।
- चत्वारि सरांसि *
अरुणोदं सरः पूर्वं महाभद्रं ततः परम्॥ 9.32 ॥
26 शीतोदकं प्रतीचीनमुदीचीनं तु मानसम्।
देवोपभोगयोग्यानि सरांसि कथितानि ते॥ 9.33 ॥
*मेरोश्चतुर्दिक्षु प्रत्येकं पञ्चपञ्च केसराचलाः *
27 शतातश्च मुकुन्दश्च कुररी माल्यवानथ।
वैकङ्को नामपञैते पौरस्त्याः केसराचलाः॥ 9.34 ॥
त्रिकूटोङ्गिरसश्चो भौ पन्नगः 28 कूटलाह्ययः।
निषदो दक्षिणे तस्य तावन्तः केसराचलाः॥ 8.35 ॥
शिखिवासो थ 29 वै दूर्यः कपिलो गन्धमादनः।
30 जारुधिः पञ्चमो ब्रह्मन् केसराः पञ्चभूधरा॥ 8.36 ॥
शङ्खकूटस्समाख्यात स्समाख्यात 31 स्तथर्षभः।
हंसस्समाख्यया नागस्तथा कालाञ्जनप्रभः॥ 9.37 ॥
उदीच्यां केसराः पञ्च विंशतिः केसराचलाः।
- मेरुशृंगमध्ये ब्रह्मपुरी सन्निवेशः *
योजनानां सहस्राणां द्वात्रिंशन्मानसम्मिते॥ 9.38 ॥
विस्तारे मूर्ध्ना शैलस्य मेरोर्भागेऽथ मध्यमे।
चतुर्भीर्दशभिश्चैव सहस्रैर्निर्मिता पुरी॥ 9.39 ॥
योजनैस्संमितो धातुः कर्णि केवाचलाम्भुजे।
विदिक्षु दिक्षु चाष्टासु परितो ब्रह्मणः पुरी॥ 9.40 ॥
- पूर्वादिदिक्षु लोकपालनगर्यः *
इन्द्रादिलोकपालानां 32 पुरः पूर्वादिषु स्थिताः।
विस्तारायाममानेन शतयोजनसंमिताः॥ 9.41 ॥
पुरी भवति माघौनी नाम्ना चै वामरावती।
सहस्रगोपुरद्वार प्राकार परिघाकुला॥ 9.42 ॥
तेजोवती पुर्याग्नेयी याम्या संयमनी पुरी।
रक्षोवती राक्षसी पूश्सुद्ध वत्यथ वारुणी॥ 9.43 ॥
वायोर्गन्धवती ख्याता 33 नाम्ना सौम्या महोदया।
यशस्पिनी भवस्योक्ता केसराचलभूमिषु॥ 9.44 ॥
भगवस्मूर्ती भेदानां पुरस्सन्ति परिष्कृताः।
- चतुर्दिक्षु गंगा विभागः *
भित्वेन्दुमण्डलं गङ्गा भगवत्पाद जन्मभूः॥ 9.45 ॥
दिवः पतन्ती प्रत्याशमभ्याशं भ्रह्मणः पुरः।
चतुर्तिक्षु वहन्ती सा [^34] चतुर्धाभवतिस्वयम्॥ 9.46 ॥
34 सिता चालकनन्दा च सुचक्षुर्भद्रया सह।
चतस्रो नाम 35 भेदाश्च दिग्भेदाश्च चतुर्मुख॥ 9.47 ॥
स्तीता न्तरिक्षगा पूर्व शैलान्निष्क्रम्य निम्नगा।
याति पूर्वेण वर्षेण भद्राश्वेन च संज्ञया॥ 9.48 ॥
प्रविष्टा सागरमुखं दक्षिणेन तथा 36 ध्वना।
भारतं वर्षमभ्येति शैलात्सप्तमुखा ततः॥ 9.49 ॥
प्रविष्टालकनन्धा 37 सा नदी त्रैलोक्यपावनी।
सुचक्षुः पश्चिमाच्छैला त्केतुमालात् 38 स्वयं पुनः॥ 9.50 ॥
अतीत्य वर्षमम्भोधिमेति योषिद्यथा पतिम्।
भद्रा गिरेरुधीचिना देशा 39 नुत्तरतः कुरून्॥ 9.51 ॥
अतीत्य वारिधिं याति निम्नगा सरितां पतिम्।
- लोकपद्मप्रकार कल्पनम् *
आनीन विषदायामौ माल्यवान् गन्दमादनः॥ 9.52 ॥
मध्ये तयोर्मेरुशैलः कर्णका पङ्कजे यथा।
भारतं केतुमालं च भद्राश्वं 40 कुरुसंज्ञकम्॥ 9.53 ॥
पत्राणि लोकपद्मस्य मर्यादा शैलतो बहि।
हेमकूटश्च निषधो दक्षीणोत्तरमाय तौ॥ 9.54 ॥
मर्यादापर्वतौ ज्ञेयौ कैलासो गन्धमादनः।
अशीतियोजनामामौ पूर्वापरमहोदधी॥ 9.55 ॥
41 संस्पृशन्तौ पारियात्र निषधावधिभूभृतौ।
मेरोः पश्चिमभूभागे पूर्रोत्तर 42 मथाश्रितौ॥ 9.56 ॥
त्रिशृङ्गो जारुधिर्वर्ष पर्वतौ मेरुभूभृतः।
उत्तरेण स्थितौ प्राप्य पूर्वापरमहोदधी॥ 9.57 ॥
पर्वतानामवस्थान 43 मानन्त्यान्न प्रपञ्च्यते।
शैलानामन्तरद्रोण्यस्सेव्यन्ते सिद्धचारणैः॥ 9.58 ॥
अन्यैश्च पुण्यकृद्भिस्ता दैत्यदानवकिन्नरैः।
भौमा ह्येते कृतास्स्वर्गाः दुर्लभाः [^45] पापकर्मभिः॥ 9.59 ॥
- लोकरक्षार्थां भद्राश्वादिषु भगवतो वासः *
ज्ञानमूर्तिर्हयग्रिवो भद्राश्वे वसति स्वयम्।
वर्षेषु मूर्तयोविष्णो र्मर्यादापर्वतेषुच॥ 9.60 ॥
वसन्ति लोकरक्षायै नानारूपविशेषिताः।
- किंपुरुषादीनां भोगभूमित्वोपपादनम्*
यानि किंपुरुषादीनि वर्षा 44 ण्येतेषु पद्मज॥ 9.61 ॥
निरातङ्काः प्रजाश्शश्वन् शोको न भयं तथा।
नोदन्या च बुभुक्षा च न द्वेषो ना युषुः क्षयः॥ 9.62 ॥
सन्ति तेषां सहस्राणि वर्षाणि द्वौ च विंशतिः।
आयुर्व तेषु देशेषु 45 भौममम्भो न वर्षति॥ 9.63 ॥
46 देवो न चर्तुभेदोस्ति न कालो युगभेदवान्।
सदा कृतयुगः कालो वर्तते चतुरानन॥ 9.64 ॥
धर्मश्चतुष्पात्सकलो ध्यानमेवार्चनं हरेः।
पर्वतास्सरितश्चापि 47 यत्र यत्र पुराणि च॥ 9.65 ॥
ग्रामाश्च सन्ति बहवस्स्य धर्मनिरतास्सदा।
ब्राह्मणा भूमिपाश्चापि प्रजापालनतत्पराः॥ 9.66 ॥
स्वे स्वे कर्मण्यभिरताश्चातुर्वर्ण्यमवस्थिताः।
चारुराश्रम्यमप्येवं यथोक्तमवतिष्ठते॥ 9.67 ॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे [^50] जम्बूद्वीप्रमाणवर्णनं नाम
नवमोऽध्यायः
-
पद्मागार. ↩︎
-
भगवन् ↩︎
-
मानतश्चापि विज्ञाने. इति क्वचित्. अन्यत्र—रूपतो वापि विज्ञापय पमेश्वर. इति. ↩︎
-
क्षमस्तत्प्रपञ्चतः ↩︎
-
सुखं ↩︎
-
तत्क्रमं. ↩︎
-
जम्भूः प्लक्षः कुशश्चैवशाकश्शाल्मलिकस्तथा। क्रौञ्चपुष्करनामानस्सप्तद्वीपाः प्रकीर्तताः इति क्वचित्. अन्यत्र तु जंबूप्लक्षश्शाल्मलिश्छकुशः क्रौञ्चस्तथा परः शाकः पुष्करनामा च सप्तमः ↩︎
-
लवणेक्षु सुराक्षीरदधिसर्पि स्तथोदकम्. ↩︎
-
पयांस्त्यव्यत् पयस्त्वस्वक् पश्चिमश्च शुभोदकः इतिच. ↩︎
-
तन्मध्ये मध्यतोंबूनि द्वीपः निस्ताराद्वारिधि.क्षारस्तादृग्ध्वि पाह्यनन्तराः इति क्वचित्. ↩︎
-
विस्तराः इति पाठः ↩︎
-
द्वीपाश्च सन्तिषट् तत्र. ↩︎
-
मेरोर्भागः ↩︎
-
नां शतम्. ↩︎
-
वर्षेषुभूदराः ↩︎
-
स्त्रिधा ↩︎
-
मेरुरुच्यते. ↩︎
-
अत्र ग्रंधपातः सुपार्श्वनाम्ने गिरेर्नर्दशे नात्र भाव्यम्. ↩︎
-
गजमानं यथा—-अरत्नीनां शतान्यष्टौवेकषष्ट्यधिकानितु। फलप्रमाणं संख्यात मृषिभिस्तत्वदर्शभिः इति वायुपुराणे. विष्णु पुराण व्याख्याने विष्णु चत्तीये—गजमानं यथा—-पञ्चोन्नतिस्सप्तगजस्य दैर्घ्यमष्टौ चहस्ताः परिणाहमानम्। एकद्ववृद्धावथ मन्थ्रभद्रौ पज्कीर्णना गो नियतप्रमाणः इति. ↩︎
-
सुवह च सरिद्वरा. ↩︎
-
दौर्बल्यमिन्द्रियाणाम्. ↩︎
-
भद्राख्यं वर्षं ↩︎
-
पञ्चमम् . ↩︎
-
वैराजम्. ↩︎
-
मुत्तरे. ↩︎
-
सहस्तोदम्, सितोदकम्. ↩︎
-
शीताम्भुश्च सिताम्भ कु मुध्वांश्च. ↩︎
-
रुचकाह्वयः ↩︎
-
वैदूर्मफलको. ↩︎
-
चारुश्चपश्चीमो ↩︎
-
स्तुदर्शितः ↩︎
-
पुर्यः ↩︎
-
ख्याता. ↩︎
-
चत्वारि वहति स्वयम्. ↩︎
-
सीता. ↩︎
-
स्वयम्. ↩︎
-
ख्याम्भोदिं ↩︎
-
मालाह्ययम्. ↩︎
-
न्मन्दनतः पुनः ↩︎
-
कुरवस्तथा ↩︎
-
निषधः पारियात्रश्च स्पृशन्तावधिभूदरौ. ↩︎
-
धरोस्मृतौ मुन्नतानां प्रपञ्चितम्. ↩︎
-
पापदेहिनां ↩︎
-
ण्येतानि ↩︎
-
भूमिमिन्द्रो. ↩︎
-
देवोनरो नभेदोस्ति. ↩︎
-
सन्ति तत्र. ↩︎