पाद्मसंहितायाम्.
सप्तमोऽध्यायः।
- ब्रह्मप्राप्ति साधनज्ञानोत्पत्ति कारण प्रश्नः*
ब्रह्माः—-
ब्रह्मणः प्राप्त्युपायस्य ज्ञानस्यो 1 त्पत्तिकारणम्।
उच्यतां तदशेषेण प्रसादो मयि चेत्तव॥ 7.1 ॥
श्रीभगवान्—
- निष्कामकर्मभिर्निर्मलीकृत चित्तस्य ब्रह्मज्ञानोत्पत्तिनिरूपणम् *
बाह्यो परागरहितं निर्मलं तस्य जायते।
विज्ञानं यस्य भगवत्समाराधन कर्मभिः॥ 7.2 ॥
अनाद्यविद्याविरयो योगङ्गैश्च यमादिभिः।
2 शौचमिज्या तपश्चर्या स्वाध्याया भ्यसनं तथा॥ 7.3 ॥
ब्रह्माचर्या मिताहारो मौनमिन्द्रियनिग्रहः।
अहिंसा चोपवासश्च स्नानं तीर्थनिषेवणम्॥ 7.4 ॥
वैराग्यं पुत्रदा रेषु दुष्टाहारविवर्जनम्।
अक्रूरता वृद्धसेवा क्षमा 3मैत्य्रनृशंसता॥ 7.5 ॥
परदारपरस्वेषु वै मुख्यं शास्त्रसेवनम्।
असक्तता 4 भोग्यवस्तुष्व्तेतै श्चित्तप्रसाधनैः॥ 7.6 ॥
ज्ञानं प्रत्यङ्मुखं जातं तेन जानन्ति तत्पदम्।
यत्प्राप्य न निवर्तनै जन्ममृत्यु विवर्जिताः॥ 7.7 ॥
पुरुषाः 5 कर्मनिरता 6 ज्ञान विज्ञानजन्मनि।
- जीवस्य संसारहेतु निरूपणम् *
संसारहेतु 7 मधुना कथयामि चतुर्मुख॥ 7.8 ॥
शुभाशुभात्मकं कर्म कृत्वा मायावशं गताः।
8 भोगायतनमास्थाय तत्तत्कर्म 9 प्रवाहजम्॥ 7.9 ॥
- मोक्षसंसारौ प्रति ज्ञानाधिक्य कर्माधिक्ययोर्हेतुता*
दुःखं सुखं वा पुरुषा भुञ्जते10 नियतेन्द्रियाः।
संसृतिस्सा चतुर्वक्त्र तस्याः कर्मैव कारणम्॥ 7.10 ॥
मुक्तीर्ज्ञानादिके तस्यास्संसृतेरात्मनो भवेत्।
11 कर्माधिके पुवस्सैव जायते निरवग्रहा॥ 7.11 ॥
संसारहेतुभूतं तत्कर्मज्ञानेन नश्यति।
क्षीणे कर्मणि संसारहेतौ मुक्ति 12 रनन्तरा॥ 7.12 ॥
कल्पते संसृतिः 12 कर्महेतु रुक्ता विनिश्चिता।
करोति कर्म चाविद्याविवशः पुरुषस्स्वयम्॥ 7.13 ॥
- सत्वरजस्तमसां शुभाशुभकर्महेतुत्वम्*
गुणा एव त्रयो विद्या समासव्यासवृत्तयः।
13 तैरेव कुरुते कर्म शुभं वा यदि वा शुभम्॥ 7.14 ॥
तैस्त्रिभिर्विविधा निद्रा जायते कर्मकारणम्।
सैषाऽविद्या च माया च कथ्यतेकोविदोत्तमैः॥ 7.15 ॥
सत्वात्सुखमयी निद्रा रजसः कर्मसङ्कुला।
तमसो मोहिनीः नाम ताभिर्निगलितः पुमान्॥ 7.16 ॥
संसा 14 रतोऽवशः कर्म करोति जनिकारणम्।
- उक्तार्थप्रपञ्चनम्*
सत्वादिगुणसंयुक्तं मनो भूतेषु पञ्चसु॥ 7.17 ॥
15 प्रयुक्तं पञ्चधा 16 भिन्नं प्रसूते बहुधा 17 क्रियाः।
मनस्सत्वगुणोपेतं 18 पृथिवीस्थं यदा भवेत्॥ 7.18 ॥
तदा करोति पृथिवीखननादिक्रियां नरः।
आराधयेत्प्रतिच्छायां 19 पालनाय नृणां तथा ॥ 7.19 ॥
रजसिस्थे प्राणहिंसां मृगयाबुद्धिमेव च।
तमसिस्थे तु हृदये च्छेदनं भेदनं तथा॥ 7.20 ॥
अभिचार वशीकार परस्वहरणादिकम्!
सत्वस्थेऽप्सु जलक्रीडा जलपानं चतुर्मुख॥ 7.21 ॥
नदीतनरणमित्यादि करोति विवशः पुमान्।
20 रजसा च जलद्रोण्यामवगाहू निवज्जनम्॥ 7.22 ॥
सेतुबन्धं समुद्रादौ बाहूभ्यां तरणं तथा।
तमसिस्थे 21 तु मनसि जलतीरे विमोचनम्॥ 7.23 ॥
कूपे वा पतनं श्वभ्रे करोति पुरुषस्सदा।
22 मनस्तेजसि सत्वस्थे सूर्यचंद्रादि दर्शनम्॥ 7.24 ॥
पटुत्वमुष्णभावश्च रत्न हेमादि दर्शनम्।
करोति रजसि प्रापै खड्गहस्तस्समु 23 त्थितः॥ 7.25 ॥
मृगान्हन्ति तथा मुष्टिदण्डैश्च भृशताडनम्।
तमसिस्थे मनस्यग्नौ रक्तपुप्पादिषु स्पृहा॥ 7.26 ॥
श्वसनस्थे गुणे सत्वे शीघ्रयानं च नर्तनम्।
गानं प्रलापनं कर्म करोति रजसि स्थिते॥ 7.27 ॥
24 चित्ते गजाश्वरोहादि तथोर्ध्वगमनादिकम्।
तमोगुणस्थे मनसि प्रासादारोहणादिकम्॥ 7.28 ॥
चित्ते व्योमनि सत्वस्थे निराभासं निराश्रयम्।
गमनं राजसे चित्ते धृष्ठं जागर्ति यत्पुनः॥ 7.29 ॥
स्वापे तदीक्षितं सर्वं मानसे 25 तमसि स्थिते।
सर्वदष्ठ वदा 26 त्मायं सुखदुःखं न बुध्यते॥ 7.30 ॥
एवं बहुविधां कर्म पुमान् माया 27 वशङ्गतः।
करोति त्रिगुणैर्यक्तः कर्मभिस्तैः पुमानयम्॥ 7.31 ॥
संसारे 28 पि गतो जन्म नाशं च प्रतिपद्यते।
यदा प्रसादसुमुखः परमात्मा सनातनः॥ 7.32 ॥
तदा मायावि 29 मुक्तश्च योगयुक्तो जितेन्द्रियः।
विज्ञानेन परं ब्रह्म प्राप्नोति सुखलक्षणम्॥ 7.33 ॥
- जीवस्य गुणत्रय योगायोगकारणनिरूपणम्*
ब्रह्माः—-
एभिर्गुणै स्तथा योगो वियोगो वा कथं भवेत्॥
श्रीभगवान्—–
पुरुषस्य गुणा एते त्रयोपि कमलासन॥ 7.34 ॥
मायायोग वियोगाभ्यां भवन्ति न भवन्ति च।
मायानपायिनी नित्या मयि तिष्ठति शाश्वती॥ 7.35 ॥
मायावशंगतास्सर्वे भ्रमन्त्य ज्ञानमोहिताः।
ब्रह्मामयो पि किमुत देवाद्याः कमलासन॥ 7.36 ॥
- भगवत्प्रसादान्मायानिवृत्तिः *
30 मत्प्रसादावसाना या मदधीना विनश्यति।
मायायोगेन बध्यन्ते मुच्यन्तेतां 31 जयन्तियो॥ 7.37 ॥
- भगवत्प्रसादकारण निरूपणम्*
ब्रह्मा—-
परिपूर्णस्य भगवन् प्रसादस्तव किंकृतः।
न 32 वेद्वि कारणं तत्र तन्मे ब्रूहि यथातथम्॥ 7.38 ॥
श्रीभगवान्—-
श्रद्धा भक्तिस्समाधिश्च मयि सम्यक्समर्पिता।
कारणं शास्त्रदृष्टेन विधिना नान्यथा भवेत्॥ 7.39 ॥
सर्वेषां मोक्ष्यमाणानां कारण त्रयमीरितम्।
तैर्विना संसरन्त्यन्ये मायापर 33 वशा जनाः॥ 7.40 ॥
- श्रद्धाभक्ति समाधीनां विषयविशेषनै यत्यम्*
ममावताररूपाणि बुध्वा सृष्टानि मन्मुखात्।
34 अधर्मस्योपशान्त्यर्थं धर्म काम प्रषृद्धये॥ 7.41 ॥
बहूनि बोद्धं योग्यानि त्रयं तत्र समाचरेत्।
सर्वाकारविनिर्मुक्तं रूपं यत्परमात्मनः॥ 7.42 ॥
दुर्विज्ञानं तदेतेषां 35 श्रद्धादीनामगोचरम्।
मुक्तिकारणमुद्धष्टं ब्रह्मन् भूयः किमिष्यते॥ 7.43 ॥
- चेतना चेतनयोरभिन्नकारणत्व निरूपणम्*
ब्रह्माः—-
अचेतनं चेतनं च रूपं स्रष्टुं समीक्ष्यते।
किमेकयोनि स्सा सृष्टि र्योनि भेदः किमेतयोः॥ 7.44 ॥
श्रीभगवान्—
अभिन्नमेकमव्यक्तं 36 रूपं तत्पर मात्मनः।
अविभक्तं विभक्तं च दध्नि सर्पिरिव स्थितम्॥ 7.45 ॥
अव्यक्तं व्यक्तिमापन्नं कदाचित्पुरुषेच्छया।
महान् जात स्ततोव्यक्तादहङ्कारत्ततोऽजनि॥ 7.46 ॥
37 आहङ्कारान्मनो जातं तन्मात्रा पञ्चकं ततः।
इन्द्रियाणि दशैकं च समजायत पद्मज॥ 7.47 ॥
महाभूतं पृथिव्यादि पञ्चकं तदन न्तरम्।
अचेतनाच्चेतनाच्च सृष्ठिरेवमुदाहृता॥ 7.48 ॥
- गुणत्रयवशादुत्तमाधममद्यमभावोत्पत्तिः*
त्रिभिरेवं गुणै रेतै रुत्तमाधममद्यमाः।
जायनै कारणवशात्तान्भ्रवीमि क्रमादहम्॥ 7.49 ॥
- तेषां स्वरूपम्*
भावेषु तेषु भूयुष्ठं सत्वं श्रेयां श्चतुर्मख।
भूयुष्ठराजसो मध्यो जघन्यस्त समाधिकः॥ 7.50 ॥
- उत्तमसत्वभावार्चनायाः भोगमोक्ष साधनस्वम्*
तत्र सत्वाधिकै र्भवै 38 रर्चना मम तोषिणी।
भोगो वाप्यपवर्गो वा फलं तेषां यथेप्सितम्॥ 7.51 ॥
- रजस्तमोभावयोः क्षयुफलत्वम्*
39 रजसाधिकभावेन 40 यजन्ते ये द्विजातयः।
41 तेषां त्रिविष्टपे वासः पुनरावृत्तिलक्षणः॥ 7.52 ॥
संसृतिश्च क्षणे तस्य यहन्ते ये तमोऽधिकाः।
तेषां भुवस्थ्सले वासः क्षये भूलोकसंसृतिः॥ 7.53 ॥
यक्षभूत पिशाचादि 42 यजन्ते तमसाधिकाः।
उषित्वा नरके घोरे जन्म स्याज्जङ्गमादिषु॥ 7.54 ॥
- भगवद्याजिनामेवापुन रावृत्तिलक्षण फरावापिः *
गत्वा गत्वा निवर्त न्ते यज्ञ 43 धर्म परायणाः।
अद्वापि न निवर्त न्ते ये ममाराधने स्थिताः॥ 7.55 ॥
आब्रह्मसदनाल्लोकाः जायनेऽगवस्थिताः।
मल्लोक वासिनो भूयस्संसरन्ति न कुत्रचित्॥ 7.56 ॥
तस्माद्भजस्वमां ब्रह्मन् सत्वभावस्थितस्सदा।
- आहारत्रैविध्यम्*
सत्वादि गुणयुक्ताना 44 माहार स्त्रिविधः स्मृतः।
स्निग्थाश्च मधुरा हृद्या स्तिष्ठतः प्रथमे गुणे॥ 7.57 ॥
कट्वम्ललवणप्राया मद्यमे 45 तिष्टतः प्रियाः।
रसहीनं यातयामं पूतिगन्थं चिरोषितम्।
उच्छिष्टं प्रीतिजननं जघन्य गुण 46 वर्तिनः॥ 7.58 ॥
सत्वात्सुखमयी निद्रा रजसः कर्मसङ्कुला।
निद्रा दिवानिशं तस्य तमो यस्याधिको गुणः॥ 7.59 ॥
- सत्सादिनिष्ठानां गतित्रैविध्यम् *
47 सत्त्वस्थस्योर्ध्वगमनं स्थितर्म ध्ये रजोऽधिके।
अधो गतिस्तामसानां त्रिविधानां त्रिधा गतिः॥ 7.60 ॥
- सत्यज्ञानादय स्सत्वनिष्ठस्य गुणाः*
तत्र सत्वं नर्मलत्वात्प्र काशकमनावृतम्।
सत्वं ज्ञानं तपो मौनं धृतिश्शौचं शमः क्षमा॥ 7.61 ॥
इत्यादयस्सत्वनिष्ठे गुणाः कल्याण 48 कारिणः।
- अहङ्कारादयो रजोनिष्ठस्य गुणाः *
अहङ्कार 49 स्त्रिधा दर्मः क्रोधो दम्भ 50 इतीरितः॥ 7.62 ॥
गुणा रजोगुणस्यैते तामसस्य तु कथ्यते।
- पैशुन्यादयस्तमोनिष्ठस्य गुणाः *
पै शुन्यं परनिन्दा च निद्रा लस्यंऽवृशंसता॥ 7.63 ॥
इत्यादयस्तमोऽधीना गुणाः प्रोक्ताश्चतुर्माख।
- रजस्तमसोर्वलयो सत्वविवृद्ध्याज्ञानादिप्राप्तिः *
प्रलीनयोरितरयोर्गुणयोश्च जघन्ययोः॥ 7.64 ॥
सत्वे प्रवृद्धे विज्ञानमुत्कृष्टं जायतेऽधिकम्।
तेन प्राप्नोति परमं स्थानं प्रकृति दुर्लभं॥ 7.65 ॥
यत्प्राव्य न निवर्त न्ते संसारे दुःख 51 सम्भवे।
देहं त्यजन्तस्सत्वस्था लोकान् यान्ति सनातनान्॥ 7.66 ॥
रजस्थ्सस्य प्रलीनस्य जस्म 52 मात्रं महाकुले।
प्रलये तमसिस्थस्य पुरुषस्य चतुर्मुख॥ 7.67 ॥
मूढयोनिषु जन्म स्यान्निकृष्टासु पुनः पुनः।
53 त्यजतोऽन्ते स्मृतिर्येषु देवसम्भन्धमात्मनः॥ 7.68 ॥
भावेषु तं तमाप्नोति पुरुषो भावनावशात्।
पुंसामेवं बहुविधाः गतयस्समुदाहृताः॥ 7.69 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे गतिवि शेषकथनं नाम
सप्तमोऽध्यायः
-
त्पाद. ↩︎
-
इदमर्धं क्वचिन्न. ↩︎
-
मैत्य्रादयस्तथा ↩︎
-
भोजना दावेतै. ↩︎
-
कथितो हेतुरिति ↩︎
-
जाता विज्ञान. ↩︎
-
बन्दत्वम्. ↩︎
-
भोगाङ्णां तनुम्. ↩︎
-
प्रभावजम् ↩︎
-
योत्वतन्द्रिताः। ↩︎
-
धर्मधिकैः पुनर्त्वेवं जायते निरवग्रहः ↩︎
-
तेनैव. ↩︎
-
रादवश ↩︎
-
प्रवृत्तम्. ↩︎
-
भिन्नां ↩︎
-
क्रियाम्. ↩︎
-
पृथिव्यां ↩︎
-
पालनं वा. पालनायाम्. तृणंतथा. ↩︎
-
रजसिस्थे. ↩︎
-
मनस्यप्यु. वापितले. ↩︎
-
अग्नौ तेजसि. हृदितेजपि. ↩︎
-
द्यतः ↩︎
-
नरो. ↩︎
-
ज्ञानवर्जीतः ↩︎
-
त्मानं. ↩︎
-
वशासुगः ↩︎
-
पतते. ↩︎
-
मुक्तस्सन्. ↩︎
-
प्रसादातेव सा माया. प्रसादातेव मायायाः इति च कोशा स्तरे. प्रसादादेव सा माया. इति क्वचित्. ↩︎
-
तरस्ति. ↩︎
-
विधिः ↩︎
-
वशङ्गताः ↩︎
-
अदर्मोत्थान. ↩︎
-
मत्स्यादीनामगोचरम्। मुक्तिकारण मित्युक्तम्, ↩︎
-
पूपेण परमात्मनः ↩︎
-
तन्मात्रपञ्चकं जातमहङ्करान्मत्ततः ↩︎
-
नराणाममरैषिणाम्. ↩︎
-
रजोधिकेन भावेन. ↩︎
-
जायनै. ↩︎
-
तेयान्ति विष्टवे वासं ↩︎
-
यजनं तमसाधिकैः ↩︎
-
कर्म. ↩︎
-
माहारास्त्रीविधास्स्मृताः ↩︎
-
पि गुणे स्मृताः. ↩︎
-
वर्तिनाम् ↩︎
-
सत्वस्य चोर्ध्व ↩︎
-
कारणाः. ↩︎
-
तथा दर्वः। ↩︎
-
इति दुशः। ↩︎
-
सागरे—सङ्कले. ↩︎
-
कर्मसमाकुले. ↩︎
-
त्यजत स्संस्मृतीः—नित्यतोन्ते–स्मृतिर्योषु ↩︎