०५

पाद्मसंहितायाम्

पञ्चमोऽध्यायः

ब्रह्माः—-

प्रकृत्या तस्य संयोगो जायते केन हेतुना।
एतदाचक्ष्व भगवन् रहस्यं दुर्लभं 1 मम॥ 5.1 ॥

श्रीभगवान्—

प्रकृत्या पुरुषस्य संयोगे हेतुः।
मन्माया कारणं ब्रह्मन्न नादिरविनाशिनी।
युनक्ति पुरुषं सैषा प्रकृत्या गुणरूपया॥ 5.2 ॥

भगवतः प्रसादात् प्रकृत्या वियोगः

मत्प्रसादं विना तस्य न विरामो स्ति कस्य चित्।
यावन्नाहं प्रसीदामि तावन्माया दुरत्यया॥ 5.3 ॥

पूर्णकामस्य भगवतः प्रसादे निबन्धनम्.

ब्रह्माः—-

पूर्ण कामस्य देवस्य प्रसादे किं निबन्धनम्।
न जाने कारणं तस्य तन्मे ब्रूहि निबन्धनम्॥ 5.4 ॥

श्रीभगवाः—-

वर्णानामाश्रमाणां च मर्यादायामयाकृता

तां ये समनुवर्त न्ते प्रसाद स्तेषु मे महान्॥ 5.5 ॥

तस्मात्संसारिणां पुंसां मत्प्रसादं विना क्वचित्।
निश्श्रेयसकरं नास्यद्भध्यस्व कमलासन॥ 5.6 ॥

ब्रह्माः—

भगवन् देवदेवेश जानामि पुरुषोत्तम।
त्वामेव जगतां मन्ये स्रष्टापं कमलेक्षण॥ 5.7 ॥

प्रभवन्ति यतो लोकाः प्रलयं यान्ति यत्र च।
भगवन् तदशेषेण 2 ज्ञातुमिच्छामि शंस मे॥ 5.8 ॥

सृष्ट्यादिनिरूपणम्।
श्रीभगवान्—

प्रकृतिः पुरुषश्चोभे मम रूपे दुरत्यये।
अनुप्रविश्य द्वितयां क्षोभयाम्यहमिच्छया॥ 5.9 ॥

प्रकृति स्त्रि गुणा ब्रह्मन्ननादिरविनाशिनी।
पुरुषाधिष्ठिता सूते स्थावराणि चराणि च॥ 5.10 ॥

गुणसाम्यात्मन स्तस्मात्पुरुषाधिष्ठि तात्पुनः।
अजायत महत्तत्वं त्रिविधं त्रिविधैर्गणैः॥ 5.11 ॥

अहङ्कारस्ततो जात स्तस्य तिस्रो विधाः स्मृताः।
वै कारिकस्तैजसश्च 3 भूतादिश्चेति तत्त्रिधा॥ 5.12 ॥

वैकारिकादहङ्कारात्सात्विकाः पञ्चहज्ञि रे।
ज्ञानेन्द्रियाणि पंचैव राजसात्तैजसात्पुनः॥ 5.13 ॥

कर्मेन्द्रियाणि जातानि भूतादेस्तामसादथ।
शब्दतन्मात्रमभवत्तच्चा काशमजीजनत्॥ 5.14 ॥

स्पर्शतन्मात्रमाकाशा त्तस्माद्वायुरजायत।
रूपमात्रं ततो वायो स्तस्मादग्निरजायत॥ 5.15 ॥

रसमात्रमजन्यग्ने स्तस्मादापः प्रजज्ञिरे।
गन्धतस्मात्रमद्भ्योपि गन्धमात्रात्तथा मही॥ 5.16 ॥

शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः।
शब्दस्पर्शौ तथा रूपं तद्वदग्नेरुदाहृतम्॥ 5.17 ॥

4 शब्दस्स्पर्शौ रसो रूपं चातुर्गुण्यपां स्मृतम्।
शब्दस्पर्शौ रूपरसौ गन्धः पञ्चगुणा मही॥ 5.18 ॥

नानावीर्याः पृथग्भूतास्ते सृष्टास्संहतिं विना।
नाशक्नुवन्प्रजास्स्रष्टुं ततसै संहतास्स्वयम्॥ 5.19 ॥

महदादि विशेषान्ताः प्रधानपुरुषेरिताः।
अण्‍डं ममांशभूतस्य पद्म नाभस्य मद्मज॥ 5.20 ॥

नाभेरजायत ततो जगद्योनिरभूद्भवान्।
सर्गादौ प्रकृतेरेवमुद्भूतमखिलं जगत्॥ 5.21 ॥

लीयते प्रकृतावेव कल्पान्ते कमलासन॥

ब्रह्माः—

मन्ये त्वया जगत्सृष्टं विधृतं च त्वया विभो।
कालरूप स्त्वमेवैकः कल्वान्ते सञ्चहर्थ च॥ 5.22 ॥

इदानीं वद मेज्ञानं ब्रह्मसिद्धिदमच्युत।
यज्ज्ञात्वा न पुनर्जन्म मरणं भवबद्धनम्।
ब्रह्मज्ञानद्वै विध्यम्।
श्रीभगवान्—

ज्ञानं द्विविधमाख्यातं सत्वाख्यं चक्रियात्मकम्।
5 सत्वाख्यस्य क्रियाख्येन सिद्धिरव्यभिचारिणी॥ 5.23 ॥

ब्रह्माः—

ज्ञानं क्रियात्मकं तावत् वद क्रीयग्विधं प्रभो।
योनाभ्यस्तेन सत्वाख्यं यास्यामि ब्रह्म6 सिद्धिदम्॥ 5.24 ॥

सत्वक्रियात्मकज्ञान लक्षणम्।
श्री भगवान्—-

यमश्च नियम 7 श्चैवक्रियाख्यं द्विविधं स्मृतम्।
ताभ्यां ज्ञानंच सत्वाख्यं प्राप्नोत्येव न संशयः॥ 5.25 ॥

ब्रह्मण्यभिन्नं सत्वाख्यं ज्ञानाज् ज्ञेयमवाप्यते।
8 ज्ञानान्मुक्तः परानन्दे परमात्मनि 9 पद्मज॥ 5.26 ॥

ब्रह्माः—-

ब्रह्मप्राप्तौ 10 त्वया सम्यगुपायः कथितः पुरा।
इदानीं देव देवेश ब्रूहि मे ब्रह्मलक्षणम्॥ 5.27 ॥

ब्रह्मलक्षणम्।
श्रीभगवान्—-

आनन्दलक्षणं ब्रह्म नादरूपमविक्रियम्।
क्लेशादिभिरसंस्पृष्टं निष्क्रियं निर्विकल्पकम्॥ 5.28 ॥

अद्वन्द्वमनवच्छिन्नं स्वसंवेद्यं निरञ्चनम्।
सुसूक्ष्मं स्ववशं स्वैरं स्वयं ज्योति 11 रनादिमत्॥ 5.29 ॥

अनन्तमक्षयं शान्तमदृष्टा न्तमवृद्धिमत्।
ध्रुवमेकं 12 सदा नन्दं चिद्रूपं सर्वगं परम्॥ 5.30 ॥

गतागतविनिर्मुक्तं वासुदेवाह्वयं विभु।
प्रभवं सर्वभूतानामीश्वरं पुरुषोत्तमम्॥ 5.31 ॥

स्वभावनिर्मलं नित्यं निस्तरङ्गं निराकुलम्।
निर्मर्यादं गुणातीतं सगुणं सर्वकामदम्॥ 5.32 ॥

हीनवर्णैरसंसेव्यं मोक्षमाणैरतर्कितम्।
अध्येयं ध्येयमाश्चर्यमवाज्मनसगोचरम्॥ 5.33 ॥

षाड्गुण्यविग्रहं सर्वशक्ति 13 स्वाश्रयमाश्रीतम्।
भूतेशं भूतकृद्भूतं तमसः 14 परतः स्थितम्॥ 5.34 ॥

15 प्रधानं प्रकृतेरन्यद्भोग्यं भोक्तृ निरङ्कुशम्।
प्रमाणप्रत्ययातीतं सर्वतोक्षिशिरोमुखम्॥ 5.35 ॥

सर्वतः पाणिचरणं सर्वमावृत्य 16 विष्ठितम्।
बहिरन्तस्थ्सितं व्यापि17 सर्व तन्त्रातिशासनम्॥ 5.36 ॥

अजमोङ्कारमव्यक्तं मूलमन्त्रात्मकं शिवम्।
18 मायारूपंचमायाभि19न्नित्यतृप्तमणोरणु॥ 5.37 ॥

महतोऽपि महा स्थूल 20 मतुलं मृदु दीप्तिमत्।
अमूर्तं मूर्तमोजस्वि चिद्घनं 21 निरुपद्रवम्॥ 5.38 ॥

पश्यन्नित्थं परं ब्रह्म परेण ज्ञानचक्षुषा।
योगयुक्तस्सदा मर्त्यः प्राप्नोति च परं पदम्॥ 5.39 ॥

इति श्री पञ्चरात्रे महोपनिषदि पाद्मसंहितायां

ज्ञानपादे 22 ब्रह्मालक्षणं नाम

पञ्चमोऽध्यायः


  1. मतम् ↩︎

  2. श्रोतुं ↩︎

  3. भौतिकश्चेति. ↩︎

  4. शब्दस्पर्शौ रूपरसौ. ↩︎

  5. तत्त्वाख्यस्य इतिक्वचित् इतः प्रभृतिश्लोकेषु सत्वशब्दस्थाने सत्ता शब्दः कोशान्तरे दुश्यते, ↩︎

  6. साधनम् ↩︎

  7. श्चेति क्रियाच द्विविधा स्मृता, ↩︎

  8. ज्ञेयात्, ↩︎

  9. परन्धामनि. ↩︎

  10. प्राप्तुम्. ↩︎

  11. रनामयां ↩︎

  12. चिदानन्दम्. ↩︎

  13. स्थान समाश्रितम्. ↩︎

  14. पारमास्थितम् ↩︎

  15. प्रधानात्. ↩︎

  16. तिष्ठति. ↩︎

  17. सर्वतश्श्रुतिशालिवनम् ↩︎

  18. मायातीतं ↩︎

  19. अनायासम् ↩︎

  20. सद्वक्रमृजु. अमृतं मृदु. ↩︎

  21. निरपाश्रयं ↩︎

  22. आनन्दलक्षणम् ↩︎