If you just look at itara devatas, they’re there in agamaratna jayakhya itself. Jayakhya has yakshinis and other kshudra devata upasanas.
I know of smartas who have hayashirsha samhita prayogas as family tradition. Sanatkumaratantra also has similar devata parivara.
- कस्तूरिः
हयशीर्षसंहितायां पञ्चायतन-प्रतिष्ठोक्ता।
वैखानस-प्रतिक्रिया
One of the vaikhAnasa criticisms of pAncharAtra is based on such devatAntara adoration.
यथा दश-विध-हेतु-निरूपणे ऽत्र -
(पञ्चरात्रे) … देवतान्तराणाम् अङ्गभावेनार्चनं न निषिद्ध्यते।
… तथा-विध-निषिद्ध-देवतान्तरार्चन-प्रतिपादक-शास्त्र-निष्ठस्य
पञ्च-काल-परायणत्वं न सम्भवति।