०५७

सप्तपञ्चाशोऽध्यायः - 57 श्रीः—

विश्वास-प्रस्तुतिः

. . . . को देवः स्थितिकर्ता च भावगा।
त्रिमूर्तिस्त्वधिका शक्तिरित्ययं परमो जपः ॥ 1 ॥

मूलम्

. . . . को देवः स्थितिकर्ता च भावगा।
त्रिमूर्तिस्त्वधिका शक्तिरित्ययं परमो जपः ॥ 1 ॥

विश्वास-प्रस्तुतिः

शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ॥ 2 ॥

मूलम्

शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ॥ 2 ॥

विश्वास-प्रस्तुतिः

शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ॥ 3 ॥

मूलम्

शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ॥ 3 ॥

विश्वास-प्रस्तुतिः

शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ॥ 4 ॥

मूलम्

शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ॥ 4 ॥

विश्वास-प्रस्तुतिः

केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ॥ 5 ॥

मूलम्

केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ॥ 5 ॥

विश्वास-प्रस्तुतिः

न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ॥ 6 ॥

मूलम्

न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ॥ 6 ॥

विश्वास-प्रस्तुतिः

विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ॥ 7 ॥

मूलम्

विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ॥ 7 ॥

विश्वास-प्रस्तुतिः

वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ॥ 8 ॥

मूलम्

वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ॥ 8 ॥

विश्वास-प्रस्तुतिः

कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ॥ 9 ॥

मूलम्

कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ॥ 9 ॥

विश्वास-प्रस्तुतिः

वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ॥ 10 ॥

मूलम्

वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ॥ 10 ॥

विश्वास-प्रस्तुतिः

इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ॥ 11 ॥

मूलम्

इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ॥ 11 ॥

विश्वास-प्रस्तुतिः

चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ॥ 12 ॥

मूलम्

चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ॥ 12 ॥

विश्वास-प्रस्तुतिः

व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ॥ 13 ॥

मूलम्

व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ॥ 13 ॥

विश्वास-प्रस्तुतिः

विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्‌टनात् सिन्धुसरिद्गिरिदरीमुखैः ॥ 14 ॥

मूलम्

विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्‌टनात् सिन्धुसरिद्गिरिदरीमुखैः ॥ 14 ॥

विश्वास-प्रस्तुतिः

व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ॥ 15 ॥

मूलम्

व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ॥ 15 ॥

विश्वास-प्रस्तुतिः

वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ॥ 16 ॥

मूलम्

वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ॥ 16 ॥

विश्वास-प्रस्तुतिः

जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ॥ 17 ॥

मूलम्

जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ॥ 17 ॥

विश्वास-प्रस्तुतिः

शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ॥ 18 ॥

मूलम्

शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ॥ 18 ॥

विश्वास-प्रस्तुतिः

अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ॥ 19 ॥

मूलम्

अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ॥ 19 ॥

विश्वास-प्रस्तुतिः

तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ॥ 20 ॥

मूलम्

तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ॥ 20 ॥

विश्वास-प्रस्तुतिः

तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ॥ 21 ॥

मूलम्

तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ॥ 21 ॥

विश्वास-प्रस्तुतिः

निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ॥ 22 ॥

मूलम्

निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ॥ 22 ॥

विश्वास-प्रस्तुतिः

तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ॥ 23 ॥

मूलम्

तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ॥ 23 ॥

विश्वास-प्रस्तुतिः

तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्त्रोक्तसंस्थानसंस्कारक्रमशालिनीः ॥ 24 ॥

मूलम्

तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्त्रोक्तसंस्थानसंस्कारक्रमशालिनीः ॥ 24 ॥

विश्वास-प्रस्तुतिः

तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ॥ 25 ॥

मूलम्

तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ॥ 25 ॥

नारदः---
विश्वास-प्रस्तुतिः

इदं रहस्यं परमं नापात्रे देयमित्युत।
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी ॥ 26 ॥

मूलम्

इदं रहस्यं परमं नापात्रे देयमित्युत।
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी ॥ 26 ॥

वित्तं प्राप्य परं शक्रो मुमुदे बिगतज्वरः। अत्रिः---
विश्वास-प्रस्तुतिः

इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह ॥ 27 ॥
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने।
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ ॥ 28 ॥

मूलम्

इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह ॥ 27 ॥
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने।
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ ॥ 28 ॥

विश्वास-प्रस्तुतिः

पृष्टश्च ब्रह्मणा तस्मै प्रोवाच विधिवत्तदा।
ब्रह्मा प्रजापतिभ्यश्च पृष्टः प्रोवाच तत्तववित् ॥ 29 ॥

मूलम्

पृष्टश्च ब्रह्मणा तस्मै प्रोवाच विधिवत्तदा।
ब्रह्मा प्रजापतिभ्यश्च पृष्टः प्रोवाच तत्तववित् ॥ 29 ॥

विश्वास-प्रस्तुतिः

मुनयो नारदेनाथ श्राविता मलयाचले।
अङ्गिराः श्रावयामास पावकं तन्त्रमुत्तमम् ॥ 30 ॥

मूलम्

मुनयो नारदेनाथ श्राविता मलयाचले।
अङ्गिराः श्रावयामास पावकं तन्त्रमुत्तमम् ॥ 30 ॥

विश्वास-प्रस्तुतिः

कात्यायनं पावकश्च स च गौतममाश्रमे।
गौतमोऽथ भरद्वाजं स च गर्गं महामुमनिम् ॥ 31 ॥

मूलम्

कात्यायनं पावकश्च स च गौतममाश्रमे।
गौतमोऽथ भरद्वाजं स च गर्गं महामुमनिम् ॥ 31 ॥

विश्वास-प्रस्तुतिः

असितं देवलं गर्गो जैगीषव्यं मुनिं स च।
स मुनिः श्रावयामास पितॄन् भेजेऽथ लोभजित् ॥ 32 ॥

मूलम्

असितं देवलं गर्गो जैगीषव्यं मुनिं स च।
स मुनिः श्रावयामास पितॄन् भेजेऽथ लोभजित् ॥ 32 ॥

विश्वास-प्रस्तुतिः

एकाञ्जनानान्नपिको (?) मानसी दुहिता च या।
सा सुतं श्रावयामास पाराशर्यं महामुनिम् ॥ 33 ॥

मूलम्

एकाञ्जनानान्नपिको (?) मानसी दुहिता च या।
सा सुतं श्रावयामास पाराशर्यं महामुनिम् ॥ 33 ॥

विश्वास-प्रस्तुतिः

पाराशर्यः सुतं चापि शुकं योगिनमुत्तमम्।
श्रावयामास च शुकः स्वर्भान्वाख्यं प्रजापतिम् ॥ 34 ॥

मूलम्

पाराशर्यः सुतं चापि शुकं योगिनमुत्तमम्।
श्रावयामास च शुकः स्वर्भान्वाख्यं प्रजापतिम् ॥ 34 ॥

विश्वास-प्रस्तुतिः

वसिष्ठोऽरुन्धतीं प्राज्ञां नारदस्य शशास सा।
तन्त्रं लक्ष्म्यास्ततः प्रापुर्योगिनः कपिलादयः ॥ 35 ॥

मूलम्

वसिष्ठोऽरुन्धतीं प्राज्ञां नारदस्य शशास सा।
तन्त्रं लक्ष्म्यास्ततः प्रापुर्योगिनः कपिलादयः ॥ 35 ॥

विश्वास-प्रस्तुतिः

पार्वतीं श्रावयामास शंकरश्चन्द्रशेखरः।
हिरण्यगर्भो योगानां वक्ता चापि सरस्वतीम् ॥ 36 ॥

मूलम्

पार्वतीं श्रावयामास शंकरश्चन्द्रशेखरः।
हिरण्यगर्भो योगानां वक्ता चापि सरस्वतीम् ॥ 36 ॥

विश्वास-प्रस्तुतिः

पतिव्रता हि या देव्यो देवब्रह्मर्षियोगिनाम्।
तासां पारायणं शश्वल्लक्ष्मीतन्त्रमिति स्मृतम् ॥ 37 ॥

मूलम्

पतिव्रता हि या देव्यो देवब्रह्मर्षियोगिनाम्।
तासां पारायणं शश्वल्लक्ष्मीतन्त्रमिति स्मृतम् ॥ 37 ॥

विश्वास-प्रस्तुतिः

सकाशाद्ब्रह्मणः श्रुत्वा मया ते कथितं बुधे।
इष्टासि मे प्रिया चेति न किंचिदवशेषितम् ॥ 38 ॥

मूलम्

सकाशाद्ब्रह्मणः श्रुत्वा मया ते कथितं बुधे।
इष्टासि मे प्रिया चेति न किंचिदवशेषितम् ॥ 38 ॥

विश्वास-प्रस्तुतिः

भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया।
श्रुत्वा च कुरु यत्नेन रक्ष चाप्यप्रमादिनी ॥ 39 ॥

मूलम्

भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया।
श्रुत्वा च कुरु यत्नेन रक्ष चाप्यप्रमादिनी ॥ 39 ॥

विश्वास-प्रस्तुतिः

लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः।
अपायान् संपरित्यज्य पातकान् भवसागरे ॥ 40 ॥

मूलम्

लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः।
अपायान् संपरित्यज्य पातकान् भवसागरे ॥ 40 ॥

विश्वास-प्रस्तुतिः

दैवाद्वा यदि वा मोहादपायस्य परिप्लवे।
भजमाना तथा चैव लक्ष्मीनारायणावुभौ ॥ 41 ॥

मूलम्

दैवाद्वा यदि वा मोहादपायस्य परिप्लवे।
भजमाना तथा चैव लक्ष्मीनारायणावुभौ ॥ 41 ॥

विश्वास-प्रस्तुतिः

शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम्।
अलुब्धा करणे तेषां लोकसंग्रहणे रता ॥ 42 ॥

मूलम्

शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम्।
अलुब्धा करणे तेषां लोकसंग्रहणे रता ॥ 42 ॥

विश्वास-प्रस्तुतिः

आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम्।
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा ॥ 43 ॥

मूलम्

आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम्।
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा ॥ 43 ॥

विश्वास-प्रस्तुतिः

रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात्।
आत्मात्मीयं परं सर्वं निक्षिप्य श्रीपतेः पदे ॥ 44 ॥

मूलम्

रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात्।
आत्मात्मीयं परं सर्वं निक्षिप्य श्रीपतेः पदे ॥ 44 ॥

विश्वास-प्रस्तुतिः

उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय।
इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥ 45 ॥

मूलम्

उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय।
इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥ 45 ॥

विश्वास-प्रस्तुतिः

दर्शितं परमं तत्त्वं सावधानेन चेतसा।
सरहस्यं ससंक्षेपं लक्ष्मीतन्त्रमिदं परम् ॥ 46 ॥

मूलम्

दर्शितं परमं तत्त्वं सावधानेन चेतसा।
सरहस्यं ससंक्षेपं लक्ष्मीतन्त्रमिदं परम् ॥ 46 ॥

विश्वास-प्रस्तुतिः

नावासुदेवभक्ताय त्वया देयं कथंचन।
लक्ष्मीर्लक्ष्मीपतिश्चैव चेतसोऽनपगामिनौ ॥ 47 ॥

मूलम्

नावासुदेवभक्ताय त्वया देयं कथंचन।
लक्ष्मीर्लक्ष्मीपतिश्चैव चेतसोऽनपगामिनौ ॥ 47 ॥

विश्वास-प्रस्तुतिः

यस्य तस्मै त्वया वाच्यं यत्तदेतदनुत्तमम्।
नास्तिकानां समीपे तु नैवाध्येयमिदं भवेत् ॥ 48 ॥

मूलम्

यस्य तस्मै त्वया वाच्यं यत्तदेतदनुत्तमम्।
नास्तिकानां समीपे तु नैवाध्येयमिदं भवेत् ॥ 48 ॥

विश्वास-प्रस्तुतिः

नाव्रतस्नायिनां तद्वन्न मातापितृविद्विषाम्।
नानाशास्त्रद्विषां चैव न गुरुद्वेषिणां तथा ॥ 49 ॥

मूलम्

नाव्रतस्नायिनां तद्वन्न मातापितृविद्विषाम्।
नानाशास्त्रद्विषां चैव न गुरुद्वेषिणां तथा ॥ 49 ॥

विश्वास-प्रस्तुतिः

दांपत्यविद्विषां चैव वनिताविद्विषां तथा।
यो हि वेदव्रतस्नातो मातापितृगुरुप्रियः ॥ 50 ॥

मूलम्

दांपत्यविद्विषां चैव वनिताविद्विषां तथा।
यो हि वेदव्रतस्नातो मातापितृगुरुप्रियः ॥ 50 ॥

विश्वास-प्रस्तुतिः

अनिन्दकश्च शास्त्राणां परापरविधानवित्।
आस्तिकः श्रद्दधानस्च लक्ष्मीलक्ष्मीपतिप्रियः ॥ 51 ॥

मूलम्

अनिन्दकश्च शास्त्राणां परापरविधानवित्।
आस्तिकः श्रद्दधानस्च लक्ष्मीलक्ष्मीपतिप्रियः ॥ 51 ॥

विश्वास-प्रस्तुतिः

क्रियायज्ञविभागज्ञ्सतन्त्रान्तरविधानवित्।
साङ्गयोगविधानज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ 52 ॥

मूलम्

क्रियायज्ञविभागज्ञ्सतन्त्रान्तरविधानवित्।
साङ्गयोगविधानज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ 52 ॥

विश्वास-प्रस्तुतिः

वेदवेदाङ्गतत्त्वज्ञो वेत्ता पशुपतेर्मतम्।
ऊहापोहविधानज्ञो मानतर्कपदार्थवित् ॥ 53 ॥

मूलम्

वेदवेदाङ्गतत्त्वज्ञो वेत्ता पशुपतेर्मतम्।
ऊहापोहविधानज्ञो मानतर्कपदार्थवित् ॥ 53 ॥

विश्वास-प्रस्तुतिः

सर्वाद्यात्मिकशास्त्रार्थतत्त्ववित् प्राप्तुमर्हति।
ओं नमो वासुदेवाय तस्मै श्रीर्यस्य सा प्रिया ॥ 54 ॥

मूलम्

सर्वाद्यात्मिकशास्त्रार्थतत्त्ववित् प्राप्तुमर्हति।
ओं नमो वासुदेवाय तस्मै श्रीर्यस्य सा प्रिया ॥ 54 ॥

विश्वास-प्रस्तुतिः

ओं नमो विष्णुपत्न्यै च यस्या नारायणः प्रियः।
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने ॥ 55 ॥

मूलम्

ओं नमो विष्णुपत्न्यै च यस्या नारायणः प्रियः।
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने ॥ 55 ॥

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे (तन्त्रार्थसंग्रहे) रहस्यशास्त्रार्थसारो नाम सप्तपञ्चाशोऽध्यायः ********इति सप्तपञ्चाशोऽध्यायः******** लक्ष्मीतन्त्रं समाप्तम्