सप्तपञ्चाशोऽध्यायः - 57 श्रीः—
विश्वास-प्रस्तुतिः
. . . . को देवः स्थितिकर्ता च भावगा।
त्रिमूर्तिस्त्वधिका शक्तिरित्ययं परमो जपः ॥ 1 ॥
मूलम्
. . . . को देवः स्थितिकर्ता च भावगा।
त्रिमूर्तिस्त्वधिका शक्तिरित्ययं परमो जपः ॥ 1 ॥
विश्वास-प्रस्तुतिः
शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ॥ 2 ॥
मूलम्
शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ॥ 2 ॥
विश्वास-प्रस्तुतिः
शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ॥ 3 ॥
मूलम्
शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ॥ 3 ॥
विश्वास-प्रस्तुतिः
शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ॥ 4 ॥
मूलम्
शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ॥ 4 ॥
विश्वास-प्रस्तुतिः
केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ॥ 5 ॥
मूलम्
केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ॥ 5 ॥
विश्वास-प्रस्तुतिः
न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ॥ 6 ॥
मूलम्
न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ॥ 6 ॥
विश्वास-प्रस्तुतिः
विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ॥ 7 ॥
मूलम्
विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ॥ 7 ॥
विश्वास-प्रस्तुतिः
वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ॥ 8 ॥
मूलम्
वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ॥ 8 ॥
विश्वास-प्रस्तुतिः
कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ॥ 9 ॥
मूलम्
कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ॥ 9 ॥
विश्वास-प्रस्तुतिः
वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ॥ 10 ॥
मूलम्
वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ॥ 10 ॥
विश्वास-प्रस्तुतिः
इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ॥ 11 ॥
मूलम्
इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ॥ 11 ॥
विश्वास-प्रस्तुतिः
चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ॥ 12 ॥
मूलम्
चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ॥ 12 ॥
विश्वास-प्रस्तुतिः
व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ॥ 13 ॥
मूलम्
व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ॥ 13 ॥
विश्वास-प्रस्तुतिः
विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्टनात् सिन्धुसरिद्गिरिदरीमुखैः ॥ 14 ॥
मूलम्
विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्टनात् सिन्धुसरिद्गिरिदरीमुखैः ॥ 14 ॥
विश्वास-प्रस्तुतिः
व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ॥ 15 ॥
मूलम्
व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ॥ 15 ॥
विश्वास-प्रस्तुतिः
वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ॥ 16 ॥
मूलम्
वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ॥ 16 ॥
विश्वास-प्रस्तुतिः
जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ॥ 17 ॥
मूलम्
जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ॥ 17 ॥
विश्वास-प्रस्तुतिः
शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ॥ 18 ॥
मूलम्
शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ॥ 19 ॥
मूलम्
अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ॥ 19 ॥
विश्वास-प्रस्तुतिः
तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ॥ 20 ॥
मूलम्
तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ॥ 20 ॥
विश्वास-प्रस्तुतिः
तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ॥ 21 ॥
मूलम्
तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ॥ 21 ॥
विश्वास-प्रस्तुतिः
निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ॥ 22 ॥
मूलम्
निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ॥ 22 ॥
विश्वास-प्रस्तुतिः
तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ॥ 23 ॥
मूलम्
तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ॥ 23 ॥
विश्वास-प्रस्तुतिः
तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्त्रोक्तसंस्थानसंस्कारक्रमशालिनीः ॥ 24 ॥
मूलम्
तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्त्रोक्तसंस्थानसंस्कारक्रमशालिनीः ॥ 24 ॥
विश्वास-प्रस्तुतिः
तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ॥ 25 ॥
मूलम्
तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ॥ 25 ॥
विश्वास-प्रस्तुतिः
इदं रहस्यं परमं नापात्रे देयमित्युत।
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी ॥ 26 ॥
मूलम्
इदं रहस्यं परमं नापात्रे देयमित्युत।
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी ॥ 26 ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह ॥ 27 ॥
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने।
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ ॥ 28 ॥
मूलम्
इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह ॥ 27 ॥
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने।
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ ॥ 28 ॥
विश्वास-प्रस्तुतिः
पृष्टश्च ब्रह्मणा तस्मै प्रोवाच विधिवत्तदा।
ब्रह्मा प्रजापतिभ्यश्च पृष्टः प्रोवाच तत्तववित् ॥ 29 ॥
मूलम्
पृष्टश्च ब्रह्मणा तस्मै प्रोवाच विधिवत्तदा।
ब्रह्मा प्रजापतिभ्यश्च पृष्टः प्रोवाच तत्तववित् ॥ 29 ॥
विश्वास-प्रस्तुतिः
मुनयो नारदेनाथ श्राविता मलयाचले।
अङ्गिराः श्रावयामास पावकं तन्त्रमुत्तमम् ॥ 30 ॥
मूलम्
मुनयो नारदेनाथ श्राविता मलयाचले।
अङ्गिराः श्रावयामास पावकं तन्त्रमुत्तमम् ॥ 30 ॥
विश्वास-प्रस्तुतिः
कात्यायनं पावकश्च स च गौतममाश्रमे।
गौतमोऽथ भरद्वाजं स च गर्गं महामुमनिम् ॥ 31 ॥
मूलम्
कात्यायनं पावकश्च स च गौतममाश्रमे।
गौतमोऽथ भरद्वाजं स च गर्गं महामुमनिम् ॥ 31 ॥
विश्वास-प्रस्तुतिः
असितं देवलं गर्गो जैगीषव्यं मुनिं स च।
स मुनिः श्रावयामास पितॄन् भेजेऽथ लोभजित् ॥ 32 ॥
मूलम्
असितं देवलं गर्गो जैगीषव्यं मुनिं स च।
स मुनिः श्रावयामास पितॄन् भेजेऽथ लोभजित् ॥ 32 ॥
विश्वास-प्रस्तुतिः
एकाञ्जनानान्नपिको (?) मानसी दुहिता च या।
सा सुतं श्रावयामास पाराशर्यं महामुनिम् ॥ 33 ॥
मूलम्
एकाञ्जनानान्नपिको (?) मानसी दुहिता च या।
सा सुतं श्रावयामास पाराशर्यं महामुनिम् ॥ 33 ॥
विश्वास-प्रस्तुतिः
पाराशर्यः सुतं चापि शुकं योगिनमुत्तमम्।
श्रावयामास च शुकः स्वर्भान्वाख्यं प्रजापतिम् ॥ 34 ॥
मूलम्
पाराशर्यः सुतं चापि शुकं योगिनमुत्तमम्।
श्रावयामास च शुकः स्वर्भान्वाख्यं प्रजापतिम् ॥ 34 ॥
विश्वास-प्रस्तुतिः
वसिष्ठोऽरुन्धतीं प्राज्ञां नारदस्य शशास सा।
तन्त्रं लक्ष्म्यास्ततः प्रापुर्योगिनः कपिलादयः ॥ 35 ॥
मूलम्
वसिष्ठोऽरुन्धतीं प्राज्ञां नारदस्य शशास सा।
तन्त्रं लक्ष्म्यास्ततः प्रापुर्योगिनः कपिलादयः ॥ 35 ॥
विश्वास-प्रस्तुतिः
पार्वतीं श्रावयामास शंकरश्चन्द्रशेखरः।
हिरण्यगर्भो योगानां वक्ता चापि सरस्वतीम् ॥ 36 ॥
मूलम्
पार्वतीं श्रावयामास शंकरश्चन्द्रशेखरः।
हिरण्यगर्भो योगानां वक्ता चापि सरस्वतीम् ॥ 36 ॥
विश्वास-प्रस्तुतिः
पतिव्रता हि या देव्यो देवब्रह्मर्षियोगिनाम्।
तासां पारायणं शश्वल्लक्ष्मीतन्त्रमिति स्मृतम् ॥ 37 ॥
मूलम्
पतिव्रता हि या देव्यो देवब्रह्मर्षियोगिनाम्।
तासां पारायणं शश्वल्लक्ष्मीतन्त्रमिति स्मृतम् ॥ 37 ॥
विश्वास-प्रस्तुतिः
सकाशाद्ब्रह्मणः श्रुत्वा मया ते कथितं बुधे।
इष्टासि मे प्रिया चेति न किंचिदवशेषितम् ॥ 38 ॥
मूलम्
सकाशाद्ब्रह्मणः श्रुत्वा मया ते कथितं बुधे।
इष्टासि मे प्रिया चेति न किंचिदवशेषितम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया।
श्रुत्वा च कुरु यत्नेन रक्ष चाप्यप्रमादिनी ॥ 39 ॥
मूलम्
भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया।
श्रुत्वा च कुरु यत्नेन रक्ष चाप्यप्रमादिनी ॥ 39 ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः।
अपायान् संपरित्यज्य पातकान् भवसागरे ॥ 40 ॥
मूलम्
लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः।
अपायान् संपरित्यज्य पातकान् भवसागरे ॥ 40 ॥
विश्वास-प्रस्तुतिः
दैवाद्वा यदि वा मोहादपायस्य परिप्लवे।
भजमाना तथा चैव लक्ष्मीनारायणावुभौ ॥ 41 ॥
मूलम्
दैवाद्वा यदि वा मोहादपायस्य परिप्लवे।
भजमाना तथा चैव लक्ष्मीनारायणावुभौ ॥ 41 ॥
विश्वास-प्रस्तुतिः
शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम्।
अलुब्धा करणे तेषां लोकसंग्रहणे रता ॥ 42 ॥
मूलम्
शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम्।
अलुब्धा करणे तेषां लोकसंग्रहणे रता ॥ 42 ॥
विश्वास-प्रस्तुतिः
आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम्।
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा ॥ 43 ॥
मूलम्
आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम्।
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा ॥ 43 ॥
विश्वास-प्रस्तुतिः
रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात्।
आत्मात्मीयं परं सर्वं निक्षिप्य श्रीपतेः पदे ॥ 44 ॥
मूलम्
रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात्।
आत्मात्मीयं परं सर्वं निक्षिप्य श्रीपतेः पदे ॥ 44 ॥
विश्वास-प्रस्तुतिः
उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय।
इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥ 45 ॥
मूलम्
उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय।
इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥ 45 ॥
विश्वास-प्रस्तुतिः
दर्शितं परमं तत्त्वं सावधानेन चेतसा।
सरहस्यं ससंक्षेपं लक्ष्मीतन्त्रमिदं परम् ॥ 46 ॥
मूलम्
दर्शितं परमं तत्त्वं सावधानेन चेतसा।
सरहस्यं ससंक्षेपं लक्ष्मीतन्त्रमिदं परम् ॥ 46 ॥
विश्वास-प्रस्तुतिः
नावासुदेवभक्ताय त्वया देयं कथंचन।
लक्ष्मीर्लक्ष्मीपतिश्चैव चेतसोऽनपगामिनौ ॥ 47 ॥
मूलम्
नावासुदेवभक्ताय त्वया देयं कथंचन।
लक्ष्मीर्लक्ष्मीपतिश्चैव चेतसोऽनपगामिनौ ॥ 47 ॥
विश्वास-प्रस्तुतिः
यस्य तस्मै त्वया वाच्यं यत्तदेतदनुत्तमम्।
नास्तिकानां समीपे तु नैवाध्येयमिदं भवेत् ॥ 48 ॥
मूलम्
यस्य तस्मै त्वया वाच्यं यत्तदेतदनुत्तमम्।
नास्तिकानां समीपे तु नैवाध्येयमिदं भवेत् ॥ 48 ॥
विश्वास-प्रस्तुतिः
नाव्रतस्नायिनां तद्वन्न मातापितृविद्विषाम्।
नानाशास्त्रद्विषां चैव न गुरुद्वेषिणां तथा ॥ 49 ॥
मूलम्
नाव्रतस्नायिनां तद्वन्न मातापितृविद्विषाम्।
नानाशास्त्रद्विषां चैव न गुरुद्वेषिणां तथा ॥ 49 ॥
विश्वास-प्रस्तुतिः
दांपत्यविद्विषां चैव वनिताविद्विषां तथा।
यो हि वेदव्रतस्नातो मातापितृगुरुप्रियः ॥ 50 ॥
मूलम्
दांपत्यविद्विषां चैव वनिताविद्विषां तथा।
यो हि वेदव्रतस्नातो मातापितृगुरुप्रियः ॥ 50 ॥
विश्वास-प्रस्तुतिः
अनिन्दकश्च शास्त्राणां परापरविधानवित्।
आस्तिकः श्रद्दधानस्च लक्ष्मीलक्ष्मीपतिप्रियः ॥ 51 ॥
मूलम्
अनिन्दकश्च शास्त्राणां परापरविधानवित्।
आस्तिकः श्रद्दधानस्च लक्ष्मीलक्ष्मीपतिप्रियः ॥ 51 ॥
विश्वास-प्रस्तुतिः
क्रियायज्ञविभागज्ञ्सतन्त्रान्तरविधानवित्।
साङ्गयोगविधानज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ 52 ॥
मूलम्
क्रियायज्ञविभागज्ञ्सतन्त्रान्तरविधानवित्।
साङ्गयोगविधानज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ 52 ॥
विश्वास-प्रस्तुतिः
वेदवेदाङ्गतत्त्वज्ञो वेत्ता पशुपतेर्मतम्।
ऊहापोहविधानज्ञो मानतर्कपदार्थवित् ॥ 53 ॥
मूलम्
वेदवेदाङ्गतत्त्वज्ञो वेत्ता पशुपतेर्मतम्।
ऊहापोहविधानज्ञो मानतर्कपदार्थवित् ॥ 53 ॥
विश्वास-प्रस्तुतिः
सर्वाद्यात्मिकशास्त्रार्थतत्त्ववित् प्राप्तुमर्हति।
ओं नमो वासुदेवाय तस्मै श्रीर्यस्य सा प्रिया ॥ 54 ॥
मूलम्
सर्वाद्यात्मिकशास्त्रार्थतत्त्ववित् प्राप्तुमर्हति।
ओं नमो वासुदेवाय तस्मै श्रीर्यस्य सा प्रिया ॥ 54 ॥
विश्वास-प्रस्तुतिः
ओं नमो विष्णुपत्न्यै च यस्या नारायणः प्रियः।
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने ॥ 55 ॥
मूलम्
ओं नमो विष्णुपत्न्यै च यस्या नारायणः प्रियः।
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने ॥ 55 ॥