विश्वास-प्रस्तुतिः
पञ्चपञ्चाशोऽध्यायः - 55
श्रीः—
आधारान् संप्रवक्ष्यामि शृणु त्वं पाकशासन।
अथ मेढ्रान्तरे मेढ्रे नाभिमध्ये धनाधिप ॥ 1 ॥
मूलम्
पञ्चपञ्चाशोऽध्यायः - 55
श्रीः—
आधारान् संप्रवक्ष्यामि शृणु त्वं पाकशासन।
अथ मेढ्रान्तरे मेढ्रे नाभिमध्ये धनाधिप ॥ 1 ॥
विश्वास-प्रस्तुतिः
हृदि कूपे भ्रुवोर्मध्ये षट् पद्मानि स्मरेद् बुधः।
वेदै रसैः प्रजानाथैरर्कैश्चैव विकारकैः ॥ 2 ॥
मूलम्
हृदि कूपे भ्रुवोर्मध्ये षट् पद्मानि स्मरेद् बुधः।
वेदै रसैः प्रजानाथैरर्कैश्चैव विकारकैः ॥ 2 ॥
विश्वास-प्रस्तुतिः
अश्विब्यां च दलैर्युक्तान् सूर्यकोटिसमप्रभान्।
कादितान्तैः स्वरैः सूर्यवर्णान्ताभ्यां च संयुतान् ॥ 3 ॥
मूलम्
अश्विब्यां च दलैर्युक्तान् सूर्यकोटिसमप्रभान्।
कादितान्तैः स्वरैः सूर्यवर्णान्ताभ्यां च संयुतान् ॥ 3 ॥
विश्वास-प्रस्तुतिः
पङ्कजेष्वेषु मां देवीं रत्नदीपाकृतिं स्मरेत्।
यत्र यत्र भवेद्वाञ्छा तत्रस्थो योगमभ्यसेत् ॥ 4 ॥
मूलम्
पङ्कजेष्वेषु मां देवीं रत्नदीपाकृतिं स्मरेत्।
यत्र यत्र भवेद्वाञ्छा तत्रस्थो योगमभ्यसेत् ॥ 4 ॥
विश्वास-प्रस्तुतिः
प्रथमाधारमारभ्य द्वादशान्ताम्बुजातताम्।
एकां दीपाकृतिं ध्यायेद्देहस्थामादिकां पराम् ॥ 5 ॥
मूलम्
प्रथमाधारमारभ्य द्वादशान्ताम्बुजातताम्।
एकां दीपाकृतिं ध्यायेद्देहस्थामादिकां पराम् ॥ 5 ॥
विश्वास-प्रस्तुतिः
क्रमोत्क्रमाभ्यां स्मरतस्तामिमां चिन्मयीं पराम्।
यदा लयं मनो याति सा सत्ता वैष्णवी परा ॥ 6 ॥
मूलम्
क्रमोत्क्रमाभ्यां स्मरतस्तामिमां चिन्मयीं पराम्।
यदा लयं मनो याति सा सत्ता वैष्णवी परा ॥ 6 ॥
विश्वास-प्रस्तुतिः
देहबन्घे च वाञ्छा चेद्देहं त्वं मामकं शृणु।
एकस्मिन् हृदये तोयं माहेन्द्रं मण्डपं स्मरेत् ॥ 7 ॥
मूलम्
देहबन्घे च वाञ्छा चेद्देहं त्वं मामकं शृणु।
एकस्मिन् हृदये तोयं माहेन्द्रं मण्डपं स्मरेत् ॥ 7 ॥
विश्वास-प्रस्तुतिः
चतुर्द्वारयुतं तत्र संस्मरेद् द्वारपालिकाः।
बलाकिनीं पुरः श्यामां वनमालां तथापरे ॥ 8 ॥
मूलम्
चतुर्द्वारयुतं तत्र संस्मरेद् द्वारपालिकाः।
बलाकिनीं पुरः श्यामां वनमालां तथापरे ॥ 8 ॥
विश्वास-प्रस्तुतिः
श्वेतां विबीषिकां पश्चादुक्तवर्णामनुस्मरेत्।
उत्तरे शांकरीं शक्र धूम्रवर्णामनुस्मरेत् ॥ 9 ॥
मूलम्
श्वेतां विबीषिकां पश्चादुक्तवर्णामनुस्मरेत्।
उत्तरे शांकरीं शक्र धूम्रवर्णामनुस्मरेत् ॥ 9 ॥
विश्वास-प्रस्तुतिः
तत्र मण्डपमध्ये तु सहस्रादित्यसंनिभम्।
अष्टपत्रं स्मरेत् पद्मं कर्णिकाकेसरोज्ज्वलम् ॥ 10 ॥
मूलम्
तत्र मण्डपमध्ये तु सहस्रादित्यसंनिभम्।
अष्टपत्रं स्मरेत् पद्मं कर्णिकाकेसरोज्ज्वलम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
पूर्वे दले वासुदेवं संकर्षं चैव दक्षिणे।
प्रद्युम्नं पश्चिमे पत्रे त्वनिरुद्धमथोत्तरे ॥ 11 ॥
मूलम्
पूर्वे दले वासुदेवं संकर्षं चैव दक्षिणे।
प्रद्युम्नं पश्चिमे पत्रे त्वनिरुद्धमथोत्तरे ॥ 11 ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रधरान् सर्वान् वनमालाविभूषितान्।
युगानुसारिकान्तींश्च स्मरेदभिमुखान् मम ॥ 12 ॥
मूलम्
शङ्खचक्रधरान् सर्वान् वनमालाविभूषितान्।
युगानुसारिकान्तींश्च स्मरेदभिमुखान् मम ॥ 12 ॥
विश्वास-प्रस्तुतिः
गुल्गुलुं च गुरुण्यं च मदनं शललं तथा।
गजेन्द्रान् संस्मरेत् कोणे सुधां मामभिषिञ्चतः ॥ 13 ॥
मूलम्
गुल्गुलुं च गुरुण्यं च मदनं शललं तथा।
गजेन्द्रान् संस्मरेत् कोणे सुधां मामभिषिञ्चतः ॥ 13 ॥
विश्वास-प्रस्तुतिः
कर्णिकाबीजमध्यस्थां सर्वलोकमहेश्वरीम्।
मां स्मरेत्तप्तहेमाभां पङ्कजद्वयधारिणीम् ॥ 14 ॥
मूलम्
कर्णिकाबीजमध्यस्थां सर्वलोकमहेश्वरीम्।
मां स्मरेत्तप्तहेमाभां पङ्कजद्वयधारिणीम् ॥ 14 ॥
विश्वास-प्रस्तुतिः
वरदाभयहस्तां च सर्वाभरणभूषिताम्।
अनिर्देश्यामनौपम्यां विष्णुपत्नीमनिन्दिताम् ॥ 15 ॥
मूलम्
वरदाभयहस्तां च सर्वाभरणभूषिताम्।
अनिर्देश्यामनौपम्यां विष्णुपत्नीमनिन्दिताम् ॥ 15 ॥
विश्वास-प्रस्तुतिः
स्मितज्योत्स्नानुगैर्दिव्यैरसितापाङ्गसंभवैः।
सिञ्चन्तीं किरणैः शीतैस्तप्ततप्तं जगत्त्रयम् ॥ 16 ॥
मूलम्
स्मितज्योत्स्नानुगैर्दिव्यैरसितापाङ्गसंभवैः।
सिञ्चन्तीं किरणैः शीतैस्तप्ततप्तं जगत्त्रयम् ॥ 16 ॥
विश्वास-प्रस्तुतिः
उत्पाद्य ज्ञानतो भोगांस्तैर्यजेत् परमेश्वरीम्।
ब्रह्मानन्दमयैः सम्यङ् मन्मयैर्दोषवर्जितैः ॥ 17 ॥
मूलम्
उत्पाद्य ज्ञानतो भोगांस्तैर्यजेत् परमेश्वरीम्।
ब्रह्मानन्दमयैः सम्यङ् मन्मयैर्दोषवर्जितैः ॥ 17 ॥
विश्वास-प्रस्तुतिः
यद्वा नारायणाङ्कस्थां तत्सङ्गाह्लादभूषिताम्।
करेण दक्षिणेनेशमाश्लिष्यन्तीं निरन्तरम् ॥ 18 ॥
मूलम्
यद्वा नारायणाङ्कस्थां तत्सङ्गाह्लादभूषिताम्।
करेण दक्षिणेनेशमाश्लिष्यन्तीं निरन्तरम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
प्रतिपत्तिस्तु कर्तव्या तदा वैमानिकी तनौ।
दांपत्यं तदमीमांस्यमावयोः श्रुतिगह्वरम् ॥ 19 ॥
मूलम्
प्रतिपत्तिस्तु कर्तव्या तदा वैमानिकी तनौ।
दांपत्यं तदमीमांस्यमावयोः श्रुतिगह्वरम् ॥ 19 ॥