विश्वास-प्रस्तुतिः
त्रिपञ्चाशोऽध्यायः - 53
श्रीः—
क्रियापादं प्रवक्ष्यामि संक्षेपेण पुरंदर।
परिच्युतमलः स्नातो यथावच्छास्त्रदर्शनात् ॥ 1 ॥
मूलम्
त्रिपञ्चाशोऽध्यायः - 53
श्रीः—
क्रियापादं प्रवक्ष्यामि संक्षेपेण पुरंदर।
परिच्युतमलः स्नातो यथावच्छास्त्रदर्शनात् ॥ 1 ॥
विश्वास-प्रस्तुतिः
एकान्तं स्थानमासाद्य स्थानशुद्धिपुरःसरम्।
ज्ञानभावनया शक्र भूतशुद्धिं समाचरेत् ॥ 2 ॥
मूलम्
एकान्तं स्थानमासाद्य स्थानशुद्धिपुरःसरम्।
ज्ञानभावनया शक्र भूतशुद्धिं समाचरेत् ॥ 2 ॥
विश्वास-प्रस्तुतिः
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं विदुः।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं स्मृतम् ॥ 3 ॥
मूलम्
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं विदुः।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं स्मृतम् ॥ 3 ॥
विश्वास-प्रस्तुतिः
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता तत्र सूक्ष्मं तन्मात्रमुच्यते ॥ 4 ॥
मूलम्
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता तत्र सूक्ष्मं तन्मात्रमुच्यते ॥ 4 ॥
विश्वास-प्रस्तुतिः
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीस्तु तत्र तत्र निवेशयेत् ॥ 5 ॥
मूलम्
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीस्तु तत्र तत्र निवेशयेत् ॥ 5 ॥
विश्वास-प्रस्तुतिः
उपस्थघ्राणगन्धादिपञ्चकेषु त्रयं त्रयम्।
पृथिव्यादिमहाभूतपञ्चकैस्तत्क्रमान्नयेत् ॥ 6 ॥
मूलम्
उपस्थघ्राणगन्धादिपञ्चकेषु त्रयं त्रयम्।
पृथिव्यादिमहाभूतपञ्चकैस्तत्क्रमान्नयेत् ॥ 6 ॥
विश्वास-प्रस्तुतिः
मनोऽभिमान इत्येतदहंकारे शमं नयेत्।
प्राणमध्यवसायं च बुद्धितत्त्वे निगूहयेत् ॥ 7 ॥
मूलम्
मनोऽभिमान इत्येतदहंकारे शमं नयेत्।
प्राणमध्यवसायं च बुद्धितत्त्वे निगूहयेत् ॥ 7 ॥
विश्वास-प्रस्तुतिः
सत्त्वं रजस्तमश्चापि मूलाव्यक्ते शमं नयेत्।
द्विरष्टके तु वर्गेऽस्मिन् मूलाष्टकमनुस्मरेत् ॥ 8 ॥
मूलम्
सत्त्वं रजस्तमश्चापि मूलाव्यक्ते शमं नयेत्।
द्विरष्टके तु वर्गेऽस्मिन् मूलाष्टकमनुस्मरेत् ॥ 8 ॥
विश्वास-प्रस्तुतिः
तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन।
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् ॥ 9 ॥
मूलम्
तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन।
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् ॥ 9 ॥
विश्वास-प्रस्तुतिः
परं परं बिन्दुयुतं सूक्ष्माष्टकमनुस्मरेत्।
अस्मिन् बीजाष्टके मायामिन्दुखण्डेन संयुताम् ॥ 10 ॥
मूलम्
परं परं बिन्दुयुतं सूक्ष्माष्टकमनुस्मरेत्।
अस्मिन् बीजाष्टके मायामिन्दुखण्डेन संयुताम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
मन्त्रानिमान् विजानीयाच्छक्त्यष्टकगतान् बुधः।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 11 ॥
मूलम्
मन्त्रानिमान् विजानीयाच्छक्त्यष्टकगतान् बुधः।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 11 ॥
विश्वास-प्रस्तुतिः
शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
पृथिव्यादिप्रकृत्यन्ताः शक्तीरेताः स्मरेद् बुधः ॥ 12 ॥
मूलम्
शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
पृथिव्यादिप्रकृत्यन्ताः शक्तीरेताः स्मरेद् बुधः ॥ 12 ॥
विश्वास-प्रस्तुतिः
बीजाष्टके तु तत्रैव वह्निमायार्धचन्द्रकान्।
संयोज्य मन्त्रान् जानीयादधिष्ठातृगतानिमान् ॥ 13 ॥
मूलम्
बीजाष्टके तु तत्रैव वह्निमायार्धचन्द्रकान्।
संयोज्य मन्त्रान् जानीयादधिष्ठातृगतानिमान् ॥ 13 ॥
विश्वास-प्रस्तुतिः
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद् भुवम् ॥ 14 ॥
मूलम्
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद् भुवम् ॥ 14 ॥
विश्वास-प्रस्तुतिः
सोमायुताभमद्वक्त्रजेन सिञ्चेतेतथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमतः शृणु ॥ 15 ॥
मूलम्
सोमायुताभमद्वक्त्रजेन सिञ्चेतेतथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमतः शृणु ॥ 15 ॥