०५३

विश्वास-प्रस्तुतिः

त्रिपञ्चाशोऽध्यायः - 53
श्रीः—
क्रियापादं प्रवक्ष्यामि संक्षेपेण पुरंदर।
परिच्युतमलः स्नातो यथावच्छास्त्रदर्शनात् ॥ 1 ॥

मूलम्

त्रिपञ्चाशोऽध्यायः - 53
श्रीः—
क्रियापादं प्रवक्ष्यामि संक्षेपेण पुरंदर।
परिच्युतमलः स्नातो यथावच्छास्त्रदर्शनात् ॥ 1 ॥

विश्वास-प्रस्तुतिः

एकान्तं स्थानमासाद्य स्थानशुद्धिपुरःसरम्।
ज्ञानभावनया शक्र भूतशुद्धिं समाचरेत् ॥ 2 ॥

मूलम्

एकान्तं स्थानमासाद्य स्थानशुद्धिपुरःसरम्।
ज्ञानभावनया शक्र भूतशुद्धिं समाचरेत् ॥ 2 ॥

विश्वास-प्रस्तुतिः

पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं विदुः।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं स्मृतम् ॥ 3 ॥

मूलम्

पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं विदुः।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं स्मृतम् ॥ 3 ॥

विश्वास-प्रस्तुतिः

चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता तत्र सूक्ष्मं तन्मात्रमुच्यते ॥ 4 ॥

मूलम्

चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता तत्र सूक्ष्मं तन्मात्रमुच्यते ॥ 4 ॥

विश्वास-प्रस्तुतिः

स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीस्तु तत्र तत्र निवेशयेत् ॥ 5 ॥

मूलम्

स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीस्तु तत्र तत्र निवेशयेत् ॥ 5 ॥

विश्वास-प्रस्तुतिः

उपस्थघ्राणगन्धादिपञ्चकेषु त्रयं त्रयम्।
पृथिव्यादिमहाभूतपञ्चकैस्तत्क्रमान्नयेत् ॥ 6 ॥

मूलम्

उपस्थघ्राणगन्धादिपञ्चकेषु त्रयं त्रयम्।
पृथिव्यादिमहाभूतपञ्चकैस्तत्क्रमान्नयेत् ॥ 6 ॥

विश्वास-प्रस्तुतिः

मनोऽभिमान इत्येतदहंकारे शमं नयेत्।
प्राणमध्यवसायं च बुद्धितत्त्वे निगूहयेत् ॥ 7 ॥

मूलम्

मनोऽभिमान इत्येतदहंकारे शमं नयेत्।
प्राणमध्यवसायं च बुद्धितत्त्वे निगूहयेत् ॥ 7 ॥

विश्वास-प्रस्तुतिः

सत्त्वं रजस्तमश्चापि मूलाव्यक्ते शमं नयेत्।
द्विरष्टके तु वर्गेऽस्मिन् मूलाष्टकमनुस्मरेत् ॥ 8 ॥

मूलम्

सत्त्वं रजस्तमश्चापि मूलाव्यक्ते शमं नयेत्।
द्विरष्टके तु वर्गेऽस्मिन् मूलाष्टकमनुस्मरेत् ॥ 8 ॥

विश्वास-प्रस्तुतिः

तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन।
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् ॥ 9 ॥

मूलम्

तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन।
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् ॥ 9 ॥

विश्वास-प्रस्तुतिः

परं परं बिन्दुयुतं सूक्ष्माष्टकमनुस्मरेत्।
अस्मिन् बीजाष्टके मायामिन्दुखण्डेन संयुताम् ॥ 10 ॥

मूलम्

परं परं बिन्दुयुतं सूक्ष्माष्टकमनुस्मरेत्।
अस्मिन् बीजाष्टके मायामिन्दुखण्डेन संयुताम् ॥ 10 ॥

विश्वास-प्रस्तुतिः

मन्त्रानिमान् विजानीयाच्छक्त्यष्टकगतान् बुधः।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 11 ॥

मूलम्

मन्त्रानिमान् विजानीयाच्छक्त्यष्टकगतान् बुधः।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 11 ॥

विश्वास-प्रस्तुतिः

शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
पृथिव्यादिप्रकृत्यन्ताः शक्तीरेताः स्मरेद्‌ बुधः ॥ 12 ॥

मूलम्

शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
पृथिव्यादिप्रकृत्यन्ताः शक्तीरेताः स्मरेद्‌ बुधः ॥ 12 ॥

विश्वास-प्रस्तुतिः

बीजाष्टके तु तत्रैव वह्निमायार्धचन्द्रकान्।
संयोज्य मन्त्रान् जानीयादधिष्ठातृगतानिमान् ॥ 13 ॥

मूलम्

बीजाष्टके तु तत्रैव वह्निमायार्धचन्द्रकान्।
संयोज्य मन्त्रान् जानीयादधिष्ठातृगतानिमान् ॥ 13 ॥

विश्वास-प्रस्तुतिः

कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद् भुवम् ॥ 14 ॥

मूलम्

कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद् भुवम् ॥ 14 ॥

विश्वास-प्रस्तुतिः

सोमायुताभमद्वक्त्रजेन सिञ्चेतेतथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमतः शृणु ॥ 15 ॥

मूलम्

सोमायुताभमद्वक्त्रजेन सिञ्चेतेतथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमतः शृणु ॥ 15 ॥

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे त्रिपञ्चाशोऽध्यायः ********इति त्रिपञ्चाशोऽध्यायः********