०५२

विश्वास-प्रस्तुतिः

द्विपञ्चाशोऽध्यायः - 52
श्रीः—
अथ मन्त्रमयं मार्गं शृणु वत्स पुरंदर।
प्रकाशानन्दरूपाहं पूर्णाहंता हरेरहम् ॥ 1 ॥

मूलम्

द्विपञ्चाशोऽध्यायः - 52
श्रीः—
अथ मन्त्रमयं मार्गं शृणु वत्स पुरंदर।
प्रकाशानन्दरूपाहं पूर्णाहंता हरेरहम् ॥ 1 ॥

विश्वास-प्रस्तुतिः

मन्त्रमातेति मां विद्धि प्राणाख्यां शुद्धचिन्मयीम्।
उद्यन्ति मत्त एवैते यान्ति चास्तं मयि ध्रुवम् ॥ 2 ॥

मूलम्

मन्त्रमातेति मां विद्धि प्राणाख्यां शुद्धचिन्मयीम्।
उद्यन्ति मत्त एवैते यान्ति चास्तं मयि ध्रुवम् ॥ 2 ॥

विश्वास-प्रस्तुतिः

अहं च बलमेतेषां मद्रूपत्वं विदन्ति ते।
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता ॥ 3 ॥

मूलम्

अहं च बलमेतेषां मद्रूपत्वं विदन्ति ते।
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता ॥ 3 ॥

विश्वास-प्रस्तुतिः

चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा।
तथा षोडशधा चैव पञ्चविंशतिधा तथा ॥ 4 ॥

मूलम्

चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा।
तथा षोडशधा चैव पञ्चविंशतिधा तथा ॥ 4 ॥

विश्वास-प्रस्तुतिः

पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा।
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी ॥ 5 ॥

मूलम्

पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा।
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी ॥ 5 ॥

विश्वास-प्रस्तुतिः

स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः।
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह ॥ 6 ॥

मूलम्

स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः।
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह ॥ 6 ॥

विश्वास-प्रस्तुतिः

आह्निकाध्याययोश्चैव शास्त्रतन्त्रव्यवस्थितिः।
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः ॥ 7 ॥

मूलम्

आह्निकाध्याययोश्चैव शास्त्रतन्त्रव्यवस्थितिः।
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः ॥ 7 ॥

विश्वास-प्रस्तुतिः

लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा।
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् ॥ 8 ॥

मूलम्

लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा।
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् ॥ 8 ॥

विश्वास-प्रस्तुतिः

भावनातारतम्येन ग्राह्यग्राहकसंस्थितिः।
आसत्तिविप्रकर्षौ च भावनातारतम्यतः ॥ 9 ॥

मूलम्

भावनातारतम्येन ग्राह्यग्राहकसंस्थितिः।
आसत्तिविप्रकर्षौ च भावनातारतम्यतः ॥ 9 ॥

विश्वास-प्रस्तुतिः

बीजं पिण्डं पदं संज्ञेत्येवं मन्त्राश्चतुर्विधाः।
तेषां प्रधानतो विद्धि पञ्च रत्नानि वासव ॥ 10 ॥

मूलम्

बीजं पिण्डं पदं संज्ञेत्येवं मन्त्राश्चतुर्विधाः।
तेषां प्रधानतो विद्धि पञ्च रत्नानि वासव ॥ 10 ॥

विश्वास-प्रस्तुतिः

मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम्।
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन ॥ 11 ॥

मूलम्

मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम्।
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन ॥ 11 ॥

विश्वास-प्रस्तुतिः

यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम्।
वह्निः स्वाप्नं सुषिप्तिश्च सोमो माया पराह्वया ॥ 12 ॥

मूलम्

यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम्।
वह्निः स्वाप्नं सुषिप्तिश्च सोमो माया पराह्वया ॥ 12 ॥

विश्वास-प्रस्तुतिः

खण्डं यदिन्दुखण्डाख्यं तुर्यं नादस्ततः परम्।
शक्तिः शान्तात्मिकावस्था नादस्यैव तु संस्थितिः ॥ 13 ॥

मूलम्

खण्डं यदिन्दुखण्डाख्यं तुर्यं नादस्ततः परम्।
शक्तिः शान्तात्मिकावस्था नादस्यैव तु संस्थितिः ॥ 13 ॥

विश्वास-प्रस्तुतिः

ततः परं तु यद्‌ ब्रह्म लक्ष्मीनारायणं तु तत्।
स्वराणां षट्‌चतुःषट्‌कं सूर्याग्नीन्दुसमुद्गतम् ॥ 14 ॥

मूलम्

ततः परं तु यद्‌ ब्रह्म लक्ष्मीनारायणं तु तत्।
स्वराणां षट्‌चतुःषट्‌कं सूर्याग्नीन्दुसमुद्गतम् ॥ 14 ॥

विश्वास-प्रस्तुतिः

शेषा वर्णाः स्वरोत्पन्ना इतीयं वर्णसंस्थितिः।
इतीदं परमं बीजं सर्वकामफलप्रदम् ॥ 15 ॥

मूलम्

शेषा वर्णाः स्वरोत्पन्ना इतीयं वर्णसंस्थितिः।
इतीदं परमं बीजं सर्वकामफलप्रदम् ॥ 15 ॥

विश्वास-प्रस्तुतिः

पुत्रदं पुत्रकामानां राज्यकामस्य राज्यदम्।
भूतिदं भूतिकामानां मोक्षकामस्य मोक्षदम् ॥ 16 ॥

मूलम्

पुत्रदं पुत्रकामानां राज्यकामस्य राज्यदम्।
भूतिदं भूतिकामानां मोक्षकामस्य मोक्षदम् ॥ 16 ॥

विश्वास-प्रस्तुतिः

विध्वंसयति शत्रूंश्चाप्याकर्षयति वाञ्छितम्।
चिन्तामणरिदं नाम नैव चिन्तामणिर्मणिः ॥ 17 ॥

मूलम्

विध्वंसयति शत्रूंश्चाप्याकर्षयति वाञ्छितम्।
चिन्तामणरिदं नाम नैव चिन्तामणिर्मणिः ॥ 17 ॥

विश्वास-प्रस्तुतिः

तस्यैव चानुगं बीजं शकाद्यं सर्वकामदम्।
युग्मैर्मायाक्षरादेशैराद्यन्तस्वरषट्‌कयोः ॥ 18 ॥

मूलम्

तस्यैव चानुगं बीजं शकाद्यं सर्वकामदम्।
युग्मैर्मायाक्षरादेशैराद्यन्तस्वरषट्‌कयोः ॥ 18 ॥

विश्वास-प्रस्तुतिः

अङ्गक्लृप्तिरियं कार्या जातिमुद्रासमन्विता।
शिष्टबीजचतुष्कस्याप्येवमेव व्यवस्थितिः ॥ 19 ॥

मूलम्

अङ्गक्लृप्तिरियं कार्या जातिमुद्रासमन्विता।
शिष्टबीजचतुष्कस्याप्येवमेव व्यवस्थितिः ॥ 19 ॥

विश्वास-प्रस्तुतिः

पूर्णाहंतासमावेशादादिबीजसमन्वयात्।
नानाविधो मन्त्रगणो मदीयत्वं प्रपद्यते ॥ 20 ॥

मूलम्

पूर्णाहंतासमावेशादादिबीजसमन्वयात्।
नानाविधो मन्त्रगणो मदीयत्वं प्रपद्यते ॥ 20 ॥

विश्वास-प्रस्तुतिः

मन्त्राणां देवता या सा सा मच्छक्त्यधिनिष्ठिता।
मद्भावभाविनी चैव तस्माद्ध्येयास्मि तत्र वै ॥ 21 ॥

मूलम्

मन्त्राणां देवता या सा सा मच्छक्त्यधिनिष्ठिता।
मद्भावभाविनी चैव तस्माद्ध्येयास्मि तत्र वै ॥ 21 ॥

विश्वास-प्रस्तुतिः

तां तां वै देवतां तत्र नारीरूपामनुस्मरेत्।
तत्तद्वर्णायुधाकारभूषणादिसमन्विताः ॥ 22 ॥

मूलम्

तां तां वै देवतां तत्र नारीरूपामनुस्मरेत्।
तत्तद्वर्णायुधाकारभूषणादिसमन्विताः ॥ 22 ॥

विश्वास-प्रस्तुतिः

मदीयत्वं समासाद्य ताः शीघ्रफलदास्तथा।
इति ते मन्त्रमार्गोऽयं लेशतः शक्र वर्णितः ॥ 23 ॥

मूलम्

मदीयत्वं समासाद्य ताः शीघ्रफलदास्तथा।
इति ते मन्त्रमार्गोऽयं लेशतः शक्र वर्णितः ॥ 23 ॥

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे द्विपञ्चाशोऽध्यायः ********इति द्विपञ्चाशोऽध्यायः********