०५१

मद्रपुरीराजकीयप्राच्यलिखितपुस्तकालयस्थे (I) इति संकेतिते कोशे अधो निर्दिष्टा अध्याया अधिकाः पठ्यन्ते—-
एकपञ्चाशोऽध्यायः - 51
शक्रः—
1उत्पत्तिप्रलयौ चैषां फलं चैवावधारितम्।
प्रतिपत्तिविशेषाश्च येषु तेषु यथा तथा ॥ 1 ॥

विश्वास-प्रस्तुतिः

नित्यानि पञ्च कृत्यानि कादाचित्कानि चैव ते।
चर्यापादक्रियापादौ पादौ च ज्ञानयोगयोः ॥ 2 ॥

मूलम्

नित्यानि पञ्च कृत्यानि कादाचित्कानि चैव ते।
चर्यापादक्रियापादौ पादौ च ज्ञानयोगयोः ॥ 2 ॥

विश्वास-प्रस्तुतिः

इति नानाविधं तन्त्रं चतुष्पादोपबृंहितम्।
पुराकृत्या पुराकल्पैरितिहासैश्च संमितम् ॥ 3 ॥

मूलम्

इति नानाविधं तन्त्रं चतुष्पादोपबृंहितम्।
पुराकृत्या पुराकल्पैरितिहासैश्च संमितम् ॥ 3 ॥

विश्वास-प्रस्तुतिः

रहस्यानेकसंभेदं नानावाक्योपशोभितम्।
लक्ष्मीतन्त्राह्वयं सम्यक् सद्यः प्रत्यायकं नृणाम् ॥ 4 ॥

मूलम्

रहस्यानेकसंभेदं नानावाक्योपशोभितम्।
लक्ष्मीतन्त्राह्वयं सम्यक् सद्यः प्रत्यायकं नृणाम् ॥ 4 ॥

विश्वास-प्रस्तुतिः

मया समाहितैनैव यथावदवधारितम्।
अस्य विस्तृतरूपत्वात् सम्यक्कालविपर्ययात् ॥ 5 ॥

मूलम्

मया समाहितैनैव यथावदवधारितम्।
अस्य विस्तृतरूपत्वात् सम्यक्कालविपर्ययात् ॥ 5 ॥

विश्वास-प्रस्तुतिः

चेतसोऽल्पबलत्वाच्च यथावन्नैव भासते।
अस्मान्महार्णवाद्देवि त्वज्ज्ञानपरिपूरितात् ॥ 6 ॥

मूलम्

चेतसोऽल्पबलत्वाच्च यथावन्नैव भासते।
अस्मान्महार्णवाद्देवि त्वज्ज्ञानपरिपूरितात् ॥ 6 ॥

विश्वास-प्रस्तुतिः

सर्वतः सारमुद्धृत्य लोकानां हितकाम्यया।
तन्त्रसंक्षेपमाख्याहि नमस्ते प्दमसंभवे ॥ 7 ॥

मूलम्

सर्वतः सारमुद्धृत्य लोकानां हितकाम्यया।
तन्त्रसंक्षेपमाख्याहि नमस्ते प्दमसंभवे ॥ 7 ॥

विश्वास-प्रस्तुतिः

नारदः—
इति संचोदिता देवी वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 8 ॥

मूलम्

नारदः—
इति संचोदिता देवी वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 8 ॥

विश्वास-प्रस्तुतिः

श्रीः—
साधु संबोधिता सम्यग् वत्स वृत्रनिषूदन।
शृणु संक्षेपमाख्यामि तन्त्रादस्मात् समुद्धृतम् ॥ 9 ॥

मूलम्

श्रीः—
साधु संबोधिता सम्यग् वत्स वृत्रनिषूदन।
शृणु संक्षेपमाख्यामि तन्त्रादस्मात् समुद्धृतम् ॥ 9 ॥

विश्वास-प्रस्तुतिः

अहंता सर्वभूतानामहमस्मि सनातनी।
आरोहेणावरोहेण विश्वसिद्धिकरी स्मृता ॥ 10 ॥

मूलम्

अहंता सर्वभूतानामहमस्मि सनातनी।
आरोहेणावरोहेण विश्वसिद्धिकरी स्मृता ॥ 10 ॥

विश्वास-प्रस्तुतिः

परमं यदहंताख्यं तुर्यातीतं तदुच्यते।
परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् ॥ 11 ॥

मूलम्

परमं यदहंताख्यं तुर्यातीतं तदुच्यते।
परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् ॥ 11 ॥

विश्वास-प्रस्तुतिः

न तत्र प्रविबागो नौ भवद्भावव्यवस्थितौ।
उन्मेषस्तत्र यो नाम यथा चन्द्रोदयेऽम्बुधौ ॥ 12 ॥

मूलम्

न तत्र प्रविबागो नौ भवद्भावव्यवस्थितौ।
उन्मेषस्तत्र यो नाम यथा चन्द्रोदयेऽम्बुधौ ॥ 12 ॥

विश्वास-प्रस्तुतिः

अहं नारायणी शक्तिः सिसृक्षालक्षणा तथा।
तुर्यावस्था च सा मे स्यात् परिणामोद्भवात्मिका ॥ 13 ॥

मूलम्

अहं नारायणी शक्तिः सिसृक्षालक्षणा तथा।
तुर्यावस्था च सा मे स्यात् परिणामोद्भवात्मिका ॥ 13 ॥

विश्वास-प्रस्तुतिः

शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा।
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः ॥ 14 ॥

मूलम्

शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा।
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः ॥ 14 ॥

विश्वास-प्रस्तुतिः

अयं शुद्धमयो भावो यच्चान्यद्भगवन्मयम्।
व्यूहे च विभवे चैव तथा व्यूहान्तरादिके ॥ 15 ॥

मूलम्

अयं शुद्धमयो भावो यच्चान्यद्भगवन्मयम्।
व्यूहे च विभवे चैव तथा व्यूहान्तरादिके ॥ 15 ॥

विश्वास-प्रस्तुतिः

सुषुप्ताद्या अवस्था मे प्रत्येकं चैवमुन्नयेत्।
अव्यक्तमहदाद्याश्च तथा वैकारिकं जगत् ॥ 16 ॥

मूलम्

सुषुप्ताद्या अवस्था मे प्रत्येकं चैवमुन्नयेत्।
अव्यक्तमहदाद्याश्च तथा वैकारिकं जगत् ॥ 16 ॥

विश्वास-प्रस्तुतिः

शुद्धेतरस्त्वयं भावस्तिस्रोऽवस्थाश्च तत्र वै।
प्रत्येकमुन्नयेच्चैवं तत्र तत्र दिवस्पते ॥ 17 ॥

मूलम्

शुद्धेतरस्त्वयं भावस्तिस्रोऽवस्थाश्च तत्र वै।
प्रत्येकमुन्नयेच्चैवं तत्र तत्र दिवस्पते ॥ 17 ॥

विश्वास-प्रस्तुतिः

भूते स्थिते च विज्ञेया दसा एताश्चतुर्विधाः।
अपरोऽस्ति क्रमस्त्वेवं शुद्धाशुद्धमयेऽध्वनि ॥ 18 ॥

मूलम्

भूते स्थिते च विज्ञेया दसा एताश्चतुर्विधाः।
अपरोऽस्ति क्रमस्त्वेवं शुद्धाशुद्धमयेऽध्वनि ॥ 18 ॥

विश्वास-प्रस्तुतिः

प्रमातृकरणज्ञेयेष्वारोहेषु मदात्मके।
शून्यप्राणादिभेदेन क्रमान्मातृगणा दश ॥ 19 ॥

मूलम्

प्रमातृकरणज्ञेयेष्वारोहेषु मदात्मके।
शून्यप्राणादिभेदेन क्रमान्मातृगणा दश ॥ 19 ॥

विश्वास-प्रस्तुतिः

करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा।
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे ॥ 20 ॥

मूलम्

करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा।
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे ॥ 20 ॥

विश्वास-प्रस्तुतिः

ज्ञेयं बहुविधं प्रोक्तं तत्राप्येवं समुन्नयेत्।
तुर्यातीतत्वमेतेषां भगवद्भाववेदनम् ॥ 21 ॥

मूलम्

ज्ञेयं बहुविधं प्रोक्तं तत्राप्येवं समुन्नयेत्।
तुर्यातीतत्वमेतेषां भगवद्भाववेदनम् ॥ 21 ॥

विश्वास-प्रस्तुतिः

अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु।
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः ॥ 22 ॥

मूलम्

अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु।
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः ॥ 22 ॥

विश्वास-प्रस्तुतिः

आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि।
आरोहमवरोहं च संततं भावयन्नरः ॥ 23 ॥

मूलम्

आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि।
आरोहमवरोहं च संततं भावयन्नरः ॥ 23 ॥

विश्वास-प्रस्तुतिः

मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते।
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च ॥ 24 ॥

मूलम्

मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते।
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च ॥ 24 ॥

विश्वास-प्रस्तुतिः

मयैव ज्ञानरूपिण्या व्याप्तास्ते पाकशासन।
आत्मभित्तौ जगत् सर्वमिच्छयोन्मीलयाम्यहम् ॥ 25 ॥

मूलम्

मयैव ज्ञानरूपिण्या व्याप्तास्ते पाकशासन।
आत्मभित्तौ जगत् सर्वमिच्छयोन्मीलयाम्यहम् ॥ 25 ॥

विश्वास-प्रस्तुतिः

तद्रूपतारतम्येन ग्राह्यग्राहकसंस्थितिः।
वाच्यात्मपरिणामोऽयं लेशतस्ते प्रदर्शितः ॥ 26 ॥

मूलम्

तद्रूपतारतम्येन ग्राह्यग्राहकसंस्थितिः।
वाच्यात्मपरिणामोऽयं लेशतस्ते प्रदर्शितः ॥ 26 ॥

विश्वास-प्रस्तुतिः

वाचकात्मानमस्य त्वं समाहितमनाः शृणु।
शुद्धसंविन्मयी पूर्वं विवर्ते प्राणरूपतः ॥ 27 ॥

मूलम्

वाचकात्मानमस्य त्वं समाहितमनाः शृणु।
शुद्धसंविन्मयी पूर्वं विवर्ते प्राणरूपतः ॥ 27 ॥

विश्वास-प्रस्तुतिः

तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा।
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी ॥ 28 ॥

मूलम्

तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा।
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी ॥ 28 ॥

विश्वास-प्रस्तुतिः

चतूरूपं चतूरूपवाचि वाच्यं स्वनिर्मितम्।
शान्ता विवर्तमानाहं प्रपद्ये सूक्ष्मसंस्थितिम् ॥ 29 ॥

मूलम्

चतूरूपं चतूरूपवाचि वाच्यं स्वनिर्मितम्।
शान्ता विवर्तमानाहं प्रपद्ये सूक्ष्मसंस्थितिम् ॥ 29 ॥

विश्वास-प्रस्तुतिः

शक्तिर्नाद इति द्वेधा सूक्ष्मरूपव्यवस्थितिः।
सूक्ष्मा विवर्तमानाहं प्रपद्ये मध्यमां स्थितिम् ॥ 30 ॥

मूलम्

शक्तिर्नाद इति द्वेधा सूक्ष्मरूपव्यवस्थितिः।
सूक्ष्मा विवर्तमानाहं प्रपद्ये मध्यमां स्थितिम् ॥ 30 ॥

विश्वास-प्रस्तुतिः

बिन्दुसंस्कारसंपत्तिः सावस्थाक्षरसंततेः।
मध्या विवर्तमानाहं प्रपद्ये वैखरीस्थितिम् ॥ 31 ॥

मूलम्

बिन्दुसंस्कारसंपत्तिः सावस्थाक्षरसंततेः।
मध्या विवर्तमानाहं प्रपद्ये वैखरीस्थितिम् ॥ 31 ॥

विश्वास-प्रस्तुतिः

पञ्चाशदादिभेदेन सावस्थाक्षरसंततेः।
आरोहमवरोहं च संततं भावयन्निमौ।
शब्दब्रह्मणि निष्णातः शब्दातीतं प्रपद्येत् ॥ 32 ॥

मूलम्

पञ्चाशदादिभेदेन सावस्थाक्षरसंततेः।
आरोहमवरोहं च संततं भावयन्निमौ।
शब्दब्रह्मणि निष्णातः शब्दातीतं प्रपद्येत् ॥ 32 ॥

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे एकपञ्चाशोऽध्यायः ********इति एकपञ्चाशोऽध्यायः********

  1. Evidently one or two verses are missiong in the beginning. ↩︎