विश्वास-प्रस्तुतिः
पञ्चाशोऽध्यायः - 50
शक्रः—
विश्वारणे नमस्तुभ्यं नमो विश्वविभूतये।
सर्वासामपि सिद्धीनां नमस्ते मूलहेतवे ॥ 1 ॥
मूलम्
पञ्चाशोऽध्यायः - 50
शक्रः—
विश्वारणे नमस्तुभ्यं नमो विश्वविभूतये।
सर्वासामपि सिद्धीनां नमस्ते मूलहेतवे ॥ 1 ॥
टिप्पनी 1
विश्वारणे। विश्वोत्पत्तिस्थानभूते इत्यर्थः।
विश्वास-प्रस्तुतिः
आदिदेवात्मभूतायै नारायणकुटुम्बिनि।
समस्तजगदाराध्ये नमस्ते पद्मयोनये ॥ 2 ॥
मूलम्
आदिदेवात्मभूतायै नारायणकुटुम्बिनि।
समस्तजगदाराध्ये नमस्ते पद्मयोनये ॥ 2 ॥
टिप्पनी 2
आत्मभूतायै। प्राणवल्लभायै इत्यर्थः।
विश्वास-प्रस्तुतिः
त्वत्प्रसादाच्छ्रुता मन्त्रास्त्वदीयाः सिद्धयो मया।
आराधनं च सर्वेषां यथावदवधारितम् ॥ 3 ॥
मूलम्
त्वत्प्रसादाच्छ्रुता मन्त्रास्त्वदीयाः सिद्धयो मया।
आराधनं च सर्वेषां यथावदवधारितम् ॥ 3 ॥
विश्वास-प्रस्तुतिः
इदानीं श्रोतुमिच्छामि त्वद्वक्त्राम्बुजनिः सृतम्।
त्वत्सूक्तस्य विधिं कृत्स्नमुपसन्नोऽस्म्यधीहि भो ॥ 4 ॥
मूलम्
इदानीं श्रोतुमिच्छामि त्वद्वक्त्राम्बुजनिः सृतम्।
त्वत्सूक्तस्य विधिं कृत्स्नमुपसन्नोऽस्म्यधीहि भो ॥ 4 ॥
टिप्पनी 4
त्वत्सूक्तस्य; श्रीसूक्तस्य।
विश्वास-प्रस्तुतिः
श्रीः1—
देवो नारायणो नाम जगतस्तस्थुषस्पतिः।
आत्मा च सर्वलोकानां षाड्गुण्यानन्दविग्रहः ॥ 5 ॥
मूलम्
श्रीः1—
देवो नारायणो नाम जगतस्तस्थुषस्पतिः।
आत्मा च सर्वलोकानां षाड्गुण्यानन्दविग्रहः ॥ 5 ॥
टिप्पनी 5
जगत इत्यादि। जङ्गमस्थावराणां पतिरित्यर्थः।
सर्वप्रकृतिरीशानः सर्वज्ञः सर्वकार्यकृत्2।
3निरनिष्टोऽनवद्यस्च सर्वकल्याणसंश्रयः ॥ 6 ॥
टिप्पनी 6
प्रकृतिः ; उपादानकारणम्।
विश्वास-प्रस्तुतिः
तमसां तेजसां चैव भासकः स्वप्रकाशतः।
अन्तर्यामी नियन्ता च भावाभावविभावितः4 ॥ 7 ॥
मूलम्
तमसां तेजसां चैव भासकः स्वप्रकाशतः।
अन्तर्यामी नियन्ता च भावाभावविभावितः4 ॥ 7 ॥
टिप्पनी 7
“तस्य भासा सर्वमिदं विभाति” इति श्रुत्यर्थोपबृंहणमत्र। भावाभावेति। भावाभावपदार्थरूपतया निर्धारित इत्यर्थः।
विश्वास-प्रस्तुतिः
शक्तिमान् सकलाधारः सर्वशक्तिर्मदीश्वरः।
तस्याहं परमा शक्तिरेका श्रीर्नाम शाश्वती ॥ 8 ॥
मूलम्
शक्तिमान् सकलाधारः सर्वशक्तिर्मदीश्वरः।
तस्याहं परमा शक्तिरेका श्रीर्नाम शाश्वती ॥ 8 ॥
विश्वास-प्रस्तुतिः
निरस्तनिखिलावद्या सर्वकामदुघा विभोः।
आत्मभित्तिसमुन्मीलच्छुद्धाशुद्धाध्ववर्गिणी ॥ 9 ॥
मूलम्
निरस्तनिखिलावद्या सर्वकामदुघा विभोः।
आत्मभित्तिसमुन्मीलच्छुद्धाशुद्धाध्ववर्गिणी ॥ 9 ॥
टिप्पनी 9
सर्वकामेति। मयैव सः अवाप्तसमस्तकाम इति भावः। आत्मभित्तीति। शुद्धाशुद्धरूपः प्रपञ्चः सर्वोऽपि मदेकावलम्बन इत्यर्थः।
विश्वास-प्रस्तुतिः
अनुव्रता हृषीकेशं सर्वतः समतां गता।
तावावां परमे व्योम्नि पितरौ जगतः परौ ॥ 10 ॥
मूलम्
अनुव्रता हृषीकेशं सर्वतः समतां गता।
तावावां परमे व्योम्नि पितरौ जगतः परौ ॥ 10 ॥
विश्वास-प्रस्तुतिः
अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया।
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया ॥ 11 ॥
मूलम्
अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया।
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया ॥ 11 ॥
सुखिनः स्युरिमे जीवाः प्राप्नुयुर्नौ कथं न्विति5।
6उपायान्वेषणायत्तौ परमेण समाधिना ॥ 12 ॥
टिप्पनी 12
समाधिना; ध्यानेन।
विश्वास-प्रस्तुतिः
मथ्नीवः स्मातिगम्भीरं शब्दब्रह्ममहोदधिम्।
मथ्यमानात्ततस्तस्मात् सामर्ग्यजुषसंकुलात् ॥ 13 ॥
मूलम्
मथ्नीवः स्मातिगम्भीरं शब्दब्रह्ममहोदधिम्।
मथ्यमानात्ततस्तस्मात् सामर्ग्यजुषसंकुलात् ॥ 13 ॥
टिप्पनी 13
मथ्नीवः स्मेति। अमथ्नीवेत्यर्थः।
विश्वास-प्रस्तुतिः
तत् सूक्तमिथुनं दिव्यं दध्नो घृतमिवोत्थितम्।
अनाहतमसंदिग्धमनस्पष्टमनश्वरम् ॥ 14 ॥
मूलम्
तत् सूक्तमिथुनं दिव्यं दध्नो घृतमिवोत्थितम्।
अनाहतमसंदिग्धमनस्पष्टमनश्वरम् ॥ 14 ॥
टिप्पनी 14
सूक्तमिथुनम्; पुंसूक्तं श्रीसूक्तं च। अनाहतम्; अव्याहतम्। अनस्पष्टम्; अतिस्पष्टम्।
विश्वास-प्रस्तुतिः
सर्वैश्वर्यगुणोपेतमनाकुलपदाक्षरम्7।
आद्योस्तथान्तयोः शश्वदन्योन्याक्षरमिश्रितम् ॥ 15 ॥
मूलम्
सर्वैश्वर्यगुणोपेतमनाकुलपदाक्षरम्7।
आद्योस्तथान्तयोः शश्वदन्योन्याक्षरमिश्रितम् ॥ 15 ॥
8शक्तिशक्तिमदाविद्धं तत्तदक्षरमिश्रितम्।
तत्र पुंलक्षणं सूक्तं सद्ब्रह्मगुणभूषितम् ॥ 16 ॥
विश्वास-प्रस्तुतिः
स्वीचकारारविन्दाक्षः स्वमहिम्नि प्रतिष्ठितम्।
तत्र स्रीलक्षणं सूक्तं सद्ब्रह्मगुणभूषितम् ॥ 17 ॥
मूलम्
स्वीचकारारविन्दाक्षः स्वमहिम्नि प्रतिष्ठितम्।
तत्र स्रीलक्षणं सूक्तं सद्ब्रह्मगुणभूषितम् ॥ 17 ॥
टिप्पनी 17
स्वीचकारेति। तन्मन्त्रद्रष्टृतया तदृषित्वेन तत्प्रतिपाद्यत्वेन तद्देवतात्वेन चात्मानमभावयदित्यर्थः। अरविन्दाक्ष इत्यनेन “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” इति श्रुत्युपवर्णित इति सूच्यते।
विश्वास-प्रस्तुतिः
स्वीचकाराहमव्यग्रा स्वमहिम्नि प्रतिष्ठितम्।
ते एते परमे सूक्ते महर्षिगणसेविते ॥ 18 ॥
मूलम्
स्वीचकाराहमव्यग्रा स्वमहिम्नि प्रतिष्ठितम्।
ते एते परमे सूक्ते महर्षिगणसेविते ॥ 18 ॥
9अधीते च विमृष्टे च नयेतां परमां गतिम्।
विहितानि विधानानि कल्पकृद्भिः पुरातनैः ॥ 19 ॥
टिप्पनी 19
अधीते; शब्दतः। विमृष्टे; अर्थतः। कल्पकृद्भिः; शौनकादिभिः।
विश्वास-प्रस्तुतिः
अघोराण्यमराध्यक्ष तानि तानि सहस्रशः।
तत्र संप्रति 10मत्सूक्तविधानं विहितं शृणु ॥ 20 ॥
मूलम्
अघोराण्यमराध्यक्ष तानि तानि सहस्रशः।
तत्र संप्रति 10मत्सूक्तविधानं विहितं शृणु ॥ 20 ॥
टिप्पनी 20
अघोराणि। फलदशायामिव साधनदशायामपि परमभोग्यानीत्यर्थः।
विश्वास-प्रस्तुतिः
मामेवास्य11 मुनिं विद्याच्छन्दः श्रीर्नाम कथ्यते।
देवता सकलाधारा विष्णुपत्न्यहमीश्वरी ॥ 21 ॥
मूलम्
मामेवास्य11 मुनिं विद्याच्छन्दः श्रीर्नाम कथ्यते।
देवता सकलाधारा विष्णुपत्न्यहमीश्वरी ॥ 21 ॥
विश्वास-प्रस्तुतिः
विनियोगोऽस्य सूक्तस्य लक्ष्मीनारायणार्चने।
अङ्कस्थां भावयेल्लक्ष्मीं विष्णोर्मां परमेश्वरीम् ॥ 22 ॥
मूलम्
विनियोगोऽस्य सूक्तस्य लक्ष्मीनारायणार्चने।
अङ्कस्थां भावयेल्लक्ष्मीं विष्णोर्मां परमेश्वरीम् ॥ 22 ॥
टिप्पनी 22
अङ्कस्थामिति। वामाङ्कस्थामित्यर्थः।
वामेनालिङ्गितां शश्वद्बाहुना परमात्मना12।
13तदंसलग्नबाहुं च दिव्यपङ्कजधारिणीम् ॥ 23 ॥
विश्वास-प्रस्तुतिः
अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम्।
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः ॥ 24 ॥
मूलम्
अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम्।
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः ॥ 24 ॥
विश्वास-प्रस्तुतिः
कुर्यात् प्रथमया चर्चा त्वावाहनमतन्द्रितः।
द्वितीययासनं दद्याद् देवदेवस्य शार्ङ्गिणः ॥ 25 ॥
मूलम्
कुर्यात् प्रथमया चर्चा त्वावाहनमतन्द्रितः।
द्वितीययासनं दद्याद् देवदेवस्य शार्ङ्गिणः ॥ 25 ॥
विश्वास-प्रस्तुतिः
तृतीययार्घ्यमीशाने 14पाद्यं चापि प्रकल्पयेत्।
चतुर्थ्याचमनं चैव पञ्चम्या चोपहारकम् ॥ 26 ॥
मूलम्
तृतीययार्घ्यमीशाने 14पाद्यं चापि प्रकल्पयेत्।
चतुर्थ्याचमनं चैव पञ्चम्या चोपहारकम् ॥ 26 ॥
विश्वास-प्रस्तुतिः
षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः।
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च ॥ 27 ॥
मूलम्
षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः।
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च ॥ 27 ॥
विश्वास-प्रस्तुतिः
गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम्।
पराभ्यां 15धूपदीपौ तु परया मधुपर्ककम् ॥ 28 ॥
मूलम्
गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम्।
पराभ्यां 15धूपदीपौ तु परया मधुपर्ककम् ॥ 28 ॥
टिप्पनी 28
पराभ्यामिति। एकादशीद्वादशीभ्यामृग्भ्यामित्यर्थः।
विश्वास-प्रस्तुतिः
प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः।
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः ॥ 29 ॥
मूलम्
प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः।
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः ॥ 29 ॥
टिप्पनी 29
तारिकामित्यादि। ह्रीं श्रीं इति मन्त्रद्वयमित्यर्थः।
विश्वास-प्रस्तुतिः
प्रत्यृचं नियतो मन्त्री जपेच्छक्त्या यथाविधि।
सूक्तस्य विलयं पश्चात्तारिकायामनुस्मरेत् ॥ 30 ॥
मूलम्
प्रत्यृचं नियतो मन्त्री जपेच्छक्त्या यथाविधि।
सूक्तस्य विलयं पश्चात्तारिकायामनुस्मरेत् ॥ 30 ॥
विश्वास-प्रस्तुतिः
तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ।
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया ॥ 31 ॥
मूलम्
तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ।
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया ॥ 31 ॥
टिप्पनी 31
पक्षान्तरमाह—ऋग्भिरिति।
विश्वास-प्रस्तुतिः
पञ्चम्या तु प्रपद्येत श्रियं मां शुद्धचेतसा।
आप इत्यनया कुर्यादर्घ्यपाद्याचमक्रियाः ॥ 32 ॥
मूलम्
पञ्चम्या तु प्रपद्येत श्रियं मां शुद्धचेतसा।
आप इत्यनया कुर्यादर्घ्यपाद्याचमक्रियाः ॥ 32 ॥
टिप्पनी 32
आप इति। “आपः सृजन्तु” इत्यादिद्वादश्येत्यर्थः।
विश्वास-प्रस्तुतिः
आर्द्रामिति च मत्स्नानं कर्दमेनेति चाम्बरम्।
गन्धद्वारेति16 गन्धाः स्युरुपैतु स्यादलंकृतिः ॥ 33 ॥
मूलम्
आर्द्रामिति च मत्स्नानं कर्दमेनेति चाम्बरम्।
गन्धद्वारेति16 गन्धाः स्युरुपैतु स्यादलंकृतिः ॥ 33 ॥
टिप्पनी 33
आर्द्रामित्यादि। त्रयोदश्या चतुर्दश्या चेत्यर्थः। कर्दमेनेति। एकादश्येत्यर्थः। गन्धद्वारेति। नवम्येत्यर्थः। उपैत्विति। सप्तम्येत्यर्थः।
विश्वास-प्रस्तुतिः
कां सोस्मि 17धूपदीपौ च षष्ठ्या चैवोपहारकम्।
मनसः काममित्येवं मधुपर्कं प्रकल्पयेत् ॥ 34 ॥
मूलम्
कां सोस्मि 17धूपदीपौ च षष्ठ्या चैवोपहारकम्।
मनसः काममित्येवं मधुपर्कं प्रकल्पयेत् ॥ 34 ॥
टिप्पनी 34
कां सोस्मीति। चतुर्थ्येत्यर्थः। अस्या आचमनेऽप्युपयोगः पूर्वमुक्तः। षष्ठ्येति। “आदित्यवर्णे” इत्यनयेत्यर्थः। मनस इति। दशम्येत्यर्थः।
विश्वास-प्रस्तुतिः
क्षुत्पिपासामिति ह्येषा प्रापणप्रतिपादिका।
अन्त्यया तु नमस्कारः शिष्टं पूर्ववदाचरेत् ॥ 35 ॥
मूलम्
क्षुत्पिपासामिति ह्येषा प्रापणप्रतिपादिका।
अन्त्यया तु नमस्कारः शिष्टं पूर्ववदाचरेत् ॥ 35 ॥
टिप्पनी 35
क्षुदित्यादि। अष्टम्येत्यर्थः। अन्त्ययेति। “तां म आवह” इति पञ्चदश्येत्यर्थः।
विश्वास-प्रस्तुतिः
सूक्तेऽस्मिन् मम नामानि पञ्चाशत् त्रीणि चाप्युत।
तेषां निरुक्तिं मत्तस्त्वं शृणु जम्भनिषूदन ॥ 36 ॥
मूलम्
सूक्तेऽस्मिन् मम नामानि पञ्चाशत् त्रीणि चाप्युत।
तेषां निरुक्तिं मत्तस्त्वं शृणु जम्भनिषूदन ॥ 36 ॥
टिप्पनी 36
पञ्चाशत् त्रीणीति। त्रिपञ्चाशदित्यर्थः।
विश्वास-प्रस्तुतिः
निहिता सर्वभूतेषु रणे18 भृङ्गवधूरिव।
जनयन्ती परं नादं तैलधारावदच्युतम् ॥ 37 ॥
मूलम्
निहिता सर्वभूतेषु रणे18 भृङ्गवधूरिव।
जनयन्ती परं नादं तैलधारावदच्युतम् ॥ 37 ॥
टिप्पनी 37
निहितेत्यादिना हिरण्यवर्णेतिनामनिरुक्तिः। हिशब्दार्थो निहितेति। रणे; शब्दं करोमीत्यर्थः। तादात्विकनादस्य विवरणम्—भृङ्गवधूरिवेति। अच्युतम्; अविच्छिन्नमित्यर्थः।
विश्वास-प्रस्तुतिः
निमेषोन्मेषयोर्मध्ये सूर्याचन्द्रमसोः स्थिता।
मूलमाधारमारभ्य द्विषट्कान्तमुपेयुषी ॥ 38 ॥
मूलम्
निमेषोन्मेषयोर्मध्ये सूर्याचन्द्रमसोः स्थिता।
मूलमाधारमारभ्य द्विषट्कान्तमुपेयुषी ॥ 38 ॥
उदितानेकसाहस्रसूर्यवह्नीन्दुसंनिभा।
19चक्रकात् पवनाधाराच्छान्ता पश्याथ मध्यमा ॥ 39 ॥
टिप्पनी 39
वर्णशब्दं निर्विक्ति—चक्कादिति। आधारचक्रादित्यर्थः। शान्ता; परेत्यर्थः। पश्या; पस्यन्ती।
विश्वास-प्रस्तुतिः
वैखरीस्थानमासाद्य तत्राष्टस्थानवर्तिनी।
वर्णानां जननी भूत्वा भोगान् प्रश्नौमि गौरिव ॥ 40 ॥
मूलम्
वैखरीस्थानमासाद्य तत्राष्टस्थानवर्तिनी।
वर्णानां जननी भूत्वा भोगान् प्रश्नौमि गौरिव ॥ 40 ॥
टिप्पनी 40
वैखरीस्थानम्; कण्ठादीन्यष्टौ।
विश्वास-प्रस्तुतिः
हिरण्यवर्णेत्येवं मां प्रजापतिरुदारधीः।
स्तुत्वा तु20 मत्प्रसादात् स योगानां धर्ममूचिवान् ॥ 41 ॥
मूलम्
हिरण्यवर्णेत्येवं मां प्रजापतिरुदारधीः।
स्तुत्वा तु20 मत्प्रसादात् स योगानां धर्ममूचिवान् ॥ 41 ॥
विश्वास-प्रस्तुतिः
प्रणवादिर्नमोऽन्तोऽयं मन्त्रो मम नवाक्षरः।
शब्दब्रह्ममयः साक्षाद्योगिनां योगसाधकः ॥ 42 ॥
मूलम्
प्रणवादिर्नमोऽन्तोऽयं मन्त्रो मम नवाक्षरः।
शब्दब्रह्ममयः साक्षाद्योगिनां योगसाधकः ॥ 42 ॥
टिप्पनी 42
ओं हिरण्यवर्णायै नमः इति नवाक्षरो मन्त्रः।
विश्वास-प्रस्तुतिः
दूराद् दूरतरं यामि हरिणी योगिमानसात्।
भक्त्या बध्नन्ति निजया योगिनो मां यतव्रताः ॥ 43 ॥
मूलम्
दूराद् दूरतरं यामि हरिणी योगिमानसात्।
भक्त्या बध्नन्ति निजया योगिनो मां यतव्रताः ॥ 43 ॥
टिप्पनी 43
हरिणीति नाम निरुच्यतेऽत्र। हरिणीवत् दूरधावनादिति, हरन्ति बध्नन्ति योगिन एनामिति च निर्वचनद्वयम्।
विश्वास-प्रस्तुतिः
षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः।
हरिणीं मामनुध्याय प्रत्याहारं परं गताः ॥ 44 ॥
मूलम्
षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः।
हरिणीं मामनुध्याय प्रत्याहारं परं गताः ॥ 44 ॥
विश्वास-प्रस्तुतिः
हरिणाजिनसंवीतां हरिणाजिनसंस्तराम्।
हरिणाश्लिष्टमध्यां तां हरिणायतलोचनाम् ॥ 45 ॥
मूलम्
हरिणाजिनसंवीतां हरिणाजिनसंस्तराम्।
हरिणाश्लिष्टमध्यां तां हरिणायतलोचनाम् ॥ 45 ॥
टिप्पनी 45
निर्वचनान्तरमाह—हरिणेत्यादि। हरिणस्येवाश्लिष्टमसंसृष्टं मध्यं यस्याः, हरिणा विष्णुना आश्लिष्टं मध्यं यस्या इति वा निर्वचनम्।
हरिणीं मामनुस्मृत्य परां शान्तिमवाप्रुयात्।
21हरिं नयामि कार्येषु नीये च हरिणा स्वयम् ॥ 46 ॥
टिप्पनी 46
निर्वचनान्तरं हरिमिति। “यदिङ्गितपराधीनो विधत्तेऽखिलम्” इत्यभियुक्ताः।
विश्वास-प्रस्तुतिः
सदा हरिणभासाहं हारिणी दुरितं सताम्।
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः ॥ 47 ॥
मूलम्
सदा हरिणभासाहं हारिणी दुरितं सताम्।
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः ॥ 47 ॥
टिप्पनी 47
हरिणभासेति हारिणीति च निर्वचनद्वयम्। ओं हरिण्यै नमः।
विश्वास-प्रस्तुतिः
सर्वार्थसाधकः साक्षाद्योगसाधनमुत्तमम्।
सौवर्णैः कल्पिता नित्यं मम माला सरोरुहैः ॥ 48 ॥
मूलम्
सर्वार्थसाधकः साक्षाद्योगसाधनमुत्तमम्।
सौवर्णैः कल्पिता नित्यं मम माला सरोरुहैः ॥ 48 ॥
टिप्पनी 48
सुवर्णस्रक् रजतस्रगिति नामद्वयम्।
विश्वास-प्रस्तुतिः
सृजामि शोभनान् वर्णान् 22सुष्ठु विश्वं वृणामि वा।
सृताश्चापि मयाजस्रं बद्धमुक्तादयो ह्यजाः ॥ 49 ॥
मूलम्
सृजामि शोभनान् वर्णान् 22सुष्ठु विश्वं वृणामि वा।
सृताश्चापि मयाजस्रं बद्धमुक्तादयो ह्यजाः ॥ 49 ॥
टिप्पनी 49
सृजामीत्यादिना निर्वचनान्तरम्। सुष्ठु विश्वमित्यादिना तृतीयं निर्वचनम्। “विश्वं विष्णुः” इति नामपाठात् विष्णुं पतित्वेन वृणे इति वा, विश्वं लोकं वासस्थानतया वृणे इति वा निर्वचनं भाव्यम्। स्रक्शब्दनिर्वचनमाह—सृता इति।
विश्वास-प्रस्तुतिः
सुवर्णस्रजमित्येवं गुह्यकानामधीश्वरः।
मेरौ चिरमुपस्थाय धनेशत्वमवाप्तवान् ॥ 50 ॥
मूलम्
सुवर्णस्रजमित्येवं गुह्यकानामधीश्वरः।
मेरौ चिरमुपस्थाय धनेशत्वमवाप्तवान् ॥ 50 ॥
टिप्पनी 50
उपाख्यानमुच्यते—गुह्यकानामिति।
राजतैर्मे स्रजः पद्मै राजन्ते च स्रजोऽमलाः।
23राजिताश्च स्रजः सर्वे स्रष्टारो जगतां मया ॥ 51 ॥
टिप्पनी 51
रजतस्रगिति नाम निरुच्यते—राजतैरिति। निर्वचनान्तरं राजन्त इति। राजिता इति च निर्वचनान्तरम्।
रजतस्रजमित्येव रुद्राणां प्रवरः पुरा।
24कैलासे समुपस्थाय रजताधिपतां ययौ ॥ 52 ॥
टिप्पनी 52
उपाक्यानमुच्यते—रुद्राणामिति।
विश्वास-प्रस्तुतिः
अष्टाक्षराविमौ मन्त्रौ 25सतारौ नमसा युतौ।
जपार्चनहुतध्यानादभीष्टं साधयिष्यतः ॥ 53 ॥
मूलम्
अष्टाक्षराविमौ मन्त्रौ 25सतारौ नमसा युतौ।
जपार्चनहुतध्यानादभीष्टं साधयिष्यतः ॥ 53 ॥
टिप्पनी 53
ओं सुवर्णस्रजे नमः। ओं रजतस्रजे नमः।
विश्वास-प्रस्तुतिः
चंक्रम्यमाणा भक्तानां द्रावयामि च दुष्कृतम्।
चन्द्रवत् सततं चित्तं भक्तानां द्रावयामि च ॥ 54 ॥
मूलम्
चंक्रम्यमाणा भक्तानां द्रावयामि च दुष्कृतम्।
चन्द्रवत् सततं चित्तं भक्तानां द्रावयामि च ॥ 54 ॥
टिप्पनी 54
चन्द्रेति नाम निरुच्यते—चंक्रम्यमाणेति। क्रम्धातोर्यङि चंक्रम्येति रूपम्। तत्र चं इति पदमादाय द्रा इत्यनेन योगे चन्द्रेति भवति। द्रा इति पदं निर्वक्ति—द्रावयामीति। द्रा इत्यस्यैव निर्वचनान्तरं चन्द्रवदिति।
विश्वास-प्रस्तुतिः
उदेमि योगिनामन्तरानन्दस्पन्दलक्षणा।
चतुर्थीं तु दशां तेषां चन्द्रवद्भासयामि च ॥ 55 ॥
मूलम्
उदेमि योगिनामन्तरानन्दस्पन्दलक्षणा।
चतुर्थीं तु दशां तेषां चन्द्रवद्भासयामि च ॥ 55 ॥
टिप्पनी 55
निर्वचनान्तरमाह—उदेमीति। चतुर्थी दशा तुरीयावस्था।
विश्वास-प्रस्तुतिः
योगान्तरायनिहतो वसिष्ठः परमो मुनिः।
अन्तस्चन्द्रमयीं शुद्धां चिदानन्दमहोदधिम् ॥ 56 ॥
मूलम्
योगान्तरायनिहतो वसिष्ठः परमो मुनिः।
अन्तस्चन्द्रमयीं शुद्धां चिदानन्दमहोदधिम् ॥ 56 ॥
टिप्पनी 56
उपाख्यानमुखेन निर्वचनान्तरमाह—योगेत्यादिना।
26नाडीस्थां मामनुस्मृत्य 27पुनः स्वं योगमाप्तवान्।
आनन्दजनकः सद्यो मन्त्रोऽयं मे षडक्षरः ॥ 57 ॥
टिप्पनी 57
ओं चन्दारयै नमः।
विश्वास-प्रस्तुतिः
भवदावाग्निदग्धानां निर्वृतिं प्रकरोत्ययम्।
आधाराब्जाद् द्विषट्कान्तं सूर्यभासा हिरण्मयी ॥ 58 ॥
मूलम्
भवदावाग्निदग्धानां निर्वृतिं प्रकरोत्ययम्।
आधाराब्जाद् द्विषट्कान्तं सूर्यभासा हिरण्मयी ॥ 58 ॥
टिप्पनी 58
हिरण्मयीति नाम निरुच्यते—आधारेत्यादि। द्विषट्कान्तम्; द्वादशानत्म्। सूर्यस्येव भासा यस्या इति आकारान्तः शब्दः।
विश्वास-प्रस्तुतिः
उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः।
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये ॥ 59 ॥
मूलम्
उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः।
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये ॥ 59 ॥
टिप्पनी 59
शब्दसंकल्पाः पश्यन्त्यादयः। तदात्मनोदेमीति इत्थंभूतलक्षणे तृतीया। निरुक्त्यन्तरं प्रकृतेरित्यादि।
विश्वास-प्रस्तुतिः
हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा।
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः ॥ 60 ॥
मूलम्
हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा।
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः ॥ 60 ॥
विश्वास-प्रस्तुतिः
स्तुत्वा समाप्रुवन् कामं योगिनो योगमुत्तमम्।
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामार्थसाधकः ॥ 61 ॥
मूलम्
स्तुत्वा समाप्रुवन् कामं योगिनो योगमुत्तमम्।
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामार्थसाधकः ॥ 61 ॥
टिप्पनी 61
ओं हिरण्मय्यै नमः।
विश्वास-प्रस्तुतिः
साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ॥ 62 ॥
मूलम्
साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ॥ 62 ॥
टिप्पनी 62
इत आरभ्य सप्त श्लोकाः लक्ष्मीनामनिर्वचनपराः। दर्शनार्थात् लक्षधातोर्निर्वचनमाह—साक्षिणीति। लक्ष्मीश्चेति। हरेः लक्ष्मीः सर्वसंपदित्यर्थः। अत्र “श्रद्धया देवो देववमश्नुते” “अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इत्यादिकं भाव्यम्। लक्ष्यमिति। सर्वप्रमितेः प्रमेयेत्यर्थः।
विश्वास-प्रस्तुतिः
ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ॥ 63 ॥
मूलम्
ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ॥ 63 ॥
टिप्पनी 63
क्षिप्धातोर्निर्वचनमाह—क्षेपणीति। तस्यैव विवरणं त्रिप्रेरणीति। कायवाङ्मनसानां प्रेरयित्रीत्यर्थः। अत्र “ला दाने” “क्षिप प्रेरणे” इति धातुद्वयान्निष्पत्तिरभिप्रेता। तथाहं ज्ञानस्वरूपा लक्षणीया।
विश्वास-प्रस्तुतिः
लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ॥ 64 ॥
मूलम्
लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ॥ 64 ॥
टिप्पनी 64
लये इति। सृष्टिस्थितिसंहारेषु प्रकृतिं प्रेरयामीति लक्ष्मीरहम्। लक्ष्यन्ते प्रमीयन्ते इति लक्षणानि सर्वे भावाः। तेषां क्षेपणी इति निरुक्तिः।
विश्वास-प्रस्तुतिः
अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ॥ 65 ॥
मूलम्
अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ॥ 65 ॥
टिप्पनी 65
लक्षमित्यादि निरुक्त्यन्तरम्। तथा लामीत्यपि। लीना भवामीत्यर्थः। क्षिपामि; प्रेरयामि। लीदातुं क्षिपधातुं चादाय निर्वचनम्।
विश्वास-प्रस्तुतिः
क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ॥ 66 ॥
मूलम्
क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ॥ 66 ॥
टिप्पनी 66
निर्वचनान्तरमाह—क्षिपामीति। क्षमधातोः व्युत्पत्तिमाह—क्षमे इति। मीशब्दव्युत्पत्तिमाह—मिमे इत्यादिना।
इत्येतान् मयि दृष्ट्वार्थान् परमर्षिरुदारधीः।
28लक्ष्मीर्लक्षय मेत्येव कपिलो मुनिरुक्तवान् ॥ 67 ॥
टिप्पनी 67
हे लक्ष्मीः मा मां लक्षय कटाक्षयेति कपिलो मुनिरुवाचेत्यर्थः।
विश्वास-प्रस्तुतिः
पञ्चाक्षरो ह्ययं मन्त्रः पातालगतिसाधनः।
दिव्यान्तरिक्षभौमानां भोगानामुपपादनः ॥ 68 ॥
मूलम्
पञ्चाक्षरो ह्ययं मन्त्रः पातालगतिसाधनः।
दिव्यान्तरिक्षभौमानां भोगानामुपपादनः ॥ 68 ॥
टिप्पनी 68
ओं लक्ष्म्यै नमः।
विश्वास-प्रस्तुतिः
तनुर्ज्ञानमयी सा मे 29विष्णोर्हृदि च वर्तते।
आत्मज्ञानमिदं पुण्यं 30योगज्ञानमिदं परम् ॥ 69 ॥
टिप्पनी 69
अनपगामिनीति नाम निर्वक्ति—तनुरिति। विष्णोरनपायित्वात् अनपगामिनीति नाम।
31भानामिव गता कान्तिः शीतरश्मौ सदा तथा।
शक्तिः शक्तिमतो विष्णोः स्थिताहमनपायिनी ॥ 70 ॥
विश्वास-प्रस्तुतिः
अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान्।
अपावाहयमादौ च मुनिं भूत्वा सरस्वती ॥ 71 ॥
मूलम्
अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान्।
अपावाहयमादौ च मुनिं भूत्वा सरस्वती ॥ 71 ॥
टिप्पनी 71
निर्वचनान्तरमाह—अपश्चेति। अप्सु द्रवाख्यो गुणोऽहम्। तस्मात् ताभ्यो नापैमीत्यर्थः। निर्वचनान्तरमाह—अपावाहयमिति। अपोपसर्गात् वाहयतेर्लङ्।
विश्वास-प्रस्तुतिः
सारस्वते जले पूर्वं 32विश्वामित्रोदिता सती।
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती ॥ 72 ॥
मूलम्
सारस्वते जले पूर्वं 32विश्वामित्रोदिता सती।
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती ॥ 72 ॥
टिप्पनी 72
विश्वामित्रेणोक्ता सती तत्प्रतिद्वन्द्विनं वसिष्ठं जले सहमपोवाहेति लिट्।
विश्वास-प्रस्तुतिः
ऋषयः प्राहुरेवं मां वसिष्ठे स्रोतसा हृते।
सत्ये सत्यप्रियं पाहि वसिष्ठं शात्रवादिति ॥ 73 ॥
मूलम्
ऋषयः प्राहुरेवं मां वसिष्ठे स्रोतसा हृते।
सत्ये सत्यप्रियं पाहि वसिष्ठं शात्रवादिति ॥ 73 ॥
टिप्पनी 73
एवमपगामिनीशब्दं निष्पाद्याधुना तद्विपर्ययवाचितामाह—ऋषय इति। शात्रवात् पाहीति मां प्राहुरित्यन्वयः।
विश्वास-प्रस्तुतिः
साहं सरस्वती भूत्वा तमपोवाह शात्रवात्।
ऋषयो नाम चक्रुर्मे तदा ह्यनपगामिनीम् ॥ 74 ॥
मूलम्
साहं सरस्वती भूत्वा तमपोवाह शात्रवात्।
ऋषयो नाम चक्रुर्मे तदा ह्यनपगामिनीम् ॥ 74 ॥
टिप्पनी 74
अहं तं वसिष्ठं शात्रवादपोवाह अपावाहयम्; अपासारयमित्यर्थः।
विश्वास-प्रस्तुतिः
नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः।
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा ॥ 75 ॥
मूलम्
नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः।
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा ॥ 75 ॥
टिप्पनी 75
ओं अनपगामिन्यै नमः। अहं बुद्ध्यादिरूपे पुरे अश्वरूपा पूरूपा वाहनी चास्मि। तत्र वसामि च। बुद्धिं नानाविषयेष्वाकृष्य धावनात् अश्वा। प्राणावासस्थानभूता पूः। आत्मतया शरीरवहनात् वाहनी। अतः अश्वपूर्वेति नाम।
विश्वास-प्रस्तुतिः
बुद्धिप्राणशरीराख्ये त्रिविधे त्रिविधात्मना।
अश्वानां 33हेषवन्नादं योगारम्भे सरोमि च ॥ 76 ॥
मूलम्
बुद्धिप्राणशरीराख्ये त्रिविधे त्रिविधात्मना।
अश्वानां 33हेषवन्नादं योगारम्भे सरोमि च ॥ 76 ॥
टिप्पनी 76
पक्षान्तरमाह—अश्वानामिति। पूर्वं योगारम्भे अश्वेव नदामि। अश्वपूर्वायै नमः।
विश्वास-प्रस्तुतिः
नाडीमध्यं समायाता करोमि रथवद् ध्वनिम्।
व्योमरन्ध्रमनुप्राप्ता हस्तिनादविनादिनी ॥ 77 ॥
मूलम्
नाडीमध्यं समायाता करोमि रथवद् ध्वनिम्।
व्योमरन्ध्रमनुप्राप्ता हस्तिनादविनादिनी ॥ 77 ॥
टिप्पनी 77
रथमध्यानामनिर्वचनम्—नाङीति। हस्तिनादप्रबोधिनीति नाम निर्वक्ति—व्योमेत्यादि। ओं अश्वपूर्वायै नमः। ओं रथमध्यायै नमः। ओं हस्तिनादप्रबोधिन्यै नमः।
विश्वास-प्रस्तुतिः
योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे।
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः ॥ 78 ॥
मूलम्
योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे।
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः ॥ 78 ॥
विश्वास-प्रस्तुतिः
अभीप्सितप्रदा ह्येते त्रयो मन्त्रा हि मन्मयाः।
शृणोमि करुणां वाचं शृणामि दुरितं सताम् ॥ 79 ॥
मूलम्
अभीप्सितप्रदा ह्येते त्रयो मन्त्रा हि मन्मयाः।
शृणोमि करुणां वाचं शृणामि दुरितं सताम् ॥ 79 ॥
टिप्पनी 79
श्रीनामनिर्वचनमारबते—शृणोमीत्यादिना। “श्रु श्रवणे” “शॄ हिंसायाम्"“शॄ विस्तारे” इति धातवः।
विश्वास-प्रस्तुतिः
शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम्।
शरीरं च हरेरस्मि श्रद्धया 34चेप्सिता सुरैः ॥ 80 ॥
मूलम्
शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम्।
शरीरं च हरेरस्मि श्रद्धया 34चेप्सिता सुरैः ॥ 80 ॥
टिप्पनी 80
श्रद्धयेति। अस्मात् शकारं रेफं चादाय ईप्सितपदादीकारं संयोज्य श्रीशब्द इति भावः।
विश्वास-प्रस्तुतिः
शान्ताधारपदस्थास्मि 35पश्या रन्ती च नाभिजा।
प्रेरणी च धियां मद्या सृष्टिर्वक्त्रे तथार्णसाम् ॥ 81 ॥
मूलम्
शान्ताधारपदस्थास्मि 35पश्या रन्ती च नाभिजा।
प्रेरणी च धियां मद्या सृष्टिर्वक्त्रे तथार्णसाम् ॥ 81 ॥
टिप्पनी 81
शान्तेत्यादि। शान्तापदात् शकारं रन्तीपदात् रेफं प्रेरणीपदादीकारं चादाय श्रीशब्द इति भावः। अर्णसां वर्णानां सृष्टिरिति वैखरीरूपमुच्यते।
विश्वास-प्रस्तुतिः
चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी।
श्रयामि श्रयणीयास्मि शक्तिभी36 रेमि रामि च ॥ 82 ॥
मूलम्
चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी।
श्रयामि श्रयणीयास्मि शक्तिभी36 रेमि रामि च ॥ 82 ॥
टिप्पनी 82
श्रयामि विष्णुम्। श्रयणीया; शक्तिभिः जयादिभिः सेव्या। रेमि; आश्रितपापानि क्षिणोमि। रामि; सर्वान् कामान् ददामि।
विश्वास-प्रस्तुतिः
शक्तेरुज्ज्वलिनी चास्मि शंतमा रतिरीप्सिता।
इति त्रय्यन्ततत्त्वज्ञाः श्रियं मां विदुरञ्जसा ॥ 83 ॥
मूलम्
शक्तेरुज्ज्वलिनी चास्मि शंतमा रतिरीप्सिता।
इति त्रय्यन्ततत्त्वज्ञाः श्रियं मां विदुरञ्जसा ॥ 83 ॥
टिप्पनी 83
शक्तेः प्रकाशयित्री। शंतमा; मङ्गलतमा। रतिरूपा। ईप्सिता; प्रार्थनीया। अत्रापि पदत्रयात् शकाररेफेकारान् संयोज्य श्रीशब्दनिष्पत्तिरभिप्रेता।
37अपि नाथो विभूतिर्मे त्रैलोक्यं सेश्वरामरम्।
परां मदीयवर्णस्य कलां नार्हति षोडशीम् ॥ 84 ॥
आद्ये पदत्रये वर्णाः श्रींह्रीमोमिति मन्मयाः।
38एष वैभिश्चतुर्भिस्तैर्मदीयं धार्यते वपुः ॥ 85 ॥
टिप्पनी 85
एष वेति। ओं श्रियै नमः इति मन्त्रश्चेत्यर्थः। एभिश्चतुर्भिरिति। श्रीं, ह्रीं, ओं, ओं श्रियै नमः इत्येतैश्चतुर्भिरित्यर्थः।
विश्वास-प्रस्तुतिः
एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा।
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् ॥ 86 ॥
मूलम्
एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा।
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् ॥ 86 ॥
विश्वास-प्रस्तुतिः
प्रयत्नेनैव गोप्यं तदेतद्रत्नचतुष्टयम्।
अन्योन्यफलितं सर्वैरशेषैरदिकं गुणै ॥ 87 ॥
मूलम्
प्रयत्नेनैव गोप्यं तदेतद्रत्नचतुष्टयम्।
अन्योन्यफलितं सर्वैरशेषैरदिकं गुणै ॥ 87 ॥
39मिमे मीयेऽखिलैर्मानैर्मयि माति जगत् क्षये।
आत्मेश्वरवती चाहं व्याप्तायां मयि मेति धीः ॥ 88 ॥
टिप्पनी 88
मेति नामनिर्वचनम्—मिमे इत्यादिना। सर्वं प्रमिनोमि। मीये; प्रमीये। माति; परिमितं भवित। आत्मेत्यादि; अस्मच्छब्दान्निष्पन्नं मशब्दमादायार्थ उपवर्ण्यते। णेति धीरिति। आहमर्थधीरित्यर्थः।
विश्वास-प्रस्तुतिः
आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः।
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः ॥ 89 ॥
मूलम्
आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः।
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः ॥ 89 ॥
टिप्पनी 89
आत्मवदिति। म इव मेति व्युत्पत्तिरिति भावः। ओं मायै नमः।
विश्वास-प्रस्तुतिः
प्रदात्री सर्वकामानामवित्री सर्वकर्मणाम्।
देवस्य दयिता चास्मि देवीं मां मुनयो विदुः ॥ 90 ॥
मूलम्
प्रदात्री सर्वकामानामवित्री सर्वकर्मणाम्।
देवस्य दयिता चास्मि देवीं मां मुनयो विदुः ॥ 90 ॥
टिप्पनी 90
देवीशब्दं निर्वक्ति—प्रदात्रीति। दाधातुमवधातुं चादाय निरुच्यते। देवस्य दयितेति। पुंयोगे ङीषिति भावः। ओं देव्यै नमः।
विश्वास-प्रस्तुतिः
पञ्चाक्षरो ह्ययं मन्त्रो भुक्तिमुक्तिफलप्रदः।
शब्दाये सर्वभूतानामन्तःस्था चिन्मयी सदा ॥ 91 ॥
मूलम्
पञ्चाक्षरो ह्ययं मन्त्रो भुक्तिमुक्तिफलप्रदः।
शब्दाये सर्वभूतानामन्तःस्था चिन्मयी सदा ॥ 91 ॥
टिप्पनी 91
“कां सोस्मिताम्” इत्यत्र कामिति पृथक् पदम्। केति नाम निर्वक्ति—शब्दाये इति। शब्दं करोमीत्यर्थः।
विश्वास-प्रस्तुतिः
काये च निखिलैर्वेदरैन्विष्ये केति चाखिलैः।
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी ॥ 92 ॥
मूलम्
काये च निखिलैर्वेदरैन्विष्ये केति चाखिलैः।
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी ॥ 92 ॥
टिप्पनी 92
काये इति। प्रतिपाद्ये इत्यर्थः। किंशब्दमादायाह—अन्विष्ये इति। क इति ब्रह्मणो नामेति मत्वाह—ब्रह्मेत्यादि। ओं कायै नमः।
विश्वास-प्रस्तुतिः
सृजामि विविधान् 40भावान्स्वाध्यायाद्यायतत्परान्।
अतः कामिति मां प्राहुर्मुनयो वेदपारगाः ॥ 93 ॥
मूलम्
सृजामि विविधान् 40भावान्स्वाध्यायाद्यायतत्परान्।
अतः कामिति मां प्राहुर्मुनयो वेदपारगाः ॥ 93 ॥
विश्वास-प्रस्तुतिः
पञ्चाक्षरो ह्ययं मन्त्रः स्वाध्यायफलदायकः।
उदिति ब्रह्मणो नाम विकस्तिस्तस्य तु स्मितम् ॥ 94 ॥
मूलम्
पञ्चाक्षरो ह्ययं मन्त्रः स्वाध्यायफलदायकः।
उदिति ब्रह्मणो नाम विकस्तिस्तस्य तु स्मितम् ॥ 94 ॥
टिप्पनी 94
सोस्मितेति नाम निर्वक्ति—उदितीति। “तस्योदिति नाम” इति श्रुत्यर्थोऽत्राभिप्रेतः। तस्य ब्रह्मणो या विकस्तिर्विकासो बृहत्त्वमिति यावत्; सा विकस्तिरेव स्मितम्। उस्मितमिति रूपम्। तेन सहिता सोस्मिता। भगवतो नारायणस्य यत् बृहत्त्वं, तत् एतदायत्तमित्युक्तं भवति। यदाहुः—“अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत्” इति। ओं सोस्मितायै नमः।
विश्वास-प्रस्तुतिः
मय्यायत्ता विकस्तिः सा सोस्मितां मां ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रो विकस्तिं भूयसीं वहेत्41 ॥ 95 ॥
मूलम्
मय्यायत्ता विकस्तिः सा सोस्मितां मां ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रो विकस्तिं भूयसीं वहेत्41 ॥ 95 ॥
विश्वास-प्रस्तुतिः
हिता च रमणीया च मदीया प्रकृतिः परा।
तां सत्त्वरूपामालम्ब्य तरन्ति मुनयस्तमः ॥ 96 ॥
मूलम्
हिता च रमणीया च मदीया प्रकृतिः परा।
तां सत्त्वरूपामालम्ब्य तरन्ति मुनयस्तमः ॥ 96 ॥
टिप्पनी 96
हिरण्यप्राकारेति नाम निरुच्यते—हिता चेति। प्राकारशब्दः प्रकृतिपरः। ओं हिरण्यप्राकारायै नमः।
42अतो हिरण्यप्राकारामृषयो मामुपासते।
दशाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 97 ॥
विश्वास-प्रस्तुतिः
आरादशेषदोषाणां द्राविणी मामुपेयुषाम्।
अधोमुखाच्छिरःपद्मात् स्रुतयामृतथारया ॥ 98 ॥
मूलम्
आरादशेषदोषाणां द्राविणी मामुपेयुषाम्।
अधोमुखाच्छिरःपद्मात् स्रुतयामृतथारया ॥ 98 ॥
टिप्पनी 98
आर्द्रेति नाम निर्वक्ति—आरादिति। दूरे इत्यर्थः। निर्वचनान्तरम्—अधोमुखादिति।
विश्वास-प्रस्तुतिः
अभिषिक्ता सदार्द्रास्मि दययार्द्रान्तरास्मि च।
ज्वलामि 43सर्वभूतान्तर्गगने परमे सदा ॥ 99 ॥
मूलम्
अभिषिक्ता सदार्द्रास्मि दययार्द्रान्तरास्मि च।
ज्वलामि 43सर्वभूतान्तर्गगने परमे सदा ॥ 99 ॥
टिप्पनी 99
ज्वलन्तीति नाम निर्वक्ति—ज्वलामीति।
विश्वास-प्रस्तुतिः
शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा।
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती ॥ 100 ॥
मूलम्
शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा।
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती ॥ 100 ॥
टिप्पनी 100
शब्दब्रह्मस्वरूपत्वमाह—शुद्धेति। अशिखेति परारूपमुच्यते। पश्यन्तीमध्यमावैखरीभेदेन त्रिशिखा। स्पर्शात्मना पञ्चविंशतिशिखा।
विश्वास-प्रस्तुतिः
सप्तधा च पुनस्रेधा ज्वलामि वपुषि स्थिता।
षडक्षराविमौ मन्त्रौ निर्वृत्यौज्ज्वल्यदायकौ ॥ 101 ॥
मूलम्
सप्तधा च पुनस्रेधा ज्वलामि वपुषि स्थिता।
षडक्षराविमौ मन्त्रौ निर्वृत्यौज्ज्वल्यदायकौ ॥ 101 ॥
टिप्पनी 101
यादिसान्तधारणाव्यूहात्मना सप्तधा। हलक्षात्मना त्रिधा चेत्यर्थः। ओं आर्द्रायै नमः। ओं ज्वलन्त्यै नमः।
विश्वास-प्रस्तुतिः
हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा।
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः ॥ 102 ॥
मूलम्
हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा।
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः ॥ 102 ॥
टिप्पनी 102
तृप्तेते नाम्नो निर्वचनमाह—हराविति। प्राकृतैर्विनेति। अप्राकृतैरित्यर्थः। ओं तृप्तायै नमः।
विश्वास-प्रस्तुतिः
तां मां तृप्तामनुध्याय मुनयो 44वेदपारगाः।
ज्ञानमूलां परां तृप्तिं नित्यां प्राप्ताः सुधामयीम् ॥ 103 ॥
मूलम्
तां मां तृप्तामनुध्याय मुनयो 44वेदपारगाः।
ज्ञानमूलां परां तृप्तिं नित्यां प्राप्ताः सुधामयीम् ॥ 103 ॥
विश्वास-प्रस्तुतिः
षडक्षरो ह्य यं मन्त्रस्तर्पयत्यखिलं जगत्।
तर्पयामि गुणैर्विष्णुमात्मानं तद्गुणैरपि ॥ 104 ॥
मूलम्
षडक्षरो ह्य यं मन्त्रस्तर्पयत्यखिलं जगत्।
तर्पयामि गुणैर्विष्णुमात्मानं तद्गुणैरपि ॥ 104 ॥
टिप्पनी 104
तर्पयन्तीति नामाह—तर्पयामीति। तर्पणं च बहूनां बहुभिः साधनैर्वर्णयति—गुणैरित्यादिना।
विश्वास-प्रस्तुतिः
द्विसप्तत्या सहस्रेण नाडीनां देहसागरम्।
तर्पयामि रसैर्नित्यं 45प्राणानां प्रेरणावशात् ॥ 105 ॥
मूलम्
द्विसप्तत्या सहस्रेण नाडीनां देहसागरम्।
तर्पयामि रसैर्नित्यं 45प्राणानां प्रेरणावशात् ॥ 105 ॥
टिप्पनी 105
देहे द्वासप्ततिर्नाड्यः योगशास्त्रप्रसिद्धाः। अत्र देहस्य सागरत्वेन, नाडीनां नदीत्वेन, प्राणानां वायुत्वेन, रसानां जलत्वेन चाध्यवसायो विवक्षितः।
सौषुम्नेनाद्वना नित्यं परं भावमुपेयुषाम्।
46बिम्बभावमुपेताहं विमले योगदर्पणे ॥ 106 ॥
टिप्पनी 106
प्रकारान्तरमाह—सौषुम्नेनेति।
विश्वास-प्रस्तुतिः
आत्मबिम्बसमुद्भूतैः परमार्थैः सुधारसैः।
चिन्मयैस्तर्पयाम्यन्तर्योगिनां सत्त्वमुत्तमम् ॥ 107 ॥
मूलम्
आत्मबिम्बसमुद्भूतैः परमार्थैः सुधारसैः।
चिन्मयैस्तर्पयाम्यन्तर्योगिनां सत्त्वमुत्तमम् ॥ 107 ॥
विश्वास-प्रस्तुतिः
प्रकृत्यादि विशेषान्तं परिणामोन्मुखं सदा।
कार्यभावं समापन्नमक्षिण्वन्ती निजैर्बलैः ॥ 108 ॥
मूलम्
प्रकृत्यादि विशेषान्तं परिणामोन्मुखं सदा।
कार्यभावं समापन्नमक्षिण्वन्ती निजैर्बलैः ॥ 108 ॥
टिप्पनी 108
प्रकारान्तरमाह—प्रकृत्यादीति। सदा परिणामोन्मुखमित्यनेन प्रकृतेः नित्यपरिणामस्वभावत्वमुक्तं भवति।
विश्वास-प्रस्तुतिः
आपगाभिरिवाम्भोधिं प्राणाधानेन47 तर्पये।
स्नेहेनेव सदा दीपं प्राणिनां करणानि च ॥ 109 ॥
मूलम्
आपगाभिरिवाम्भोधिं प्राणाधानेन47 तर्पये।
स्नेहेनेव सदा दीपं प्राणिनां करणानि च ॥ 109 ॥
टिप्पनी 109
तात्पर्यान्तरमाह–स्नेहेनेति।
विश्वास-प्रस्तुतिः
निजसंविद्रसेनैव तर्पयाम्यक्षयात्मना।
तर्पयन्तीति मां प्राहुर्योगिनो योगपारगाः ॥ 110 ॥
मूलम्
निजसंविद्रसेनैव तर्पयाम्यक्षयात्मना।
तर्पयन्तीति मां प्राहुर्योगिनो योगपारगाः ॥ 110 ॥
विश्वास-प्रस्तुतिः
सप्ताक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं48 जगत्।
पद्यमानं 49मिनोतीति कालं पद्मं प्रचक्षते ॥ 111 ॥
मूलम्
सप्ताक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं48 जगत्।
पद्यमानं 49मिनोतीति कालं पद्मं प्रचक्षते ॥ 111 ॥
टिप्पनी 111
ओं तर्पयन्त्यै नमः। पद्मे स्थितेति नाम निर्वक्ति—पद्यमानमिति। सकलं प्रमेयमित्यर्थः। मिनोति; परिच्छिनत्ति। ओं पद्मे स्थितायै नमः।
विश्वास-प्रस्तुतिः
कालमप्यखिलं शश्वत् कलयन्ती स्थिता सदा।
स्तुत्वा त्वनेन नाम्ना मां कालातीतः कृती भवेत् ॥ 112 ॥
मूलम्
कालमप्यखिलं शश्वत् कलयन्ती स्थिता सदा।
स्तुत्वा त्वनेन नाम्ना मां कालातीतः कृती भवेत् ॥ 112 ॥
विश्वास-प्रस्तुतिः
पुंप्रधानेश्वरान्नित्यं वर्णयाम्यात्मतेजसा।
पद्माकारैस्च वर्णैर्मे भूषिता तनुरुत्तमैः ॥ 113 ॥
मूलम्
पुंप्रधानेश्वरान्नित्यं वर्णयाम्यात्मतेजसा।
पद्माकारैस्च वर्णैर्मे भूषिता तनुरुत्तमैः ॥ 113 ॥
टिप्पनी 113
पद्यमानत्वात् पुंप्रधानेश्वराः पद्मशब्दार्थाः। तात्पर्यान्तरं पद्माकारैरिति। ओं पद्मवर्णायै नमः।
विश्वास-प्रस्तुतिः
पद्मवर्णेति मां स्तुत्वा शास्त्रवैशद्यमाप्नुयात्।
उद्गतः प्रथमो योंऽशुः क्षरसागरमन्थने ॥ 114 ॥
मूलम्
पद्मवर्णेति मां स्तुत्वा शास्त्रवैशद्यमाप्नुयात्।
उद्गतः प्रथमो योंऽशुः क्षरसागरमन्थने ॥ 114 ॥
टिप्पनी 114
चन्द्रेति नाम निरुच्यते—उद्गत इति। ओं चन्द्रायै नमः।
विश्वास-प्रस्तुतिः
चन्द्राख्यः स मदीयोंऽशुरुद्गच्छन्त्याः पुरःसरः।
ऋषयो मत्प्रभावज्ञा मां तु चन्द्रां प्रचक्षते ॥ 115 ॥
मूलम्
चन्द्राख्यः स मदीयोंऽशुरुद्गच्छन्त्याः पुरःसरः।
ऋषयो मत्प्रभावज्ञा मां तु चन्द्रां प्रचक्षते ॥ 115 ॥
विश्वास-प्रस्तुतिः
यः स चन्द्रो मदंशूनां कोटिकोट्यंशकोटिजः।
षडक्षरो ह्ययं मन्त्रो मनोवैमल्यदायकः ॥ 116 ॥
मूलम्
यः स चन्द्रो मदंशूनां कोटिकोट्यंशकोटिजः।
षडक्षरो ह्ययं मन्त्रो मनोवैमल्यदायकः ॥ 116 ॥
विश्वास-प्रस्तुतिः
प्रकृष्यमाणा बासो मे सर्वावस्थासु सर्वदा।
येनेच्छति तिरोधातुं तन्मे भासा तिरोहितम् ॥ 117 ॥
मूलम्
प्रकृष्यमाणा बासो मे सर्वावस्थासु सर्वदा।
येनेच्छति तिरोधातुं तन्मे भासा तिरोहितम् ॥ 117 ॥
टिप्पनी 117
प्रकृष्यमाणा इत्यादि। प्रभासानामनिर्वचनमत्र। भासां प्रकर्षमेवाह–येनेति। सूर्यादिर्येन तेजसान्येषां तेजस्तिरयितुमिच्छति, तदपि मत्तेजसा तिरोधीयते।
विश्वास-प्रस्तुतिः
यथा हि स्वशिरश्छाया स्वपदा नैव लङ्घ्यते।
सा पदादप्रतो याति येन लङ्घनमिच्छति ॥ 118 ॥
मूलम्
यथा हि स्वशिरश्छाया स्वपदा नैव लङ्घ्यते।
सा पदादप्रतो याति येन लङ्घनमिच्छति ॥ 118 ॥
टिप्पनी 118
अप्रधृष्यत्वे लौकिकं निदर्शनमाह—यथेति।
विश्वास-प्रस्तुतिः
नित्योदितचिदानन्दा मत्प्रभाः सततोज्जवलाः।
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् ॥ 119 ॥
मूलम्
नित्योदितचिदानन्दा मत्प्रभाः सततोज्जवलाः।
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् ॥ 119 ॥
टिप्पनी 119
प्रकारान्तरमाह—नित्येत्यादि। श्रद्धामित्यादि। एतच्च छान्दोग्ये प्रसिद्धम्। द्वितीयान्तानां श्रद्धामित्यादीनाम् अस्यन्तीत्युत्तरेणान्वयः।
विश्वास-प्रस्तुतिः
भोग्यशक्तिप्रभा एता अस्यन्ती षट्सु वह्निषु।
प्रभासा मुनिभिः प्रोच्ये तन्त्रवेदान्तपारगैः ॥ 120 ॥
मूलम्
भोग्यशक्तिप्रभा एता अस्यन्ती षट्सु वह्निषु।
प्रभासा मुनिभिः प्रोच्ये तन्त्रवेदान्तपारगैः ॥ 120 ॥
टिप्पनी 120
षट्सु वह्निषु; स्वर्गादिष्वित्यर्थः। प्रभा अस्यतीति व्युत्पत्तिः। ओं प्रभासायै नमः।
विश्वास-प्रस्तुतिः
सप्ताक्षरो ह्ययं मन्त्रस्तेजःसंततिसाधकः।
यशो यदुज्ज्वलं लोके विद्यादानादिसंभवम् ॥ 121 ॥
मूलम्
सप्ताक्षरो ह्ययं मन्त्रस्तेजःसंततिसाधकः।
यशो यदुज्ज्वलं लोके विद्यादानादिसंभवम् ॥ 121 ॥
टिप्पनी 121
यशसेति नाम निरुच्यते—यश इति।
विश्वास-प्रस्तुतिः
मदीयं तद्यशस्तच्च नानारूपं विभज्यते।
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः ॥ 122 ॥
मूलम्
मदीयं तद्यशस्तच्च नानारूपं विभज्यते।
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः ॥ 122 ॥
टिप्पनी 122
तच्च यशश्च नानारूपं भवति। तदेवाह—यशस इत्यादिना।
विश्वास-प्रस्तुतिः
अतो यशस्विनीं तां मां यशसेति विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रो 50यशोदो जपतो भवेत् ॥ 123 ॥
मूलम्
अतो यशस्विनीं तां मां यशसेति विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रो 50यशोदो जपतो भवेत् ॥ 123 ॥
टिप्पनी 123
ओं यशसायै नमः। एतदनुसारेण “चन्द्रां प्रभासां यशसां ज्वलन्तीम्” इति सूक्तपाठः।
विश्वास-प्रस्तुतिः
स्वर्गपर्जन्यभू पुंस्रीवैश्वानरविभागतः।
आददाना हविः प्राप्तं श्रद्धासोमादिसंज्ञितम् ॥ 124 ॥
मूलम्
स्वर्गपर्जन्यभू पुंस्रीवैश्वानरविभागतः।
आददाना हविः प्राप्तं श्रद्धासोमादिसंज्ञितम् ॥ 124 ॥
टिप्पनी 124
ज्वलन्तीति नाम निर्वक्ति—स्वर्गेत्यादिना।
विश्वास-प्रस्तुतिः
षोढात्मानं विभज्याहमग्निभावमुपागता।
ज्वलन्ती मुनिभिर्गीता भोक्तृशक्तिप्रभोज्जवला ॥ 125 ॥
मूलम्
षोढात्मानं विभज्याहमग्निभावमुपागता।
ज्वलन्ती मुनिभिर्गीता भोक्तृशक्तिप्रभोज्जवला ॥ 125 ॥
टिप्पनी 125
भोक्तृशक्तीत्यनेन भोग्यशक्तितात्पर्यकप्रभासानामवैलक्षण्यं प्रतिपादितं भवति। ओं ज्वलन्त्यै नमः।
विश्वास-प्रस्तुतिः
अग्नीषोमविभागेन विश्वमेवं 51भजाम्यहम्।
मन्त्रेणानेन मां स्तुत्वा साधयेद्यदभीप्सितम् ॥ 126 ॥
मूलम्
अग्नीषोमविभागेन विश्वमेवं 51भजाम्यहम्।
मन्त्रेणानेन मां स्तुत्वा साधयेद्यदभीप्सितम् ॥ 126 ॥
विश्वास-प्रस्तुतिः
देवेन हरिणा जुष्टा सदा देवैश्च सेविता।
देवाश्च मामुपाश्रित्य विषयान् प्रत्यवस्थिताः52 ॥ 127 ॥
मूलम्
देवेन हरिणा जुष्टा सदा देवैश्च सेविता।
देवाश्च मामुपाश्रित्य विषयान् प्रत्यवस्थिताः52 ॥ 127 ॥
टिप्पनी 127
देवजुष्टानामनिर्वचनं देवेनेत्यादिना। देवशब्दस्येन्द्रियपरत्वमादायोच्यते—देवाश्चेति।
विश्वास-प्रस्तुतिः
परिणामविशेषत्वात् प्रकृतेस्ते ह्यचेतनाः।
अतो मच्छक्तिमादाय शुद्धसंवित्क्रियामयीम् ॥ 128 ॥
मूलम्
परिणामविशेषत्वात् प्रकृतेस्ते ह्यचेतनाः।
अतो मच्छक्तिमादाय शुद्धसंवित्क्रियामयीम् ॥ 128 ॥
विषयेषु प्रवर्तन्ते श्रोत्रवाङ्मनआदयः।
53वृत्त्यर्थ सेवितामक्षैर्देवजुष्टां तु मां विदुः ॥ 129 ॥
टिप्पनी 129
देवशब्दस्येन्द्रियपरत्वादाह—श्रोत्रेत्यादि। वृत्त्यर्थे; विषयव्यापृतिरूपार्थे। अक्षैः; इन्द्रियैः। ओं देवजुष्टायै नमः ।
विश्वास-प्रस्तुतिः
सर्वशक्तिप्रदामन्तर्देवजुष्टामबस्थिताम्।
शश्वन्मामनुसंचिन्त्य देवान् विजयतेऽखिलान् ॥ 130 ॥
मूलम्
सर्वशक्तिप्रदामन्तर्देवजुष्टामबस्थिताम्।
शश्वन्मामनुसंचिन्त्य देवान् विजयतेऽखिलान् ॥ 130 ॥
विश्वास-प्रस्तुतिः
मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम्।
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् ॥ 131 ॥
मूलम्
मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम्।
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् ॥ 131 ॥
टिप्पनी 131
उदारानामनिरुक्तिः मत्त एवेत्यादिना। ओं उदारायै नमः।
विश्वास-प्रस्तुतिः
विशृङ्खलेष्टदां चापि मामुदारां विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वमिष्टं प्रयच्छति ॥ 132 ॥
मूलम्
विशृङ्खलेष्टदां चापि मामुदारां विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वमिष्टं प्रयच्छति ॥ 132 ॥
तनोमि पञ्च कृत्यानि ताये च जगदात्मना।
54तां मां तामिति तत्त्वज्ञाः प्राहुर्वेदान्तपारगाः ॥ 133 ॥
टिप्पनी 133
“तां पद्मनेमीम्” इत्यत्र तामिति पृथक् नामाभिप्रेत्य निर्वचनमाह–तनोमीति। पञ्च कृत्यानि सर्गादीनि। ताये; विस्तृता भवामीत्यर्थः। “तायृ संतानपालनयोः” इति धातुः। ओं तायै नमः।
विश्वास-प्रस्तुतिः
पञ्चाक्षरो ह्ययं मन्त्रस्तनोति शुभविस्तृतिम्।
प्रकृतिं पुरुषं चैव नयामि स्वेन तेजसा ॥ 134 ॥
मूलम्
पञ्चाक्षरो ह्ययं मन्त्रस्तनोति शुभविस्तृतिम्।
प्रकृतिं पुरुषं चैव नयामि स्वेन तेजसा ॥ 134 ॥
टिप्पनी 134
पद्मनेमीनामनिर्वचनम्—प्रकृतिमित्यादिना। नयामीति पदधात्वर्थः। नेमिशब्दार्थः बहिरिति। ओं पद्मनेम्यै नमः।
विश्वास-प्रस्तुतिः
कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः ॥ 135 ॥
मूलम्
कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः ॥ 135 ॥
55आदित्यं वर्णयाम्येका तेजसा यशसा श्रिया।
आदित्यस्था च वर्णात्मा भूत्वा दिव्या त्रयीमयी ॥ 136 ॥
टिप्पनी 136
आदित्यवर्णेति नामाह—आदित्यमिति। वर्णयामि; वर्णवन्तं तेजस्विनं करोमि। वर्णशब्दस्याक्षरपरत्वमभिसंधायाह—वर्णात्मेति।
विश्वास-प्रस्तुतिः
प्रकाशयन्ती सर्वार्थानतीतानागतानपि।
पितृदेवमनुष्याणां चक्षुरस्मि सनातनम् ॥ 137 ॥
मूलम्
प्रकाशयन्ती सर्वार्थानतीतानागतानपि।
पितृदेवमनुष्याणां चक्षुरस्मि सनातनम् ॥ 137 ॥
टिप्पनी 137
चक्षुरिति। “चक्षुर्मित्रस्य वरुणस्याग्नेः” इति श्रुत्यर्थो ज्ञातव्यः।
विश्वास-प्रस्तुतिः
आदिभूतश्च वर्णो मे तारः प्रथमवाचकः।
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना ॥ 138 ॥
मूलम्
आदिभूतश्च वर्णो मे तारः प्रथमवाचकः।
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना ॥ 138 ॥
टिप्पनी 138
आदौ त्यः सिद्ध इत्यर्थं मत्वाह—आदिभूत इति।
विश्वास-प्रस्तुतिः
तैलधारावदच्छिन्ना दीर्घघण्टानिनादिनी56।
प्रणवस्य शिखा सूक्ष्मा सा मे शब्दमयी तनुः ॥ 139 ॥
मूलम्
तैलधारावदच्छिन्ना दीर्घघण्टानिनादिनी56।
प्रणवस्य शिखा सूक्ष्मा सा मे शब्दमयी तनुः ॥ 139 ॥
विश्वास-प्रस्तुतिः
तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति।
आदित्यवर्णजातं मे शब्दमय्या उपस्थितम् ॥ 140 ॥
मूलम्
तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति।
आदित्यवर्णजातं मे शब्दमय्या उपस्थितम् ॥ 140 ॥
टिप्पनी 140
तत्र ब्रह्मणीति। प्रणवशिखायामित्यर्थः। आदित्यवर्णजातं प्रणवाज्जातं सर्वमपि वाङ्मयमित्यर्थः। ओं आदित्यवर्णायै नमः।
विश्वास-प्रस्तुतिः
शान्तापश्यादिरूपेण वैखरी वर्णनादिनी।
दुहाना सकलानर्थान् धेनुः कामदुघा स्थिता57 ॥ 141 ॥
मूलम्
शान्तापश्यादिरूपेण वैखरी वर्णनादिनी।
दुहाना सकलानर्थान् धेनुः कामदुघा स्थिता57 ॥ 141 ॥
विश्वास-प्रस्तुतिः
एतानादित्यवर्णेति 58मय्यर्थानृषयो विदुः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामप्रपूरकः ॥ 142 ॥
मूलम्
एतानादित्यवर्णेति 58मय्यर्थानृषयो विदुः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामप्रपूरकः ॥ 142 ॥
विश्वास-प्रस्तुतिः
किरन्ती किरणान् लोके 59किरन्ती चोत्तरोत्तरम्।
वायुना देवमित्रेण मणिनाधारवह्निना ॥ 143 ॥
मूलम्
किरन्ती किरणान् लोके 59किरन्ती चोत्तरोत्तरम्।
वायुना देवमित्रेण मणिनाधारवह्निना ॥ 143 ॥
टिप्पनी 143
कीर्तिनामनिर्वचनम्–किरन्तीत्यादि। कॄ विक्षेपे। पिक्षेपः किरणानां शब्दानां च। तत्र शब्दानामाह—उत्तरोत्तरमिति। पश्यन्तीमध्यमावैखरीरूपेणेत्यर्थः। श्रुतौ “देवसखः” इति व्यत्ययेन तृतीयार्थे प्रथमा। मणिनेत्यस्य विवरणम्—आधारवह्निनेति।
विश्वास-प्रस्तुतिः
शनैर्विश्रम्य विश्रम्य पत्रेषु जलजन्मनाम्।
द्वादशानां ततश्चोर्ध्वं भजामि द्वादशान्तिमम् ॥ 144 ॥
मूलम्
शनैर्विश्रम्य विश्रम्य पत्रेषु जलजन्मनाम्।
द्वादशानां ततश्चोर्ध्वं भजामि द्वादशान्तिमम् ॥ 144 ॥
टिप्पनी 144
श्रुतौ “उपैतु” इत्यस्यार्थवर्णनम्—भजामीति। ओं कीर्त्यै नमः।
विश्वास-प्रस्तुतिः
कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः।
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः ॥ 145 ॥
मूलम्
कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः।
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः ॥ 145 ॥
60ऋद्धास्म्यहं गुणैविष्णोरर्धयामि च योगिनः।
पत्रेषु योगपद्मानामाधारान्तरचारिणाम् ॥ 146 ॥
टिप्पनी 146
ऋद्धिरिति नाम निर्वक्ति—ऋद्धेति। समृद्धेत्यर्थः। अर्धयामि; प्रीणयामि। वृद्धिमेवाह—पत्रेष्विति।
उत्तरोत्तरमृथ्यामि 61भजन्ती विस्तृतिं पराम्।
62ऋद्धिं वृद्धास्ततः प्राहुर्योगिनो योगदीपिनीम् ॥ 147 ॥
टिप्पनी 147
ऋध्यामि; वृद्धिं प्राप्नोमि। ओं ऋद्ध्यै नमः।
विश्वास-प्रस्तुतिः
गन्धादयः पृथिव्याद्या द्वाराणि मम वेदने।
सर्वेषां पुण्यगन्धानां द्वारभूतास्मि शाश्वती ॥ 148 ॥
मूलम्
गन्धादयः पृथिव्याद्या द्वाराणि मम वेदने।
सर्वेषां पुण्यगन्धानां द्वारभूतास्मि शाश्वती ॥ 148 ॥
टिप्पनी 148
गन्धशब्दो रूपरसादीनामप्युपलक्षकस्तदाश्रयपृथिव्यादीनि लक्षयति। “अन्नं ब्रह्मेति व्यजानात्” इत्यत्रान्नमयकोशो ब्रह्मज्ञानद्वारत्वेन श्रुतौ विहितः। “पृथिवी वा अन्नम्” इति श्रुतिरेवान्नशब्दं पृथीवीपरमाचष्टे। अतो देवीज्ञाने पृथिव्यादयो द्वारबूयमापद्यन्ते। ओं गन्धद्वारायै नमः।
विश्वास-प्रस्तुतिः
गन्धद्वारेति मां प्राहुर्विप्रा वेदान्तपारगाः।
दुराधर्षास्मि सर्वेषां दैत्यदानवरक्षसाम् ॥ 149 ॥
मूलम्
गन्धद्वारेति मां प्राहुर्विप्रा वेदान्तपारगाः।
दुराधर्षास्मि सर्वेषां दैत्यदानवरक्षसाम् ॥ 149 ॥
विश्वास-प्रस्तुतिः
शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम्।
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः ॥ 150 ॥
मूलम्
शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम्।
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः ॥ 150 ॥
विश्वास-प्रस्तुतिः
ज्ञातृत्वमपि कर्तृत्वं यो नामापनिनीषति।
ज्ञाता कर्ता निषेधस्य स निर्वक्ष्यति तत् कथम् ॥ 151 ॥
मूलम्
ज्ञातृत्वमपि कर्तृत्वं यो नामापनिनीषति।
ज्ञाता कर्ता निषेधस्य स निर्वक्ष्यति तत् कथम् ॥ 151 ॥
टिप्पनी 151
तत्; अपनयनम्।
विश्वास-प्रस्तुतिः
शक्तो धर्षयितुं कश्चिन्नैव संविद्गतिं मम।
तदभावा विचिन्त्यैवं ह्यभावे संविदेव सा ॥ 152 ॥
मूलम्
शक्तो धर्षयितुं कश्चिन्नैव संविद्गतिं मम।
तदभावा विचिन्त्यैवं ह्यभावे संविदेव सा ॥ 152 ॥
टिप्पनी 152
तदभावा; धर्षणाभावरूपेत्यर्थः। ओं दुराधर्षायै नमः।
विश्वास-प्रस्तुतिः
दुराधर्षेति मां प्राहुः सांखयज्ञानविचक्षणाः।
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः63 ॥ 153 ॥
मूलम्
दुराधर्षेति मां प्राहुः सांखयज्ञानविचक्षणाः।
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः63 ॥ 153 ॥
64नित्येन विष्णुना पुष्टा नित्यं पुष्टा च सद्गुणैः।
विषयैर्मे विना पुष्टा नित्यं संवित् परा तनुः ॥ 154 ॥
टिप्पनी 154
नित्यपुष्टानामनिर्वचनम्—नित्येनेत्यादिना। सद्गुणैः; ज्ञानशक्त्यादिगुणैः। विषयैर्विनापि मे संविद्रूपा परा तनुः पुष्टेत्यन्वयः। ओं नित्यपुष्टायै नमः।
विश्वास-प्रस्तुतिः
सैव पुष्णाति विषयानजडाभिर्जडात्मनः।
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः ॥ 155 ॥
मूलम्
सैव पुष्णाति विषयानजडाभिर्जडात्मनः।
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः ॥ 155 ॥
विश्वास-प्रस्तुतिः
अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम्।
करिणो नाम कर्तारस्रिशुद्धास्त्रिक्रियापराः ॥ 156 ॥
मूलम्
अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम्।
करिणो नाम कर्तारस्रिशुद्धास्त्रिक्रियापराः ॥ 156 ॥
टिप्पनी 156
करीषिणीति नाम निर्वक्ति—करिण इति। कर्तार इति। करिन्शब्दः कृधातोर्निष्पन्न इति भावः। त्रिशुद्धाः; कायवाङ्मनसशुद्धाः। त्रिक्रियाः; यजनदानाध्ययनरूपाः।
विश्वास-प्रस्तुतिः
तानिच्छामि सदा द्रष्टुं मनसा 65यामि तान् सदा।
हिमशैलेन्द्रसंकाशा गजेन्द्रा मम वाहनाः ॥ 157 ॥
मूलम्
तानिच्छामि सदा द्रष्टुं मनसा 65यामि तान् सदा।
हिमशैलेन्द्रसंकाशा गजेन्द्रा मम वाहनाः ॥ 157 ॥
टिप्पनी 157
इच्छार्थकमुधातुमादायार्थमाह—तानिच्छामीति। “इष गतौ” इत्येतदबिसन्धायाह–मनसा यामीति। करिशब्दस्य गजपरत्वप्रसिद्धिमभिप्रेत्याह–गजेन्द्रा इति। ओं करीषिण्यै नमः।
विश्वास-प्रस्तुतिः
तैरीश्वरा सदा यामि कर्त्री चान्तवती66 सदा।
करीषिणीति मां तेन तत्त्वज्ञाः संप्रचक्षते ॥ 158 ॥
मूलम्
तैरीश्वरा सदा यामि कर्त्री चान्तवती66 सदा।
करीषिणीति मां तेन तत्त्वज्ञाः संप्रचक्षते ॥ 158 ॥
विश्वास-प्रस्तुतिः
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः।
भूतानामीश्वरा चास्मि 67प्रियेणेशेन सर्वदा ॥ 159 ॥
मूलम्
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः।
भूतानामीश्वरा चास्मि 67प्रियेणेशेन सर्वदा ॥ 159 ॥
टिप्पनी 159
ईश्वरीति नाम निराह—भूतानामित्यादिना। ईश्वरेति; ईष्टे इत्यर्थे “स्थेशभास” इत्यादिना वरचि रूपम्। भूतशब्दो निखिलचेतनाचेतनपरः। प्रियेणेशेनेति सहयोगे तृतीया। वनिता; ध्यातेत्यर्थः। ओं ईश्वर्यै नमः।
विश्वास-प्रस्तुतिः
वरदा भुवनेशाना वनिता68 च सदाखिलैः।
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् ॥ 160 ॥
मूलम्
वरदा भुवनेशाना वनिता68 च सदाखिलैः।
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् ॥ 160 ॥
विश्वास-प्रस्तुतिः
ईश्वरीत्येव मे नाम तेन वेदे निरूपितम्।
षडक्षरो ह्ययं मन्त्रः सर्वैश्वर्यसमृद्धिदः ॥ 161 ॥
मूलम्
ईश्वरीत्येव मे नाम तेन वेदे निरूपितम्।
षडक्षरो ह्ययं मन्त्रः सर्वैश्वर्यसमृद्धिदः ॥ 161 ॥
विश्वास-प्रस्तुतिः
भौमान्तरिक्षदिव्याख्या ये चाप्यप्राकृताः परे।
सदानन्दमयास्त्वेते सर्वे कामा मयि श्रिताः ॥ 162 ॥
मूलम्
भौमान्तरिक्षदिव्याख्या ये चाप्यप्राकृताः परे।
सदानन्दमयास्त्वेते सर्वे कामा मयि श्रिताः ॥ 162 ॥
विश्वास-प्रस्तुतिः
मनोरथानां सर्वेषां पराहं विभ्रमस्थली।
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी ॥ 163 ॥
मूलम्
मनोरथानां सर्वेषां पराहं विभ्रमस्थली।
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी ॥ 163 ॥
टिप्पनी 163
मनसः काम इति नाम्नो निर्वचनान्तरमाह—मनोरथानामिति। ओं मनसः कामाय नमः।
विश्वास-प्रस्तुतिः
मनसः काम इत्येव तेन मां तुष्टुवुः सुराः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 164 ॥
मूलम्
मनसः काम इत्येव तेन मां तुष्टुवुः सुराः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 164 ॥
विश्वास-प्रस्तुतिः
लौकिक्योऽप्यथ वैदिक्यस्तथा बाह्यागमोद्भवाः।
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः ॥ 165 ॥
मूलम्
लौकिक्योऽप्यथ वैदिक्यस्तथा बाह्यागमोद्भवाः।
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः ॥ 165 ॥
टिप्पनी 165
वाच आकूतिरिति नाम निर्वक्ति—लौकिक्य इति।
विश्वास-प्रस्तुतिः
मामभिप्रेत्य सर्वासां तासामुच्चारणक्रिया।
मामभिप्रयते सर्वो जनः सर्वात्मना स्थिताम् ॥ 166 ॥
मूलम्
मामभिप्रेत्य सर्वासां तासामुच्चारणक्रिया।
मामभिप्रयते सर्वो जनः सर्वात्मना स्थिताम् ॥ 166 ॥
टिप्पनी 166
अभिप्रेत्येति। आकूतिशब्दोऽभिप्रायपर इति भावः। सर्ववचसां तात्पर्यभूमिरित्यर्थः। ओं वाच आकूत्यैनमः।
विश्वास-प्रस्तुतिः
तेन तेन प्रकारेण वाचामुच्चारणक्रमे।
आकूतिर्वचसां तेन वेदज्ञैरस्मि भाविता ॥ 167 ॥
मूलम्
तेन तेन प्रकारेण वाचामुच्चारणक्रमे।
आकूतिर्वचसां तेन वेदज्ञैरस्मि भाविता ॥ 167 ॥
विश्वास-प्रस्तुतिः
अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः।
सच्च त्यच्च जगद् द्वेधा यत् प्रमाणेन दृश्यते ॥ 168 ॥
मूलम्
अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः।
सच्च त्यच्च जगद् द्वेधा यत् प्रमाणेन दृश्यते ॥ 168 ॥
टिप्पनी 168
सत्यमिति नाम निराह—सच्चेति। “सच्च त्यच्चाभवत्” इति श्रुतिरत्राभिप्रेता। ओं सत्याय नमः।
विश्वास-प्रस्तुतिः
तत् सर्वमहमस्मीति सत्यं मामृषयोऽब्रवन्।
षडक्षरो ह्ययं मन्त्रः सर्वसत्यफलप्रदः ॥ 169 ॥
मूलम्
तत् सर्वमहमस्मीति सत्यं मामृषयोऽब्रवन्।
षडक्षरो ह्ययं मन्त्रः सर्वसत्यफलप्रदः ॥ 169 ॥
विश्वास-प्रस्तुतिः
पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः।
तेषां रूपं तु यच्छक्र चैतन्यं हेयवर्जितम् ॥ 170 ॥
मूलम्
पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः।
तेषां रूपं तु यच्छक्र चैतन्यं हेयवर्जितम् ॥ 170 ॥
टिप्पनी 170
पशूनां रूपमिति नाम निराह—पश्यन्तीति। पशुशब्दो जीवपरः। तिसृभिर्विधाभिरिति। देवतिर्यङ्भनुष्यरूपाभिः, बद्धमुक्तनित्यरूपाभिर्वेत्यर्थः।
विश्वास-प्रस्तुतिः
तद्रूपमहमेवास्मि चिद्धनानन्दरूपिणी।
मच्छक्तिलेशास्ते सर्वे जीवाश्चिच्छक्तिसंज्ञकाः ॥ 171 ॥
मूलम्
तद्रूपमहमेवास्मि चिद्धनानन्दरूपिणी।
मच्छक्तिलेशास्ते सर्वे जीवाश्चिच्छक्तिसंज्ञकाः ॥ 171 ॥
विश्वास-प्रस्तुतिः
आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा।
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते ॥ 172 ॥
मूलम्
आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा।
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते ॥ 172 ॥
टिप्पनी 172
आग्नेयी शक्तिः; भोक्तृशक्तिः। ओं पशूनां रूपाय नमः।
विश्वास-प्रस्तुतिः
नवाक्षरो ह्ययं मन्त्रः सम्यग्ज्ञानफलप्रदः।
त्रैगुण्यं 69षड्गुणोत्थं च द्विधान्नं परिकीर्तितम् ॥ 173 ॥
मूलम्
नवाक्षरो ह्ययं मन्त्रः सम्यग्ज्ञानफलप्रदः।
त्रैगुण्यं 69षड्गुणोत्थं च द्विधान्नं परिकीर्तितम् ॥ 173 ॥
टिप्पनी 173
अन्नस्य यश इति नाम निराह—त्रैगुण्यमिति। त्रैगुण्यमन्नं प्राकृतभोग्यजातम्। षाड्गुण्यमन्नम् अप्राकृतभोग्यजातम्; यदभिप्रेत्य “अहमन्नादोऽहमन्नादोऽहमन्नादः” इति मुक्तानां गानं श्रुतिराह।
विश्वास-प्रस्तुतिः
त्रैगुण्यमनुबद्धानामितरेषामथेतरत्।
द्विविधस्यापि चान्नस्य यद्यशो रूपमुत्तमम् ॥ 174 ॥
मूलम्
त्रैगुण्यमनुबद्धानामितरेषामथेतरत्।
द्विविधस्यापि चान्नस्य यद्यशो रूपमुत्तमम् ॥ 174 ॥
विश्वास-प्रस्तुतिः
तदहं सर्वभूतात्मा तत्त्वज्ञैः परिकीर्तिता।
प्राकृताप्राकृता भोगा मच्छक्तिप्रविजृम्भिताः ॥ 175 ॥
मूलम्
तदहं सर्वभूतात्मा तत्त्वज्ञैः परिकीर्तिता।
प्राकृताप्राकृता भोगा मच्छक्तिप्रविजृम्भिताः ॥ 175 ॥
विश्वास-प्रस्तुतिः
सोमशक्तिर्मदीया या सा हि जाता तथा तथा।
अन्नस्य यश इत्येव मां विदुस्तत्त्वचिन्तकाः ॥ 176 ॥
मूलम्
सोमशक्तिर्मदीया या सा हि जाता तथा तथा।
अन्नस्य यश इत्येव मां विदुस्तत्त्वचिन्तकाः ॥ 176 ॥
टिप्पनी 176
सोमशक्तिः; भोग्यशक्तिः। ओं अन्नस्य यशसे नमः।
विश्वास-प्रस्तुतिः
नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः।
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः ॥ 177 ॥
मूलम्
नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः।
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः ॥ 177 ॥
टिप्पनी 177
“मातरं पद्ममालिनीम्” इत्यत्रत्यं मातेति नाम निर्वक्ति—मिमे इति। भुवनपदमन्त्रतत्त्वकलावर्णाख्यान् षडध्वनः परिच्छिनद्मीत्यर्थः।
विश्वास-प्रस्तुतिः
मितिश्च सक्वमानानां माति चान्तर्ममाखिलम्।
तारयामि जगत् सर्वमपारं70 भवसागरम् ॥ 178 ॥
मूलम्
मितिश्च सक्वमानानां माति चान्तर्ममाखिलम्।
तारयामि जगत् सर्वमपारं70 भवसागरम् ॥ 178 ॥
टिप्पनी 178
मितिः; ज्ञानम्। माति; परिमितं वर्तते। एवं माशब्दार्थमुक्त्वा तृशब्दार्थमाह—तारयामीति। “तॄ प्लवनतरणयोः” इति धातुः।
विश्वास-प्रस्तुतिः
उत्तीर्णा सर्वदोषाब्देः प्लवे भूतेषु चेतसा।
प्लावयामि जगद्विश्वं71 पयसा मेघतां गता ॥ 179 ॥
मूलम्
उत्तीर्णा सर्वदोषाब्देः प्लवे भूतेषु चेतसा।
प्लावयामि जगद्विश्वं71 पयसा मेघतां गता ॥ 179 ॥
टिप्पनी 179
प्लवनार्थमाह–प्लावयामीति। ओं मात्रे नमः।
विश्वास-प्रस्तुतिः
प्रियं हितं च सर्वेषां चिन्तयामि करोमि च।
तेन मां सर्वभूतानां मातरं योगिनो विदुः ॥ 180 ॥
मूलम्
प्रियं हितं च सर्वेषां चिन्तयामि करोमि च।
तेन मां सर्वभूतानां मातरं योगिनो विदुः ॥ 180 ॥
विश्वास-प्रस्तुतिः
पञ्चाक्षरो ह्ययं मन्त्र सर्वभोगसमृद्धिदः।
सुषुम्ना नाम या नाडी नाडीचक्रस्य नायिका ॥ 181 ॥
मूलम्
पञ्चाक्षरो ह्ययं मन्त्र सर्वभोगसमृद्धिदः।
सुषुम्ना नाम या नाडी नाडीचक्रस्य नायिका ॥ 181 ॥
विश्वास-प्रस्तुतिः
मुक्तियानं महायानं योगियानमिति श्रुता।
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता ॥ 182 ॥
मूलम्
मुक्तियानं महायानं योगियानमिति श्रुता।
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता ॥ 182 ॥
टिप्पनी 182
सुषुम्नापर्यायनामान्याह—मुक्तियानमिति।
विश्वास-प्रस्तुतिः
संकल्पविषयः सर्वो यामालम्ब्यावतिष्ठते।
ऊर्ध्वं चाधस्च या भित्त्वा प्रतिजीवं 72वपुर्गतिम् ॥ 183 ॥
मूलम्
संकल्पविषयः सर्वो यामालम्ब्यावतिष्ठते।
ऊर्ध्वं चाधस्च या भित्त्वा प्रतिजीवं 72वपुर्गतिम् ॥ 183 ॥
विश्वास-प्रस्तुतिः
व्याप्ता परममाकाशं सा सुषुम्नेति गीयते।
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् ॥ 184 ॥
मूलम्
व्याप्ता परममाकाशं सा सुषुम्नेति गीयते।
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् ॥ 184 ॥
टिप्पनी 184
परममाकाशम्; ब्रह्मरन्ध्रम्।
विश्वास-प्रस्तुतिः
साहं सुषुम्नारूपेण वर्ते देहेषु देहिनाम्।
आ वस्तिशीर्षादा मूर्ध्नस्तस्यां शक्तौ पुरंदर ॥ 185 ॥
मूलम्
साहं सुषुम्नारूपेण वर्ते देहेषु देहिनाम्।
आ वस्तिशीर्षादा मूर्ध्नस्तस्यां शक्तौ पुरंदर ॥ 185 ॥
टिप्पनी 185
वस्तिः; नाभेरधोबागः।
विश्वास-प्रस्तुतिः
आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै।
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी ॥ 186 ॥
मूलम्
आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै।
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी ॥ 186 ॥
टिप्पनी 186
द्वात्रिंशदिति। योगशास्त्रप्रसिद्धानि आधारपद्मानि।
विश्वास-प्रस्तुतिः
प्रकृतिं पुरुषं चैव कालं चैव सनातनम्।
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी ॥ 187 ॥
मूलम्
प्रकृतिं पुरुषं चैव कालं चैव सनातनम्।
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी ॥ 187 ॥
टिप्पनी 187
द्वत्रिंशदिति। योगशास्त्रप्रसिद्धानि आधारपद्मानि।
विश्वास-प्रस्तुतिः
अष्टाक्षरो ह्ययं मन्त्रः सर्वकर्मफलप्रदः।
पोष करोमि सर्वेषां रूपेण यशसा श्रिया ॥ 188 ॥
मूलम्
अष्टाक्षरो ह्ययं मन्त्रः सर्वकर्मफलप्रदः।
पोष करोमि सर्वेषां रूपेण यशसा श्रिया ॥ 188 ॥
टिप्पनी 188
पुष्करिणीनाम निर्वक्ति—पोषमिति। पुष्धातुं कृधातुं चादाय निरुक्तिर्विवक्षिता।
विश्वास-प्रस्तुतिः
पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम्।
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते ॥ 189 ॥
मूलम्
पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम्।
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते ॥ 189 ॥
टिप्पनी 189
पद्मपर्यायात् पुष्करशब्दात् व्युत्पत्तिमाह–पुष्करमिति। ओं पुष्करिण्यै नमः।
विश्वास-प्रस्तुतिः
सप्ताक्षरो ह्ययं मन्त्रः सर्वपोषफलप्रदः।
इष्टास्मि सर्वदेवानां संगता हरिणा सदा ॥ 190 ॥
मूलम्
सप्ताक्षरो ह्ययं मन्त्रः सर्वपोषफलप्रदः।
इष्टास्मि सर्वदेवानां संगता हरिणा सदा ॥ 190 ॥
टिप्पनी 190
यष्टिरिति नामाह—इष्टास्मीति। सर्वदेवैः पूजितेत्यर्थः।
विश्वास-प्रस्तुतिः
दात्री च सर्वकामानामखिलस्यावलम्बनम्।
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः ॥ 191 ॥
मूलम्
दात्री च सर्वकामानामखिलस्यावलम्बनम्।
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः ॥ 191 ॥
टिप्पनी 191
यष्टिशब्दस्य दण्डार्थकत्वाभिप्रायेणाह—अवलम्बनमिति। ओं यष्टये नमः।
विश्वास-प्रस्तुतिः
यष्टिरित्येवमृषयो मां ततः संप्रजक्षते।
षडक्षरो ह्ययं मन्त्रः सर्वयोगफलप्रदः ॥ 192 ॥
मूलम्
यष्टिरित्येवमृषयो मां ततः संप्रजक्षते।
षडक्षरो ह्ययं मन्त्रः सर्वयोगफलप्रदः ॥ 192 ॥
विश्वास-प्रस्तुतिः
पिङ्गलास्मि स्वया भासा प्रतप्तकनकाभया।
पिङ्गाय चाप्यदां पूर्वं यक्षेशाय महाश्रियम् ॥ 193 ॥
मूलम्
पिङ्गलास्मि स्वया भासा प्रतप्तकनकाभया।
पिङ्गाय चाप्यदां पूर्वं यक्षेशाय महाश्रियम् ॥ 193 ॥
टिप्पनी 193
पिङ्गलानामाह—पिङ्गायेति। “ला दाने” इति धातुमभिसंधायाह—अदामिति। ओं पिह्गलायै नमः।
विश्वास-प्रस्तुतिः
यक्षेशो मां पुरा शक्र पिङ्गलेत्येवमूचिवान्।
सप्ताक्षरो ह्ययं मन्त्रो योगतेजःसमृद्धिदः ॥ 194 ॥
मूलम्
यक्षेशो मां पुरा शक्र पिङ्गलेत्येवमूचिवान्।
सप्ताक्षरो ह्ययं मन्त्रो योगतेजःसमृद्धिदः ॥ 194 ॥
विश्वास-प्रस्तुतिः
तोषयामि गुणैर्विष्णुं तुष्यामि च हरेर्गुणैः।
मयि तुष्टिः समस्तानामीडितायां स्वकर्मभिः ॥ 195 ॥
मूलम्
तोषयामि गुणैर्विष्णुं तुष्यामि च हरेर्गुणैः।
मयि तुष्टिः समस्तानामीडितायां स्वकर्मभिः ॥ 195 ॥
टिप्पनी 195
तुष्टिनामनिर्वचनम्—तोषयामीत्यादिना। ओं तुष्टये नमः।
विश्वास-प्रस्तुतिः
तुष्टिर्निरूपिता तेन साहं योगाब्धिपारगैः।
पडक्षरो ह्ययं मन्त्रो मनःसंतोषदायकः73 ॥ 196 ॥
मूलम्
तुष्टिर्निरूपिता तेन साहं योगाब्धिपारगैः।
पडक्षरो ह्ययं मन्त्रो मनःसंतोषदायकः73 ॥ 196 ॥
विश्वास-प्रस्तुतिः
सुवर्णयामि संसिद्धानपरं परमेव वा।
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः ॥ 197 ॥
मूलम्
सुवर्णयामि संसिद्धानपरं परमेव वा।
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः ॥ 197 ॥
टिप्पनी 197
सुवर्णेति नाम निराह—सुवर्णयामीति। सुवः नयामीति छेदः। आर्षं णत्वम्। अपरं सुवः स्वर्गः। परं सुवः परमपदम्। सु शोभनाः वर्णा वाचकाः यस्या इति व्युत्पत्तिमाह—अनिदमित्यादि।
विश्वास-प्रस्तुतिः
नित्या सरस्वती भूत्वा शोभनं वर्णयाम्यहम्।
सुवर्णेति ततो विप्रैस्तत्त्वज्ञैः परिकीर्तिता ॥ 198 ॥
मूलम्
नित्या सरस्वती भूत्वा शोभनं वर्णयाम्यहम्।
सुवर्णेति ततो विप्रैस्तत्त्वज्ञैः परिकीर्तिता ॥ 198 ॥
टिप्पनी 198
अर्थान्तरमाह—शोभनमित्यादि। ओं सुवर्णायै नमः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः।
74हैमं च पर्वतं दिव्यं चन्द्रार्कग्रहपूरितम् ॥ 199 ॥
टिप्पनी 199
हेममालिनीति नाम निरुच्यते—हैममिति। महामेरुमित्यर्थः। ओं हेममालिन्यै नमः।
विश्वास-प्रस्तुतिः
धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये।
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् ॥ 200 ॥
मूलम्
धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये।
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् ॥ 200 ॥
विश्वास-प्रस्तुतिः
अष्टाक्षरो ह्ययं मन्त्रो मानवानां धृतिप्रदः।
हिताय सर्वजीवानां प्रसूये तत्त्वपद्धतिम् ॥ 201 ॥
मूलम्
अष्टाक्षरो ह्ययं मन्त्रो मानवानां धृतिप्रदः।
हिताय सर्वजीवानां प्रसूये तत्त्वपद्धतिम् ॥ 201 ॥
टिप्पनी 201
सूर्येति नाम निर्वक्ति—हितायेति। प्रसूये इति सूशब्दार्थः।
विश्वास-प्रस्तुतिः
रमयामि पुनस्तत्र भुक्त्या मुक्त्या यथार्हतः।
नियच्छामि तथा कालैः सजीवां तत्त्वपद्धतिम् ॥ 202 ॥
मूलम्
रमयामि पुनस्तत्र भुक्त्या मुक्त्या यथार्हतः।
नियच्छामि तथा कालैः सजीवां तत्त्वपद्धतिम् ॥ 202 ॥
टिप्पनी 202
रमयामीति रेफार्थः। यथार्हतः; अधिकारिभेदेनेत्यर्थः। नियच्छामीति यकारार्थः।
विश्वास-प्रस्तुतिः
सूरिभ्यश्च हिता नित्यं सूर्यरूपार्कमण्डले।
सूर्येति सूरिभिः प्रोक्ता ततोऽहं तत्त्वचिन्तकैः ॥ 203 ॥
मूलम्
सूरिभ्यश्च हिता नित्यं सूर्यरूपार्कमण्डले।
सूर्येति सूरिभिः प्रोक्ता ततोऽहं तत्त्वचिन्तकैः ॥ 203 ॥
टिप्पनी 203
अर्थान्तरमाह–सूरिभ्यश्चेति। हितेति; यत्प्रत्ययार्थ इति भावः। ओं सूर्यायै नमः।
विश्वास-प्रस्तुतिः
षडक्षरो ह्ययं मन्त्रो भोगमोक्षफलप्रदः।
इति नाम्नां त्रिपञ्चाशत् सूक्तस्थानां प्रकीर्तिता ॥ 204 ॥
मूलम्
षडक्षरो ह्ययं मन्त्रो भोगमोक्षफलप्रदः।
इति नाम्नां त्रिपञ्चाशत् सूक्तस्थानां प्रकीर्तिता ॥ 204 ॥
विश्वास-प्रस्तुतिः
कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः।
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा ॥ 205 ॥
मूलम्
कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः।
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा ॥ 205 ॥
न तावदेव माहात्म्यमेषां चिन्त्यं विपश्चिता।
75आ मोक्षान्निर्विचारेण सर्वा सर्वफलप्रदा ॥ 206 ॥
विश्वास-प्रस्तुतिः
नामावली यतो ह्यस्याः श्रीरहं देवता परा।
नक्षत्राणि यथा व्योम्नि यथा रत्नानि वारिधौ ॥ 207 ॥
मूलम्
नामावली यतो ह्यस्याः श्रीरहं देवता परा।
नक्षत्राणि यथा व्योम्नि यथा रत्नानि वारिधौ ॥ 207 ॥
विश्वास-प्रस्तुतिः
वसुधायां यथा भोगा यथा कामाः सुरद्रुमे।
महिमानो यथा गोषु तेजांसि ब्राह्नणे यथा ॥ 208 ॥
मूलम्
वसुधायां यथा भोगा यथा कामाः सुरद्रुमे।
महिमानो यथा गोषु तेजांसि ब्राह्नणे यथा ॥ 208 ॥
विश्वास-प्रस्तुतिः
यथानन्ता गुणा दिव्या देवदेवे जनार्दने।
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम ॥ 209 ॥
मूलम्
यथानन्ता गुणा दिव्या देवदेवे जनार्दने।
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम ॥ 209 ॥
विश्वास-प्रस्तुतिः
यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः।
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् ॥ 210 ॥
मूलम्
यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः।
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् ॥ 210 ॥
विश्वास-प्रस्तुतिः
सैषा वेदविदां निष्ठा सैषा 76तन्त्रविदां गतिः।
मां प्रपद्येत सततं सूक्तेनानेन मानवः ॥ 211 ॥
मूलम्
सैषा वेदविदां निष्ठा सैषा 76तन्त्रविदां गतिः।
मां प्रपद्येत सततं सूक्तेनानेन मानवः ॥ 211 ॥
टिप्पनी 211
शैषेत्यस्य प्रतिसंबन्धी यदिति शब्द अध्याहार्यः। मां प्रपद्येतेति यत् सैषेति निष्ठाशब्दानुगुणः स्रीलिङ्गनिर्देशः; “शैत्यं हि यत् सा प्रकृतिर्जलस्य” इतिवत्।
विश्वास-प्रस्तुतिः
सूक्तार्थमनुसंस्मृत्य चिरं सूक्तमधीत्य च।
लब्धे चित्तप्रसादे तु मां प्रपद्येत वै गतिम् ॥ 212 ॥
मूलम्
सूक्तार्थमनुसंस्मृत्य चिरं सूक्तमधीत्य च।
लब्धे चित्तप्रसादे तु मां प्रपद्येत वै गतिम् ॥ 212 ॥
विश्वास-प्रस्तुतिः
प्रपद्यमानो मां नित्यं देवं वा पुरुषोत्तमम्।
इत्येवमनुसंदध्याच्छ्रद्दधानो जितेन्द्रियः ॥ 213 ॥
मूलम्
प्रपद्यमानो मां नित्यं देवं वा पुरुषोत्तमम्।
इत्येवमनुसंदध्याच्छ्रद्दधानो जितेन्द्रियः ॥ 213 ॥
टिप्पनी 213
इत्येवमिति। वक्ष्यमाणरीत्येत्यर्थः।
विश्वास-प्रस्तुतिः
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम्।
मया सर्वेषु भूतेषु यथाशक्ति यथामति ॥ 214 ॥
मूलम्
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम्।
मया सर्वेषु भूतेषु यथाशक्ति यथामति ॥ 214 ॥
टिप्पनी 214
प्रातिकूल्यमित्यादिना सप्तदशेऽध्याये प्रोक्तान्यङ्गान्यत्र स्मार्यन्ते।
विश्वास-प्रस्तुतिः
अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ।
तथाप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः 77सापि नश्यतु ॥ 215 ॥
मूलम्
अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ।
तथाप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः 77सापि नश्यतु ॥ 215 ॥
विश्वास-प्रस्तुतिः
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः।
उपायाश्चोदिताः शास्त्रैर्न मे स्युस्तारकाश्रयः ॥ 216 ॥
मूलम्
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः।
उपायाश्चोदिताः शास्त्रैर्न मे स्युस्तारकाश्रयः ॥ 216 ॥
टिप्पनी 216
त्रयः कर्मज्ञानभक्त्यादय उपाया इत्यर्थः।
विश्वास-प्रस्तुतिः
तथाप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु78 तत्।
ततोऽहमनुपायत्वात् कृपणोऽकिंचनोऽगतिः ॥ 217 ॥
मूलम्
तथाप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु78 तत्।
ततोऽहमनुपायत्वात् कृपणोऽकिंचनोऽगतिः ॥ 217 ॥
टिप्पनी 217
तथापीति। चोदितानामनुपायत्वेऽपीत्यर्थः। अत्र; उपायेषु। आज्ञापरिपालनमिति। “ब्राह्नणा विविदिषन्ति यज्ञेन दानेन तपसानाश केन” “ओमित्येवं ध्यायथ” “ओमित्यात्मानं युञ्जीत” “मुमुक्षुर्वै शरणमहं प्रपद्ये” “नियतं कुरु कर्म त्वम्” “मामेकं शरणं व्रज” “प्रपद्येन्नियतः श्रियम्” इत्यादिविधिरूपाज्ञापरिपालनमित्यर्थः।
विश्वास-प्रस्तुतिः
छायामाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम्।
निरुपाधिः स्वतन्त्रा च स्वामिनी नः कृपानिधिः ॥ 218 ॥
मूलम्
छायामाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम्।
निरुपाधिः स्वतन्त्रा च स्वामिनी नः कृपानिधिः ॥ 218 ॥
टिप्पनी 218
छायामिति; त्वत्कृपामिति यावत्।
विश्वास-प्रस्तुतिः
त्वमेव सर्वशास्त्रेषु शरणत्वेन गीयसे।
आत्मात्मीयं च यत्किंचिद् दुस्त्यजं दुर्भरं मतम् ॥ 219 ॥
मूलम्
त्वमेव सर्वशास्त्रेषु शरणत्वेन गीयसे।
आत्मात्मीयं च यत्किंचिद् दुस्त्यजं दुर्भरं मतम् ॥ 219 ॥
79तत् सर्वं तव विन्यस्तं शुभयोः पादपद्मयोः.
उपेयायास्तव प्राप्त्यै त्वामुपायं तथा वृणे ॥ 220 ॥
टिप्पनी 220
सर्वं विन्यस्तमित्यनेनात्मात्मीयनिक्षेप उच्यते।
विश्वास-प्रस्तुतिः
उपायो भव मे देवि शरणं भव मेऽम्बुजे।
प्लुष्य मेदुरितं सर्वं पुष्य मे त्वद्गतां धियम् ॥ 221 ॥
मूलम्
उपायो भव मे देवि शरणं भव मेऽम्बुजे।
प्लुष्य मेदुरितं सर्वं पुष्य मे त्वद्गतां धियम् ॥ 221 ॥
टिप्पनी 221
पुष्य धियमित्यनेन फलभक्तिः प्रार्थ्यते।
विश्वास-प्रस्तुतिः
इत्येवमनुसंधाय मां प्रपद्येत वै गतिम्।
आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् ॥ 222 ॥
मूलम्
इत्येवमनुसंधाय मां प्रपद्येत वै गतिम्।
आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् ॥ 222 ॥
विश्वास-प्रस्तुतिः
परं स्वस्त्ययनं शक्र सर्वालक्ष्मीनिबर्हणम्।
श्रावयेत् कर्मकालेषु मत्सूक्तस्य विधिं नरः ॥ 223 ॥
मूलम्
परं स्वस्त्ययनं शक्र सर्वालक्ष्मीनिबर्हणम्।
श्रावयेत् कर्मकालेषु मत्सूक्तस्य विधिं नरः ॥ 223 ॥
विश्वास-प्रस्तुतिः
समर्थयति कर्माणि श्रोतारं पोषयत्युत।
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह ॥ 224 ॥
मूलम्
समर्थयति कर्माणि श्रोतारं पोषयत्युत।
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह ॥ 224 ॥
टिप्पनी 224
समर्थयति; फलप्रदानसमर्थानि करोति। मायाम्; प्रकृतिसंबन्धम्। अलक्ष्मीं च मलैः सहेत्यनेन “क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्” इति श्रीसूक्तार्थः स्मार्यते।
विश्वास-प्रस्तुतिः
एतदभ्यस्यमानं हि कर्मणा मनसा गिरा।
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् ॥ 225 ॥
मूलम्
एतदभ्यस्यमानं हि कर्मणा मनसा गिरा।
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् ॥ 225 ॥
टिप्पनी 225
त्रायत इत्यादिना अनिष्टनिवृत्तिरिष्टप्राप्तिश्चोच्यते।
विश्वास-प्रस्तुतिः
इति ते कथितं शक्र तन्त्रमेतदनुत्तमम्।
यत्र सर्वाणि वर्तन्ते विज्ञानानि विपश्चिताम् ॥ 226 ॥
मूलम्
इति ते कथितं शक्र तन्त्रमेतदनुत्तमम्।
यत्र सर्वाणि वर्तन्ते विज्ञानानि विपश्चिताम् ॥ 226 ॥
विश्वास-प्रस्तुतिः
मोक्षशास्त्रं यथा श्रेष्ठं रत्नानां कौस्तुभो यथा।
द्विपदां ब्राह्नणः श्रेष्ठो यथा गौश्च चतुष्पदाम् ॥ 227 ॥
मूलम्
मोक्षशास्त्रं यथा श्रेष्ठं रत्नानां कौस्तुभो यथा।
द्विपदां ब्राह्नणः श्रेष्ठो यथा गौश्च चतुष्पदाम् ॥ 227 ॥
विश्वास-प्रस्तुतिः
लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा।
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा ॥ 228 ॥
मूलम्
लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा।
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा ॥ 228 ॥
80इन्द्रियाणां मनः श्रेष्ठं चलतां च मरुद्यथा।
मेरुः श्रेष्ठो गिरीणां च त्रिस्रोताः सरितां यथा ॥ 229 ॥
विश्वास-प्रस्तुतिः
आक्षमाणां गृहस्थश्च वसिष्ठो जपतां यथा।
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा ॥ 230 ॥
मूलम्
आक्षमाणां गृहस्थश्च वसिष्ठो जपतां यथा।
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा ॥ 230 ॥
टिप्पनी 230
आश्रमाणामिति। आश्रमिणामित्यर्थः।
विश्वास-प्रस्तुतिः
श्रीवासाभिधसंयमीन्द्रवरिवस्यासादिताध्यात्मधीराम्नायान्तनितान्तचिन्तनरतः श्रीकृष्णनामा सुधीः।
लक्ष्मीतन्त्रमनाविलेन सुपथा व्याचष्ट सत्प्रितये प्रीणातु प्रियभक्तरक्षणविधादक्षा मुकुन्दप्रिया॥
मूलम्
श्रीवासाभिधसंयमीन्द्रवरिवस्यासादिताध्यात्मधीराम्नायान्तनितान्तचिन्तनरतः श्रीकृष्णनामा सुधीः।
लक्ष्मीतन्त्रमनाविलेन सुपथा व्याचष्ट सत्प्रितये प्रीणातु प्रियभक्तरक्षणविधादक्षा मुकुन्दप्रिया॥
विश्वास-प्रस्तुतिः
तथोत्तममिदं तन्त्रं तन्त्राणां तत्त्ववादिनाम्।
भगवान् वासुदेवोऽस्मिन् विष्णुर्नारायणो गुरुः ॥ 231 ॥
मूलम्
तथोत्तममिदं तन्त्रं तन्त्राणां तत्त्ववादिनाम्।
भगवान् वासुदेवोऽस्मिन् विष्णुर्नारायणो गुरुः ॥ 231 ॥
विश्वास-प्रस्तुतिः
अहं च कीर्तितौ सम्यक् स्वरूपगुणवैभवैः।
अस्यां हि मन्मतौ सक्ता विशुद्धज्ञाननिश्चयाः ॥ 232 ॥
मूलम्
अहं च कीर्तितौ सम्यक् स्वरूपगुणवैभवैः।
अस्यां हि मन्मतौ सक्ता विशुद्धज्ञाननिश्चयाः ॥ 232 ॥
विश्वास-प्रस्तुतिः
एतां निक्षेणिकां गृह्य ह्यारोहन्ति परं पदम्।
तन्त्राणां 81परमं तन्त्रं मुद्रितं मत्समाख्यया ॥ 233 ॥
मूलम्
एतां निक्षेणिकां गृह्य ह्यारोहन्ति परं पदम्।
तन्त्राणां 81परमं तन्त्रं मुद्रितं मत्समाख्यया ॥ 233 ॥
विश्वास-प्रस्तुतिः
नाव्रतस्नायिने देयं न 82कृतघ्नाय वै तथा।
न चातन्त्रविदे नित्यं नासूयादूषिताय च ॥ 234 ॥
मूलम्
नाव्रतस्नायिने देयं न 82कृतघ्नाय वै तथा।
न चातन्त्रविदे नित्यं नासूयादूषिताय च ॥ 234 ॥
विश्वास-प्रस्तुतिः
नावासुदेवभक्ताय न चाभक्तिमते मयि।
देवयमेतत् सुशीलाय सुस्नाताय तपस्विने ॥ 235 ॥
मूलम्
नावासुदेवभक्ताय न चाभक्तिमते मयि।
देवयमेतत् सुशीलाय सुस्नाताय तपस्विने ॥ 235 ॥
निर्णीतवेदतन्त्राय मद्भक्ताय विशेषतः।
83भूयसीं वहते भक्तिं वासुदेवे जनार्दने ॥ 236 ॥
विश्वास-प्रस्तुतिः
शुचिव्रताय दक्षाय सदनुष्ठानशीलिने।
एतत्ते कथितं सर्वं यत्पृष्टाहमिह त्वया॥
मूलम्
शुचिव्रताय दक्षाय सदनुष्ठानशीलिने।
एतत्ते कथितं सर्वं यत्पृष्टाहमिह त्वया॥
इति 84श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे श्रीसूक्तप्रभावप्रकाशो नाम पञ्चाशोऽध्यायः85
इति पञ्चाशोऽध्यायः
-
वित् I. ↩︎
-
निरधिष्ठः I. ↩︎
-
त्विति A. B. G. ↩︎
-
उपायान्वेषणे ण. ↩︎
-
I. omits this line. ↩︎
-
C. omits four lines from here. ↩︎
-
परमात्मनः A. ↩︎
-
तदङ्गलग्नां मां चैव I. ↩︎
-
I. omits three lines from here. ↩︎
-
I. omits nine lines from here. ↩︎
-
राजतास्च I. ↩︎
-
कैलासं I. ↩︎
-
नाभिस्थां I. ↩︎
-
पुनस्तं A. G. ↩︎
-
लक्ष्मीलक्षणलक्ष्मीं मां I. ↩︎
-
I. omits this line. ↩︎
-
अहं नाथो विभूतिश्च त्रैलोवयं च सुरेश्वर I. ↩︎
-
एषु A. G. ↩︎
-
शुष्मिणो मेऽखिलैर्मायैर्महिमा हि जगत्क्षये I. ↩︎
-
I. omits this line. ↩︎
-
विश्व I. ↩︎
-
प्रत्यक्षे I. ↩︎
-
तां तु मामिति I. ↩︎
-
आदित्यवर्णं B. C. ↩︎
-
ऋध्याम्यहं I. ↩︎
-
भजेऽहं I. ↩︎
-
I. omits five lines from here. ↩︎
-
नित्या च I. ↩︎
-
हेमनं B. C. ↩︎
-
आमोक्षं I. ↩︎
-
F. omits six lines from here. ↩︎
-
I. omits three lines from here. ↩︎
-
भूय उद्वहते I. ↩︎
-
श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎
-
B. adds the following after the colophon: लक्ष्मीतन्त्रं समाप्तम्। श्लोकसंख्या 3500 ↩︎