विश्वास-प्रस्तुतिः
एकचत्वारिंशोऽध्यायः - 41
शक्रः—
नमो नित्यानवद्यायै जनन्यै सर्वदेहिनाम्।
आधारेशात्मरूपायै शुद्धाशुद्धाखिलाध्वनाम् ॥ 1 ॥
मूलम्
एकचत्वारिंशोऽध्यायः - 41
शक्रः—
नमो नित्यानवद्यायै जनन्यै सर्वदेहिनाम्।
आधारेशात्मरूपायै शुद्धाशुद्धाखिलाध्वनाम् ॥ 1 ॥
विश्वास-प्रस्तुतिः
बाह्यान्तरविभागेन श्रुतो यागः सविस्तरः।
संप्रति श्रोतुमिच्छामि त्वत्तो दीक्षाविनिर्णयम् ॥ 2 ॥
मूलम्
बाह्यान्तरविभागेन श्रुतो यागः सविस्तरः।
संप्रति श्रोतुमिच्छामि त्वत्तो दीक्षाविनिर्णयम् ॥ 2 ॥
विश्वास-प्रस्तुतिः
श्रीः—
एको नारायणः श्रीमान् षाड्गुण्यमहिमोज्ज्वलः।
तस्य षाड्गुण्यरूपाहं शक्तिरेका सनातनी ॥ 3 ॥
मूलम्
श्रीः—
एको नारायणः श्रीमान् षाड्गुण्यमहिमोज्ज्वलः।
तस्य षाड्गुण्यरूपाहं शक्तिरेका सनातनी ॥ 3 ॥
विश्वास-प्रस्तुतिः
आत्मानं विभजाम्येका पञ्चधा देवसंविदा।
शब्दरूपार्थरूपाभ्यां वृत्तिरूपेण वासव ॥ 4 ॥
मूलम्
आत्मानं विभजाम्येका पञ्चधा देवसंविदा।
शब्दरूपार्थरूपाभ्यां वृत्तिरूपेण वासव ॥ 4 ॥
विश्वास-प्रस्तुतिः
तथैवाचार्यरूपेण दीक्षाख्येनापरेण तु।
यद् द्यति क्लेशकर्मादीनीक्षयत्यखिलं पदम् ॥ 5 ॥
मूलम्
तथैवाचार्यरूपेण दीक्षाख्येनापरेण तु।
यद् द्यति क्लेशकर्मादीनीक्षयत्यखिलं पदम् ॥ 5 ॥
टिप्पनी 5
दीक्षाशब्दनिर्वचनं यदित्यादिना। द्यति खण्डयति। “दो अवखण्डने” इति धातुः।
विश्वास-प्रस्तुतिः
क्षपयित्वा मलं सर्वं ददाति च परं पदम्।
दीक्षेति तेन तत्त्वज्ञैर्वर्ण्यते वेदपारगैः ॥ 6 ॥
मूलम्
क्षपयित्वा मलं सर्वं ददाति च परं पदम्।
दीक्षेति तेन तत्त्वज्ञैर्वर्ण्यते वेदपारगैः ॥ 6 ॥
टिप्पनी 6
निर्वचनान्तरं क्षपयित्वेति।
विश्वास-प्रस्तुतिः
दीक्षा सा त्रिविधा तावत् स्थूलसूक्ष्मपरात्मना।
पुनर्दीक्ष्यविभेदेन त्रिविधा सा चतुर्विधा ॥ 7 ॥
मूलम्
दीक्षा सा त्रिविधा तावत् स्थूलसूक्ष्मपरात्मना।
पुनर्दीक्ष्यविभेदेन त्रिविधा सा चतुर्विधा ॥ 7 ॥
विश्वास-प्रस्तुतिः
समयी पुत्रकश्चैव तृतीयः साधकस्तथा।
आचार्यश्चेति दीक्ष्यास्ते तेषामन्यत्र विस्तरः ॥ 8 ॥
मूलम्
समयी पुत्रकश्चैव तृतीयः साधकस्तथा।
आचार्यश्चेति दीक्ष्यास्ते तेषामन्यत्र विस्तरः ॥ 8 ॥
विश्वास-प्रस्तुतिः
महामण्डलयागेन1 हवनाद्वाथ केवलात्।
वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः ॥ 9 ॥
मूलम्
महामण्डलयागेन1 हवनाद्वाथ केवलात्।
वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः ॥ 9 ॥
विश्वास-प्रस्तुतिः
वित्ताढ्यस्याल्पवित्तस्य द्रव्यहीनस्य च क्रमात्।
आनीय दृढसंकल्पं चिरकालपरीक्षितम् ॥ 10 ॥
मूलम्
वित्ताढ्यस्याल्पवित्तस्य द्रव्यहीनस्य च क्रमात्।
आनीय दृढसंकल्पं चिरकालपरीक्षितम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
आचार्यः प्रणतं शिष्यं संसारानलतापितम्।
नवाम्बुजं विधायादौ तस्मिन् कुम्भं 2समिज्य च ॥ 11 ॥
मूलम्
आचार्यः प्रणतं शिष्यं संसारानलतापितम्।
नवाम्बुजं विधायादौ तस्मिन् कुम्भं 2समिज्य च ॥ 11 ॥
टिप्पनी 11
समिज्येति। संपूज्येत्यर्थः।
3निर्णिक्तपाप्मनः शिष्यान् प्रायश्चित्तैः पृथग्विधैः।
सुस्नातान् धौतवस्रांश्च पवित्रीकृतविग्रहान् ॥ 12 ॥
विश्वास-प्रस्तुतिः
आनीय भगवद्भक्तान् शुभाः कन्याः स्रियस्तथा।
पञ्चगव्येन पूतांश्च दन्तधावनपूर्वकम् ॥ 13 ॥
मूलम्
आनीय भगवद्भक्तान् शुभाः कन्याः स्रियस्तथा।
पञ्चगव्येन पूतांश्च दन्तधावनपूर्वकम् ॥ 13 ॥
टिप्पनी 13
कन्याः स्रियस्तथेति तासामपि तान्त्रिकदीक्षाधिकारमाह।
विश्वास-प्रस्तुतिः
पुष्पाञ्जलिभृतश्चैव बद्धाक्षान्नववाससा।
आपादमूर्धपर्यन्तमेकसूत्रं प्रकल्पयेत् ॥ 14 ॥
मूलम्
पुष्पाञ्जलिभृतश्चैव बद्धाक्षान्नववाससा।
आपादमूर्धपर्यन्तमेकसूत्रं प्रकल्पयेत् ॥ 14 ॥
विश्वास-प्रस्तुतिः
त्रिगुणं त्रिगुणग्रन्थींस्तत्सूत्रे तत्त्वसंख्यया।
कृत्वा मूर्धादिपादान्तं बावयेत्तत्त्वपद्धतिम् ॥ 15 ॥
मूलम्
त्रिगुणं त्रिगुणग्रन्थींस्तत्सूत्रे तत्त्वसंख्यया।
कृत्वा मूर्धादिपादान्तं बावयेत्तत्त्वपद्धतिम् ॥ 15 ॥
टिप्पनी 15
त्रिगुणेति। सत्त्वरजस्तमोमयग्रन्थीनित्यर्थः। तत्त्वसंख्या सप्तविंशतिः।
विश्वास-प्रस्तुतिः
ईशकालादि भूम्यन्तं सप्तविंशतिसंख्यया।
तत्त्वानि ग्रन्थयो ज्ञेया ग्रन्थिस्थास्तु गुणास्त्रयः ॥ 16 ॥
मूलम्
ईशकालादि भूम्यन्तं सप्तविंशतिसंख्यया।
तत्त्वानि ग्रन्थयो ज्ञेया ग्रन्थिस्थास्तु गुणास्त्रयः ॥ 16 ॥
विश्वास-प्रस्तुतिः
मायाविद्याक्रियात्मानस्ते पाशाः परिकीर्तिताः।
स्थूलसूक्ष्मात्मको देहः शुभाशुभफलप्रदः ॥ 17 ॥
मूलम्
मायाविद्याक्रियात्मानस्ते पाशाः परिकीर्तिताः।
स्थूलसूक्ष्मात्मको देहः शुभाशुभफलप्रदः ॥ 17 ॥
विश्वास-प्रस्तुतिः
रञ्जितोऽयं गुणैश्चित्रैरशेषकलुषास्पदम्।
संपातहोमकर्मान्ते देहं सूत्रमयं स्वयम् ॥ 18 ॥
मूलम्
रञ्जितोऽयं गुणैश्चित्रैरशेषकलुषास्पदम्।
संपातहोमकर्मान्ते देहं सूत्रमयं स्वयम् ॥ 18 ॥
टिप्पनी 18
संपातहोमः तत्त्वाहुतिः।
विश्वास-प्रस्तुतिः
छित्वा छित्वा तु होतव्यं भोगनिर्मूलकारणम्।
ललाटे चेश्वरं ध्यायेच्चिद्रूपं सर्वतोमुखम् ॥ 19 ॥
मूलम्
छित्वा छित्वा तु होतव्यं भोगनिर्मूलकारणम्।
ललाटे चेश्वरं ध्यायेच्चिद्रूपं सर्वतोमुखम् ॥ 19 ॥
टिप्पनी 19
अवयवभेदेन तत्त्वध्यानमाह–ललाट इति।
विश्वास-प्रस्तुतिः
स्वबीजेन स्थितं ध्यात्वा जुहुयात्तत्त्वसंख्यया।
सिन्दूरपुञ्जसंकाशं प्रधानं भ्रूयुगे स्मरेत् ॥ 20 ॥
मूलम्
स्वबीजेन स्थितं ध्यात्वा जुहुयात्तत्त्वसंख्यया।
सिन्दूरपुञ्जसंकाशं प्रधानं भ्रूयुगे स्मरेत् ॥ 20 ॥
विश्वास-प्रस्तुतिः
तालुमूर्ध्नि स्थितां बुद्धिं पूर्णेन्दुकिरणोपमाम्।
तालुमध्ये त्वहंकारं कुसुमाभं विचिन्तयेत् ॥ 21 ॥
मूलम्
तालुमूर्ध्नि स्थितां बुद्धिं पूर्णेन्दुकिरणोपमाम्।
तालुमध्ये त्वहंकारं कुसुमाभं विचिन्तयेत् ॥ 21 ॥
तालुकर्णान्तरे ध्यायेन्मनो 4राजोपलद्युति।
5कण्ठहृत्पद्मयोर्मध्ये विभक्ते पञ्चधा समे ॥ 22 ॥
टिप्पनी 22
राजोपलं वज्रम्।
विश्वास-प्रस्तुतिः
प्रस्फुरत्तारकाकाराञ्छ्रोत्रादीन् पञ्च चिन्तयेत्।
हृन्नाब्योः पञ्चधा मद्ये वागादीनि स्मरेत्तथा ॥ 23 ॥
मूलम्
प्रस्फुरत्तारकाकाराञ्छ्रोत्रादीन् पञ्च चिन्तयेत्।
हृन्नाब्योः पञ्चधा मद्ये वागादीनि स्मरेत्तथा ॥ 23 ॥
विश्वास-प्रस्तुतिः
स्मरेच्छब्दादितन्मात्रा नाभिबस्त्यग्रमध्यमे।
ऊर्वोराचरणद्वन्द्वात् स्थूलभूतानि संस्मरेत् ॥ 24 ॥
मूलम्
स्मरेच्छब्दादितन्मात्रा नाभिबस्त्यग्रमध्यमे।
ऊर्वोराचरणद्वन्द्वात् स्थूलभूतानि संस्मरेत् ॥ 24 ॥
विश्वास-प्रस्तुतिः
स्वैः स्वैर्बिम्बैः समेतानि ताराकाराणि तान्यपि।
उच्चार्य प्रणवं तत्र तत्तद्बीजं समुच्चरेत् ॥ 25 ॥
मूलम्
स्वैः स्वैर्बिम्बैः समेतानि ताराकाराणि तान्यपि।
उच्चार्य प्रणवं तत्र तत्तद्बीजं समुच्चरेत् ॥ 25 ॥
विश्वास-प्रस्तुतिः
तत्त्वसंज्ञां ततः स्वाहा संपाताहुतिरीदृशी।
गुरुः संपातहोमान्ते स्वयं लक्ष्मीमयो भवन् ॥ 26 ॥
मूलम्
तत्त्वसंज्ञां ततः स्वाहा संपाताहुतिरीदृशी।
गुरुः संपातहोमान्ते स्वयं लक्ष्मीमयो भवन् ॥ 26 ॥
विश्वास-प्रस्तुतिः
पूर्णाहुतिं ततो दद्यात्तारया वौषडन्तया।
एवं संपातहोमान्ते सूत्रं तद्ग्रन्थिमद् दृढम् ॥ 27 ॥
मूलम्
पूर्णाहुतिं ततो दद्यात्तारया वौषडन्तया।
एवं संपातहोमान्ते सूत्रं तद्ग्रन्थिमद् दृढम् ॥ 27 ॥
विश्वास-प्रस्तुतिः
शरावसंपुटान्तःस्थं विनिवेद्य मदन्ततः।
आनीतस्याथ शिष्यस्य नेत्रबन्धं विघट्टयेत् ॥ 28 ॥
मूलम्
शरावसंपुटान्तःस्थं विनिवेद्य मदन्ततः।
आनीतस्याथ शिष्यस्य नेत्रबन्धं विघट्टयेत् ॥ 28 ॥
विश्वास-प्रस्तुतिः
प्रदत्तपुस्तकं सम्यग्गुरुं स्वमभिवादयेत्।
स शिष्योऽग्निसमीपस्थो जुहुयात्तारया धिया ॥ 29 ॥
मूलम्
प्रदत्तपुस्तकं सम्यग्गुरुं स्वमभिवादयेत्।
स शिष्योऽग्निसमीपस्थो जुहुयात्तारया धिया ॥ 29 ॥
विश्वास-प्रस्तुतिः
अङ्गैरुपाङ्गैर्लक्ष्म्यादिपरिवारैश्च सर्वशः6।
अधिकारी भवत्येवं 7जपेऽग्नौ श्रवणेऽर्चने ॥ 30 ॥
विश्वास-प्रस्तुतिः
दीक्षायामध्वशुद्ध्यर्थं मूलाद्यैर्जुहृयात्ततः।
तिलेन चापि जुहुयाच्छताद्यं तु दशावरम् ॥ 31 ॥
मूलम्
दीक्षायामध्वशुद्ध्यर्थं मूलाद्यैर्जुहृयात्ततः।
तिलेन चापि जुहुयाच्छताद्यं तु दशावरम् ॥ 31 ॥
विश्वास-प्रस्तुतिः
पूर्णाहुतिं घृतेनैव तारयैव तु पातयेत्।
एषा दीक्षा भवेन्मान्त्री सर्वमन्त्रवियोजनी ॥ 32 ॥
मूलम्
पूर्णाहुतिं घृतेनैव तारयैव तु पातयेत्।
एषा दीक्षा भवेन्मान्त्री सर्वमन्त्रवियोजनी ॥ 32 ॥
विश्वास-प्रस्तुतिः
एतावत्यधिकारे तु शिष्यान् भोगैकलम्पटान्।
ग्राहयेदीप्सितान् मन्त्रान् प्रकृतिप्राकृतांस्तु वा ॥ 33 ॥
मूलम्
एतावत्यधिकारे तु शिष्यान् भोगैकलम्पटान्।
ग्राहयेदीप्सितान् मन्त्रान् प्रकृतिप्राकृतांस्तु वा ॥ 33 ॥
8सिध्यन्ति संमुखा मन्त्राः सर्वे प्रकृतिसंभवाः।
तत्त्वानि त्वस्य शोध्यानि वक्ष्यमाणप्रकारतः ॥ 34 ॥
शुद्धतत्त्वाध्ववर्गस्य मन्त्रग्रहणमिष्यते।
9एषा दीक्षा भवेन्मान्त्री तत्त्वदीक्षां निबोध मे ॥ 35 ॥
विश्वास-प्रस्तुतिः
ओं बीजं तत्त्वसंज्ञां च 10शोधयस्वाभिधान्वयात्।
आहुतीनां दशावृत्त्या सम्यग्ध्यानसमन्वयात् ॥ 36 ॥
मूलम्
ओं बीजं तत्त्वसंज्ञां च 10शोधयस्वाभिधान्वयात्।
आहुतीनां दशावृत्त्या सम्यग्ध्यानसमन्वयात् ॥ 36 ॥
विश्वास-प्रस्तुतिः
क्षित्यादिरीश्वरान्तः स्यात्तत्त्वग्रामो विशोधितः।
होमादौ दीक्षणीयस्य संज्ञा योज्या यथार्थतः ॥ 37 ॥
मूलम्
क्षित्यादिरीश्वरान्तः स्यात्तत्त्वग्रामो विशोधितः।
होमादौ दीक्षणीयस्य संज्ञा योज्या यथार्थतः ॥ 37 ॥
विश्वास-प्रस्तुतिः
बद्धपद्मासने शिष्ये सद्गुरुः स्वसमीपगे।
ध्यायेद्भूम्यन्तमीशाद्यं समग्रां तत्त्वपद्धतिम् ॥ 38 ॥
मूलम्
बद्धपद्मासने शिष्ये सद्गुरुः स्वसमीपगे।
ध्यायेद्भूम्यन्तमीशाद्यं समग्रां तत्त्वपद्धतिम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
निरीक्ष्य लक्ष्मीनेत्राभ्यां लक्ष्मीहस्तेन संस्पृशेत्।
उपसंहृत्य भूम्याद्यामीशाद्यां तु पुनः सृजेत् ॥ 39 ॥
मूलम्
निरीक्ष्य लक्ष्मीनेत्राभ्यां लक्ष्मीहस्तेन संस्पृशेत्।
उपसंहृत्य भूम्याद्यामीशाद्यां तु पुनः सृजेत् ॥ 39 ॥
टिप्पनी 39
गुरोर्लक्ष्मीमयत्वस्य पूर्वमुक्तत्वात् तन्नेत्रे लक्ष्मीनेत्रे इत्युच्येत्। लक्ष्मीहस्तेन तारिकायुक्तहस्तेन।
विश्वास-प्रस्तुतिः
इत्थं शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम्।
आवहत्याशु संबोधं दीक्षा ध्यानमयी त्वियम् ॥ 40 ॥
मूलम्
इत्थं शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम्।
आवहत्याशु संबोधं दीक्षा ध्यानमयी त्वियम् ॥ 40 ॥
विश्वास-प्रस्तुतिः
पाशसूत्रमथाधाय शरावद्वयमध्यगम्।
गत्वा कुण्डसमीपं तु तदुत्सार्य निधाय च ॥ 41 ॥
मूलम्
पाशसूत्रमथाधाय शरावद्वयमध्यगम्।
गत्वा कुण्डसमीपं तु तदुत्सार्य निधाय च ॥ 41 ॥
11तारया साङ्गया हुत्वा सहस्राद्यं शतावरम्।
पुष्पमेकमथादाय बहुशोऽप्यभिमन्त्र्य च ॥ 42 ॥
विश्वास-प्रस्तुतिः
हृदये ताडयेच्छिष्यं तारया हुंफडन्तया।
शिष्यं भूतत्त्वगं स्मृत्वा तद्भोगान् भोजयेद्धिया ॥ 43 ॥
मूलम्
हृदये ताडयेच्छिष्यं तारया हुंफडन्तया।
शिष्यं भूतत्त्वगं स्मृत्वा तद्भोगान् भोजयेद्धिया ॥ 43 ॥
विश्वास-प्रस्तुतिः
समाप्ताखिलभूभोगं तत उद्धृत्य योजयेत्।
अप्तत्त्वे तत्र चाप्येवं मत्वेशाद्विधिरीदृशः ॥ 44 ॥
मूलम्
समाप्ताखिलभूभोगं तत उद्धृत्य योजयेत्।
अप्तत्त्वे तत्र चाप्येवं मत्वेशाद्विधिरीदृशः ॥ 44 ॥
विश्वास-प्रस्तुतिः
तारया साङ्गया हुत्वा छित्वा ग्रन्थिं तु पार्थिवम्।
निधाय स्रुचि संपूर्य सर्पिषा जुहुयात्तया ॥ 45 ॥
मूलम्
तारया साङ्गया हुत्वा छित्वा ग्रन्थिं तु पार्थिवम्।
निधाय स्रुचि संपूर्य सर्पिषा जुहुयात्तया ॥ 45 ॥
विश्वास-प्रस्तुतिः
तारिकायाः परे भावे कुण्डस्थे ज्वलनत्विषि।
अप्तत्त्वं क्रामयेत्सूक्ष्मं तदप्येवं तु होमयेत् ॥ 46 ॥
मूलम्
तारिकायाः परे भावे कुण्डस्थे ज्वलनत्विषि।
अप्तत्त्वं क्रामयेत्सूक्ष्मं तदप्येवं तु होमयेत् ॥ 46 ॥
विश्वास-प्रस्तुतिः
तत्सूक्ष्मं क्रामयेद्वह्निं जुहुयात् पूर्णया च तत्।
एवं क्रमेण हुत्वा तु पूर्णाहुतिपरंपराम् ॥ 47 ॥
मूलम्
तत्सूक्ष्मं क्रामयेद्वह्निं जुहुयात् पूर्णया च तत्।
एवं क्रमेण हुत्वा तु पूर्णाहुतिपरंपराम् ॥ 47 ॥
विश्वास-प्रस्तुतिः
प्रकृतिं पुरुषं नीत्वा पुरुषं चेश्वरं नयेत्।
ईश्वरात् परमं तत्त्वं तत्त्वग्रामे न विद्यते ॥ 48 ॥
मूलम्
प्रकृतिं पुरुषं नीत्वा पुरुषं चेश्वरं नयेत्।
ईश्वरात् परमं तत्त्वं तत्त्वग्रामे न विद्यते ॥ 48 ॥
विश्वास-प्रस्तुतिः
स्थूलसूक्ष्मपराकारा शक्तिरीश्वररूपिणी।
पुरुषो हीश्वरात्तत्त्वादधो यातो यतोऽशुचिः ॥ 49 ॥
मूलम्
स्थूलसूक्ष्मपराकारा शक्तिरीश्वररूपिणी।
पुरुषो हीश्वरात्तत्त्वादधो यातो यतोऽशुचिः ॥ 49 ॥
विश्वास-प्रस्तुतिः
प्राप्य तत् परमं तत्त्वं शुचिरेव भवत्ययम्।
विश्वात्मा विश्वतश्चक्षुस्ततो दीक्ष्यो भवत्ययम् ॥ 50 ॥
मूलम्
प्राप्य तत् परमं तत्त्वं शुचिरेव भवत्ययम्।
विश्वात्मा विश्वतश्चक्षुस्ततो दीक्ष्यो भवत्ययम् ॥ 50 ॥
विश्वास-प्रस्तुतिः
भोगमोक्षप्रसिद्ध्यर्थं स्यातां पूर्णाहुती ततः।
सकलं निष्कलं शिष्यं ध्यात्वा स्रुचि घृतं तथा ॥ 51 ॥
मूलम्
भोगमोक्षप्रसिद्ध्यर्थं स्यातां पूर्णाहुती ततः।
सकलं निष्कलं शिष्यं ध्यात्वा स्रुचि घृतं तथा ॥ 51 ॥
विश्वास-प्रस्तुतिः
द्वयं तदेकीकुर्वन् वै परातीतः स्थितो गुरुः।
ध्यायन् विज्ञानशब्दात्मा पश्यन्तीरूपमुत्तमम् ॥ 52 ॥
मूलम्
द्वयं तदेकीकुर्वन् वै परातीतः स्थितो गुरुः।
ध्यायन् विज्ञानशब्दात्मा पश्यन्तीरूपमुत्तमम् ॥ 52 ॥
विश्वास-प्रस्तुतिः
तारिकायाः परं भावमनुच्छ्रायमनाहतम्।
तेन शिष्यं समीकुर्वंस्तारया वौषडन्तया ॥ 53 ॥
मूलम्
तारिकायाः परं भावमनुच्छ्रायमनाहतम्।
तेन शिष्यं समीकुर्वंस्तारया वौषडन्तया ॥ 53 ॥
विश्वास-प्रस्तुतिः
पूर्णाहुत्याथ शिष्यस्य स्थितये देहपातनात्।
नमोऽन्तया ध्रुवाद्येवं तारया जुहुयाद्बहु ॥ 54 ॥
मूलम्
पूर्णाहुत्याथ शिष्यस्य स्थितये देहपातनात्।
नमोऽन्तया ध्रुवाद्येवं तारया जुहुयाद्बहु ॥ 54 ॥
विश्वास-प्रस्तुतिः
तत्र पूर्णाहुतिं दत्वा महापूर्णमथ क्षिपन्।
शिष्यं गुरुः स्वमात्मानं मां च लक्ष्मीं सनातनीम् ॥ 55 ॥
मूलम्
तत्र पूर्णाहुतिं दत्वा महापूर्णमथ क्षिपन्।
शिष्यं गुरुः स्वमात्मानं मां च लक्ष्मीं सनातनीम् ॥ 55 ॥
विश्वास-प्रस्तुतिः
क्षीरे क्षीरमिव ध्यायेत् सर्वं मयि समीकृतम्।
एवं लक्ष्मीमयीकृत्य शिष्यं विज्ञानवायुना ॥ 56 ॥
मूलम्
क्षीरे क्षीरमिव ध्यायेत् सर्वं मयि समीकृतम्।
एवं लक्ष्मीमयीकृत्य शिष्यं विज्ञानवायुना ॥ 56 ॥
विश्वास-प्रस्तुतिः
आकृष्य क्रमतो मन्त्रमिमं संश्रावयेत् पुन।
हृदये स्थापयित्वा मां तारामुपदिशेत्ततः ॥ 57 ॥
मूलम्
आकृष्य क्रमतो मन्त्रमिमं संश्रावयेत् पुन।
हृदये स्थापयित्वा मां तारामुपदिशेत्ततः ॥ 57 ॥
विश्वास-प्रस्तुतिः
अङ्गोपाङ्गादिकं सर्वं शास्त्रीयं क्रममेव च।
दिशेत् सामयिकं धर्मं मन्त्रगुप्त्यादिकं हि यत् ॥ 58 ॥
मूलम्
अङ्गोपाङ्गादिकं सर्वं शास्त्रीयं क्रममेव च।
दिशेत् सामयिकं धर्मं मन्त्रगुप्त्यादिकं हि यत् ॥ 58 ॥
विश्वास-प्रस्तुतिः
विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे।
तदङ्गं मुद्रयालक्ष्य शिष्येणाराधयेत्तु12 माम् ॥ 59 ॥
मूलम्
विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे।
तदङ्गं मुद्रयालक्ष्य शिष्येणाराधयेत्तु12 माम् ॥ 59 ॥
विश्वास-प्रस्तुतिः
तारया कुम्भमादाय यत्रेष्टं गुरुणा पुरा।
अङ्गोपाङ्गादिसंयुक्तां तारिकां मनसा गृणन् ॥ 60 ॥
मूलम्
तारया कुम्भमादाय यत्रेष्टं गुरुणा पुरा।
अङ्गोपाङ्गादिसंयुक्तां तारिकां मनसा गृणन् ॥ 60 ॥
विश्वास-प्रस्तुतिः
अभिषिञ्चेद्गुरुः शिष्यं प्रसन्नेनान्तरात्मना।
लब्धरूपस्ततः शिष्यः संसाराम्बुधिपारगः ॥ 61 ॥
मूलम्
अभिषिञ्चेद्गुरुः शिष्यं प्रसन्नेनान्तरात्मना।
लब्धरूपस्ततः शिष्यः संसाराम्बुधिपारगः ॥ 61 ॥
विश्वास-प्रस्तुतिः
महता विभवेनाथ गुरुयागं समाचरेत्।
कृत्वा त्वाधारशक्त्यादि गुरुं तत्र निवेश्य च ॥ 62 ॥
मूलम्
महता विभवेनाथ गुरुयागं समाचरेत्।
कृत्वा त्वाधारशक्त्यादि गुरुं तत्र निवेश्य च ॥ 62 ॥
विश्वास-प्रस्तुतिः
अर्घ्याद्यैः पूजयेत् सर्वैः स्वर्णरत्नादिभिस्तथा।
आशितं तर्पितं पश्चान्मन्त्रेणानेन पूजयेत् ॥ 63 ॥
मूलम्
अर्घ्याद्यैः पूजयेत् सर्वैः स्वर्णरत्नादिभिस्तथा।
आशितं तर्पितं पश्चान्मन्त्रेणानेन पूजयेत् ॥ 63 ॥
विश्वास-प्रस्तुतिः
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये।
दुःखत्रयाग्निसंतापशान्तये गुरवे नमः ॥ 64 ॥
मूलम्
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये।
दुःखत्रयाग्निसंतापशान्तये गुरवे नमः ॥ 64 ॥
विश्वास-प्रस्तुतिः
गृहीत्वा तु ततोऽनुज्ञां मन्त्रमावर्तयेत्ततः।
साधयेच्च यथाकामं यावद्यावदभीप्सति13 ॥ 65 ॥
मूलम्
गृहीत्वा तु ततोऽनुज्ञां मन्त्रमावर्तयेत्ततः।
साधयेच्च यथाकामं यावद्यावदभीप्सति13 ॥ 65 ॥
टिप्पनी 65
इतः परं काश्यपाद्यन्वयभवा एव परार्थयजनाधिकारिण इति प्रतिपादनपरो ग्रन्थो न सार्वत्रिको दृश्यते; किं तु आन्ध्राक्षरमुद्रितपुस्तक एव दृश्यते। स च कुण्डलितः। अतो भागोऽयं कैश्चित् देवालयेषु स्वेषामेव परार्थयजनाधिकारं स्थापयितुकामैः संयोजितः स्यादित्यस्त्युन्नेतुमवकाशः। आद्यत्विकानुष्ठानविरुद्धश्चायं भागः।
विश्वास-प्रस्तुतिः
शक्रः—
पद्मे त्वयोक्तदीक्षायां दीक्षिता ये मधुद्विषः।
पूजायामधिकारो हि तेषां वान्यस्य नेश्वरि ॥
मूलम्
शक्रः—
पद्मे त्वयोक्तदीक्षायां दीक्षिता ये मधुद्विषः।
पूजायामधिकारो हि तेषां वान्यस्य नेश्वरि ॥
विश्वास-प्रस्तुतिः
श्रीः—
इन्द्रेदं परमं गुह्यं स्नेहात्ते कथयाम्यहम्।
मोक्षार्थं दीक्षिता भूमौ सन्ति वर्णत्रयेषु च ॥
मूलम्
श्रीः—
इन्द्रेदं परमं गुह्यं स्नेहात्ते कथयाम्यहम्।
मोक्षार्थं दीक्षिता भूमौ सन्ति वर्णत्रयेषु च ॥
विश्वास-प्रस्तुतिः
सर्वे तेऽनधिकारा हि परार्थयजने तथा।
तेषां मद्ये महाभागा विष्णुपादार्पिताशयाः ॥
मूलम्
सर्वे तेऽनधिकारा हि परार्थयजने तथा।
तेषां मद्ये महाभागा विष्णुपादार्पिताशयाः ॥
विश्वास-प्रस्तुतिः
परमैकान्तिनो लोके मुनयोऽष्टौ शतं हिते।
काण्वमाध्यंदिनविदः पञ्चरात्रपरायणाः ॥
मूलम्
परमैकान्तिनो लोके मुनयोऽष्टौ शतं हिते।
काण्वमाध्यंदिनविदः पञ्चरात्रपरायणाः ॥
विश्वास-प्रस्तुतिः
शरणागतिधर्मज्ञा द्वयाग्र्यमनुतत्पराः।
कात्यायनमुनिप्रोक्तसूत्रकर्मक्रियाश्रिताः ॥
मूलम्
शरणागतिधर्मज्ञा द्वयाग्र्यमनुतत्पराः।
कात्यायनमुनिप्रोक्तसूत्रकर्मक्रियाश्रिताः ॥
विश्वास-प्रस्तुतिः
काश्यपो गौतमश्चाथ भृगुराश्वलायनोऽङ्गिराः।
इत्यादयो मुनिश्रेष्ठाः परार्थयजने हरेः ॥
मूलम्
काश्यपो गौतमश्चाथ भृगुराश्वलायनोऽङ्गिराः।
इत्यादयो मुनिश्रेष्ठाः परार्थयजने हरेः ॥
विश्वास-प्रस्तुतिः
साधिकारा भवन्त्यन्ये यजने नाधिकारिणः।
एते भक्ता मम हरेः प्रिया भागवता इणे ॥
मूलम्
साधिकारा भवन्त्यन्ये यजने नाधिकारिणः।
एते भक्ता मम हरेः प्रिया भागवता इणे ॥
विश्वास-प्रस्तुतिः
अन्ये भागवता नैव पूजायामावयोर्द्वयोः।
भक्त्या भागवताश्चान्ये यद्वा भगवतो हरेः ॥
मूलम्
अन्ये भागवता नैव पूजायामावयोर्द्वयोः।
भक्त्या भागवताश्चान्ये यद्वा भगवतो हरेः ॥
विश्वास-प्रस्तुतिः
सुभक्ताश्चेतरे लोके प्रोक्ता भागवता इति।
काश्यपादिमुनिश्रेष्ठगोत्रजेर्हि परार्चना ॥
मूलम्
सुभक्ताश्चेतरे लोके प्रोक्ता भागवता इति।
काश्यपादिमुनिश्रेष्ठगोत्रजेर्हि परार्चना ॥
विश्वास-प्रस्तुतिः
कार्या भागवतैरन्यैः कृता यदि परार्चना।
मोहेन राजराष्ट्राणां बलाद्दोषो भविष्यति ॥
मूलम्
कार्या भागवतैरन्यैः कृता यदि परार्चना।
मोहेन राजराष्ट्राणां बलाद्दोषो भविष्यति ॥
विश्वास-प्रस्तुतिः
ततः समस्तयत्नेन कार्यो भागवतैः सदा।
काश्यपाद्यन्वयभवो दीक्षितो यो निरक्षरः ॥
मूलम्
ततः समस्तयत्नेन कार्यो भागवतैः सदा।
काश्यपाद्यन्वयभवो दीक्षितो यो निरक्षरः ॥
विश्वास-प्रस्तुतिः
इति दीक्षाभिषेकौ ते वर्णितौ बलसूदन।
सम्यक्समाधिसंपाद्यं किं भूयः श्रोतुमिच्चसि ॥ 66 ॥
मूलम्
इति दीक्षाभिषेकौ ते वर्णितौ बलसूदन।
सम्यक्समाधिसंपाद्यं किं भूयः श्रोतुमिच्चसि ॥ 66 ॥
इति 14श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे दीक्षाभिषेकप्रकारो15 नामैकचत्वारिंशोऽध्यायः
इत्येकचत्वारिंशोऽध्यायः
-
निर्णीत A. B. C. ↩︎
-
राजफलद्युति B. ↩︎
-
हृत्कण्ठ A. ↩︎
-
G. omits this line. ↩︎
-
B. omits four lines from here. ↩︎
-
B. C. omit six lines from here. ↩︎
-
After verse 65, the Telugu printed editon has the following additional passages within brackets: ↩︎ ↩︎
-
श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎
-
प्रकाशो G. ↩︎