०३८

विश्वास-प्रस्तुतिः

अष्टत्रिंशोऽध्यायः - 38
श्रीः—
एको नारायणो देवः पूर्णषाड्‌गुण्यविग्रहः।
तस्याहं परमा शक्तिरेकाहंता सनातनी ॥ 1 ॥

मूलम्

अष्टत्रिंशोऽध्यायः - 38
श्रीः—
एको नारायणो देवः पूर्णषाड्‌गुण्यविग्रहः।
तस्याहं परमा शक्तिरेकाहंता सनातनी ॥ 1 ॥

विश्वास-प्रस्तुतिः

साधकानुग्रहार्थाय साहं साकारतां गता।
अङ्कस्था देवदेवस्य यथा पूज्ये1 तथा शृणु ॥ 2 ॥

मूलम्

साधकानुग्रहार्थाय साहं साकारतां गता।
अङ्कस्था देवदेवस्य यथा पूज्ये1 तथा शृणु ॥ 2 ॥

विश्वास-प्रस्तुतिः

प्राप्यानुज्ञां गणेशादेर्हृत्स्थामावाहयेत्ततः।
भावयेत् परमात्मानमन्तर्यागाभिपूजितम्2 ॥ 3 ॥

मूलम्

प्राप्यानुज्ञां गणेशादेर्हृत्स्थामावाहयेत्ततः।
भावयेत् परमात्मानमन्तर्यागाभिपूजितम्2 ॥ 3 ॥

विश्वास-प्रस्तुतिः

पूर्णस्तिमितषाड्‌गुण्यं मया 3शक्त्याभिपूरितम्।
तारकं 4तत् त्रिरुच्चार्य तारिकां तु त्रिरुच्चरेत् ॥ 4 ॥

मूलम्

पूर्णस्तिमितषाड्‌गुण्यं मया 3शक्त्याभिपूरितम्।
तारकं 4तत् त्रिरुच्चार्य तारिकां तु त्रिरुच्चरेत् ॥ 4 ॥

विश्वास-प्रस्तुतिः

आवाहयेत् ततो मन्त्रं पुंलिङ्गं समुदीरयन्।
पुरुषं पुण्डरीकाक्षं पीनोदारचतुर्भुजम् ॥ 5 ॥

मूलम्

आवाहयेत् ततो मन्त्रं पुंलिङ्गं समुदीरयन्।
पुरुषं पुण्डरीकाक्षं पीनोदारचतुर्भुजम् ॥ 5 ॥

टिप्पनी 5

पुंलिङ्गं मन्त्रमिति। प्रणवमित्यर्थः।

5उच्चरन् परमं मन्त्रं रेचकेन शनैः शनैः।
अग्नीषोमद्वयान्तः स्थवर्त्मना नासिकोदरात् ॥ 6 ॥

विश्वास-प्रस्तुतिः

दिव्यशक्तिसमावासं लक्ष्मीशमवतारयेत्।
अनाहतात् पदाद्यद्वा सर्वतः समतां गतम् ॥ 7 ॥

मूलम्

दिव्यशक्तिसमावासं लक्ष्मीशमवतारयेत्।
अनाहतात् पदाद्यद्वा सर्वतः समतां गतम् ॥ 7 ॥

टिप्पनी 7

अनाहतं हृदयस्थं द्वादशदलं पद्मम्।

विश्वास-प्रस्तुतिः

निर्गतं तु स्मरेद्देवं विद्युत्पुञ्चमिवाम्बुदात्।
सपुष्पाञ्जलिमध्यस्थं भावासनगतं न्यसेत् ॥ 8 ॥

मूलम्

निर्गतं तु स्मरेद्देवं विद्युत्पुञ्चमिवाम्बुदात्।
सपुष्पाञ्जलिमध्यस्थं भावासनगतं न्यसेत् ॥ 8 ॥

विश्वास-प्रस्तुतिः

संनिधिं संनिरोधं च संस्तम्भं स्थापनं तथा।
कुर्वन् मुद्राचतुष्कं तु मनसा सम्यगाचरेत् ॥ 9 ॥

मूलम्

संनिधिं संनिरोधं च संस्तम्भं स्थापनं तथा।
कुर्वन् मुद्राचतुष्कं तु मनसा सम्यगाचरेत् ॥ 9 ॥

टिप्पनी 9

संनिध्यादीनां मुद्रा अनन्तरमेव वक्ष्यन्ते।

विश्वास-प्रस्तुतिः

उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।
स्वां स्वां कनिष्ठिकां मृज्यात् संनिधीकरणं तु तत् ॥ 10 ॥

मूलम्

उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।
स्वां स्वां कनिष्ठिकां मृज्यात् संनिधीकरणं तु तत् ॥ 10 ॥

विश्वास-प्रस्तुतिः

अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं तथा6
संस्तम्भसंनिरोधौ च द्वौ कृतौ भवतस्तदा ॥ 11 ॥

मूलम्

अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं तथा6
संस्तम्भसंनिरोधौ च द्वौ कृतौ भवतस्तदा ॥ 11 ॥

विश्वास-प्रस्तुतिः

कृत्वा चतसृभिर्मुष्टिमङ्‌गुलीभिः करद्वये।
तिर्यक् च संमुखीकृत्य न्यसेन्मुष्टिद्वयोपरि ॥ 12 ॥

मूलम्

कृत्वा चतसृभिर्मुष्टिमङ्‌गुलीभिः करद्वये।
तिर्यक् च संमुखीकृत्य न्यसेन्मुष्टिद्वयोपरि ॥ 12 ॥

विश्वास-प्रस्तुतिः

अङ्‌गुष्ठद्वितयं शक्र संस्थापनमिदं भवेत्।
एवंभूतो भवत्येवं तारादिं मन्त्रमुच्चरन् ॥ 13 ॥

मूलम्

अङ्‌गुष्ठद्वितयं शक्र संस्थापनमिदं भवेत्।
एवंभूतो भवत्येवं तारादिं मन्त्रमुच्चरन् ॥ 13 ॥

विश्वास-प्रस्तुतिः

कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेद्धरिम्।
स्नानाभरणवस्रस्रग्दानेऽलंकरणे तथा ॥ 14 ॥

मूलम्

कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेद्धरिम्।
स्नानाभरणवस्रस्रग्दानेऽलंकरणे तथा ॥ 14 ॥

टिप्पनी 14

कालमिति। काले इत्यर्थः। अत्यन्तसंयोगे द्वितीया।

विश्वास-प्रस्तुतिः

अन्यत्र भोगयागेषु तत्तद्भोगानुकूलतः।
स्मरेच्छास्त्रीयसंस्थानं सानुकम्पं सुसंमुखम् ॥ 15 ॥

मूलम्

अन्यत्र भोगयागेषु तत्तद्भोगानुकूलतः।
स्मरेच्छास्त्रीयसंस्थानं सानुकम्पं सुसंमुखम् ॥ 15 ॥

टिप्पनी 15

सानुकम्पं सुसंमुखमिति च हरिविशेषणम्।

विश्वास-प्रस्तुतिः

क्लृप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते।
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा ॥ 16 ॥

मूलम्

क्लृप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते।
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा ॥ 16 ॥

तत्रस्थां तां स्मरेत् साक्षादाददानो हरिर्यथा।
7आहूतस्य ततः सार्घ्यं पुष्पाणां पूर्णमञ्जलिम् ॥ 17 ॥

टिप्पनी 17

आहूतस्येति। सांनिध्यं प्रापितस्येत्यर्थः।

विश्वास-प्रस्तुतिः

विक्षिप्याधोमुखैनैव पाणियुग्मेन मूर्धनि।
तारेण तारया द्वाभ्यां 8नमसा चार्चयेत् क्रमात् ॥ 18 ॥

मूलम्

विक्षिप्याधोमुखैनैव पाणियुग्मेन मूर्धनि।
तारेण तारया द्वाभ्यां 8नमसा चार्चयेत् क्रमात् ॥ 18 ॥

विश्वास-प्रस्तुतिः

पुष्पार्घ्यधूपलेपैस्तु9 मूलमन्त्रादिभिः क्रमात्।
संक्षेपं विस्तरं चापि यथाकालं समाचरेत् ॥ 19 ॥

मूलम्

पुष्पार्घ्यधूपलेपैस्तु9 मूलमन्त्रादिभिः क्रमात्।
संक्षेपं विस्तरं चापि यथाकालं समाचरेत् ॥ 19 ॥

टिप्पनी 19

लेपः चन्दनाद्यनुलेपः।

विश्वास-प्रस्तुतिः

शक्तिं तदङ्गसंपूर्णां निराकारामनूपमाम्।
तारया पूजयेत् पस्चात्तत्तदङ्गेषु देवताः ॥ 20 ॥

मूलम्

शक्तिं तदङ्गसंपूर्णां निराकारामनूपमाम्।
तारया पूजयेत् पस्चात्तत्तदङ्गेषु देवताः ॥ 20 ॥

टिप्पनी 20

अनूपमाम्; अनुपमामित्यर्थः।

विश्वास-प्रस्तुतिः

अस्रभूषणशक्त्याद्याः स्वैः स्वैर्मन्त्रैः समर्चयेत्।
अयं यागो लयो नाम महान् सर्वार्थसिद्धिदः ॥ 21 ॥

मूलम्

अस्रभूषणशक्त्याद्याः स्वैः स्वैर्मन्त्रैः समर्चयेत्।
अयं यागो लयो नाम महान् सर्वार्थसिद्धिदः ॥ 21 ॥

विश्वास-प्रस्तुतिः

ततो भगवतो विष्णोः शक्तिसंपूर्णविग्रहात्।
सर्वशक्तिमयीं दिव्यामेकां परमभास्वराम् ॥ 22 ॥

मूलम्

ततो भगवतो विष्णोः शक्तिसंपूर्णविग्रहात्।
सर्वशक्तिमयीं दिव्यामेकां परमभास्वराम् ॥ 22 ॥

विश्वास-प्रस्तुतिः

षाड्‌गुण्यविग्रहां देवीमनिर्देश्यामनूपमाम्।
सर्वत्र सर्वदा विष्णोः सर्वथैवानपायिनीम् ॥ 23 ॥

मूलम्

षाड्‌गुण्यविग्रहां देवीमनिर्देश्यामनूपमाम्।
सर्वत्र सर्वदा विष्णोः सर्वथैवानपायिनीम् ॥ 23 ॥

विश्वास-प्रस्तुतिः

कृपया साधकार्थाय स्वयं साकारतां गताम्।
अविहायैव10 तं देवमाकारं पृथगेयुषीम् ॥ 24 ॥

मूलम्

कृपया साधकार्थाय स्वयं साकारतां गताम्।
अविहायैव10 तं देवमाकारं पृथगेयुषीम् ॥ 24 ॥

विश्वास-प्रस्तुतिः

उक्तक्रमेण मां पूर्वं मन्त्रेणावाहयेत् सुधीः।
आवाहनविधौ प्रोक्तं क्रमं सर्वं समाचरेत् ॥ 25 ॥

मूलम्

उक्तक्रमेण मां पूर्वं मन्त्रेणावाहयेत् सुधीः।
आवाहनविधौ प्रोक्तं क्रमं सर्वं समाचरेत् ॥ 25 ॥

विश्वास-प्रस्तुतिः

वामोत्सङ्गे निषण्णां च विष्णोर्मां भावयेत् प्रियाम्।
भावनीयं च मद्रूपं पूर्वमेव निदर्शितम् ॥ 26 ॥

मूलम्

वामोत्सङ्गे निषण्णां च विष्णोर्मां भावयेत् प्रियाम्।
भावनीयं च मद्रूपं पूर्वमेव निदर्शितम् ॥ 26 ॥

11तस्यां लयप्रकारेण मयि सर्वं यजेत् क्रमात्।
ततो विनिःसृतं मत्तः स्मरेच्छक्त्यादिकं क्रमात् ॥ 27 ॥

विश्वास-प्रस्तुतिः

ज्वालायाः सुप्रदीप्तायाः स्फुलिङ्गनिचयं यथा।
भोगस्थाने यथैकैकं विन्यसेत्तत्तथा शृणु ॥ 28 ॥

मूलम्

ज्वालायाः सुप्रदीप्तायाः स्फुलिङ्गनिचयं यथा।
भोगस्थाने यथैकैकं विन्यसेत्तत्तथा शृणु ॥ 28 ॥

विश्वास-प्रस्तुतिः

मध्याब्जकर्णिकामध्ये भावासनगतौ स्मरेत्।
पुरुषं पुण्डरीकाक्षं तदङ्कस्थां च पङ्कजाम् ॥ 29 ॥

मूलम्

मध्याब्जकर्णिकामध्ये भावासनगतौ स्मरेत्।
पुरुषं पुण्डरीकाक्षं तदङ्कस्थां च पङ्कजाम् ॥ 29 ॥

विश्वास-प्रस्तुतिः

प्राच्याब्जकर्णिकामध्ये लक्ष्मीदेहाद्विनिर्गताम्।
द्विभुजां भावयेल्लक्ष्मीं द्विनेत्रां चारुकुण्डलाम् ॥ 30 ॥

मूलम्

प्राच्याब्जकर्णिकामध्ये लक्ष्मीदेहाद्विनिर्गताम्।
द्विभुजां भावयेल्लक्ष्मीं द्विनेत्रां चारुकुण्डलाम् ॥ 30 ॥

विश्वास-प्रस्तुतिः

श्वेतमाल्याम्बरधरां हारकेयूरभूषिताम्।
सर्वलक्षणसंपन्नां पीनोन्नतपयोधराम् ॥ 31 ॥

मूलम्

श्वेतमाल्याम्बरधरां हारकेयूरभूषिताम्।
सर्वलक्षणसंपन्नां पीनोन्नतपयोधराम् ॥ 31 ॥

विश्वास-प्रस्तुतिः

प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम्।
चलद्विरेफपटलरमणीयालकावलिम्12 ॥ 32 ॥

मूलम्

प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम्।
चलद्विरेफपटलरमणीयालकावलिम्12 ॥ 32 ॥

विश्वास-प्रस्तुतिः

लसल्ललाटतिलकामारक्ताधरपल्लवाम्।
कृष्णकुञ्चितकेशां च वंशमुक्ताफलद्विजाम् ॥ 33 ॥

मूलम्

लसल्ललाटतिलकामारक्ताधरपल्लवाम्।
कृष्णकुञ्चितकेशां च वंशमुक्ताफलद्विजाम् ॥ 33 ॥

विश्वास-प्रस्तुतिः

पद्मासनोपविष्टां च पाशाह्कुशकरद्वयीम्।
पद्मगर्भोपमाकारां संमुखीमावयोः स्मरेत् ॥ 34 ॥

मूलम्

पद्मासनोपविष्टां च पाशाह्कुशकरद्वयीम्।
पद्मगर्भोपमाकारां संमुखीमावयोः स्मरेत् ॥ 34 ॥

विश्वास-प्रस्तुतिः

स्मरेद्दक्षिणभागाब्जकर्णिकोदरमध्यगाम्।
वेषभूषादिभिस्तुल्यां लक्ष्म्याः कुन्दनिभां तु वा ॥ 35 ॥

मूलम्

स्मरेद्दक्षिणभागाब्जकर्णिकोदरमध्यगाम्।
वेषभूषादिभिस्तुल्यां लक्ष्म्याः कुन्दनिभां तु वा ॥ 35 ॥

विश्वास-प्रस्तुतिः

कीर्तिं मद्रूपनिष्क्रान्तां सर्वकीर्तिमयीं पराम्।
आवयोः पश्चिमाब्जस्थकर्णिकासनसंस्थिताम् ॥ 36 ॥

मूलम्

कीर्तिं मद्रूपनिष्क्रान्तां सर्वकीर्तिमयीं पराम्।
आवयोः पश्चिमाब्जस्थकर्णिकासनसंस्थिताम् ॥ 36 ॥

विश्वास-प्रस्तुतिः

मद्रूपनिःसृतां ध्यायेत्तादृशीमरुणां जयाम्।
स्मरेदुत्तरपद्मस्थकर्णिकोदरमध्यगाम् ॥ 37 ॥

मूलम्

मद्रूपनिःसृतां ध्यायेत्तादृशीमरुणां जयाम्।
स्मरेदुत्तरपद्मस्थकर्णिकोदरमध्यगाम् ॥ 37 ॥

विश्वास-प्रस्तुतिः

मायां मद्रूपनिष्क्रान्तां तादृशीमरुणां तु वा।
आग्नेये हृदयं पद्मे शिरो यातुसरोरुहे ॥ 38 ॥

मूलम्

मायां मद्रूपनिष्क्रान्तां तादृशीमरुणां तु वा।
आग्नेये हृदयं पद्मे शिरो यातुसरोरुहे ॥ 38 ॥

विश्वास-प्रस्तुतिः

शिखां तु वायवीयाब्जे वर्म चेशानपङ्कजे।
मध्यपद्मपुरःपत्रे नेत्रमस्रं तु कोणके ॥ 39 ॥

मूलम्

शिखां तु वायवीयाब्जे वर्म चेशानपङ्कजे।
मध्यपद्मपुरःपत्रे नेत्रमस्रं तु कोणके ॥ 39 ॥

विश्वास-प्रस्तुतिः

नेत्रस्य पुरतो देवं वासुदेवं विचिन्तयेत्।
मध्यदक्षिणदिक्पत्रे स्मरेत् संकर्षणं प्रबुम् ॥ 40 ॥

मूलम्

नेत्रस्य पुरतो देवं वासुदेवं विचिन्तयेत्।
मध्यदक्षिणदिक्पत्रे स्मरेत् संकर्षणं प्रबुम् ॥ 40 ॥

विश्वास-प्रस्तुतिः

स्मरेन्मध्यसरोजस्य प्रद्युम्नं पश्चिमे दले।
अनिरुद्धमुदक्संस्थे कोणपत्रयुगद्वये ॥ 41 ॥

मूलम्

स्मरेन्मध्यसरोजस्य प्रद्युम्नं पश्चिमे दले।
अनिरुद्धमुदक्संस्थे कोणपत्रयुगद्वये ॥ 41 ॥

अस्रस्य पृष्ठतो नागान् स्मरेत् पीयूषवर्ष्मणः13
14गुल्गुलुं च गुरुण्यं च मदनं 15शललं तथा ॥ 42 ॥

टिप्पनी 42

गुल्गुल्वादयः नागानां संज्ञाः।

16सुधाकुम्भकरान् शङ्खकुन्दगौरांश्चतूरदान्।
लक्ष्मीकमलपत्रेषु सर्वतः सौस्तुभं न्यसेत् ॥ 43 ॥

विश्वास-प्रस्तुतिः

हृत्पङ्कजदलेष्वेवं वनमालां निवेशयेत्।
कीर्तिपङ्कजपत्रेषु भूषापद्मं निवेशयेत् ॥ 44 ॥

मूलम्

हृत्पङ्कजदलेष्वेवं वनमालां निवेशयेत्।
कीर्तिपङ्कजपत्रेषु भूषापद्मं निवेशयेत् ॥ 44 ॥

विश्वास-प्रस्तुतिः

जयापङ्कजपत्रेषु 17वर्म पद्मदलेषु च।
पद्मेषु विन्यसेदेवं पद्मपत्रचतुष्टये ॥ 45 ॥

मूलम्

जयापङ्कजपत्रेषु 17वर्म पद्मदलेषु च।
पद्मेषु विन्यसेदेवं पद्मपत्रचतुष्टये ॥ 45 ॥

विश्वास-प्रस्तुतिः

शिरःपङ्कजपत्रेषु 18न्यसेदङ्‌कुशमुत्तमम्।
न्यसेद् द्वारचतुष्काग्रे गरुडं पततां वरम् ॥ 46 ॥

मूलम्

शिरःपङ्कजपत्रेषु 18न्यसेदङ्‌कुशमुत्तमम्।
न्यसेद् द्वारचतुष्काग्रे गरुडं पततां वरम् ॥ 46 ॥

विश्वास-प्रस्तुतिः

नागान् वा तत आत्मीयद्वाराग्रेषु नियोजयेत्।
पूर्वद्वारभुवि न्यस्येत् पद्महस्तां बलाकिकाम् ॥ 47 ॥

मूलम्

नागान् वा तत आत्मीयद्वाराग्रेषु नियोजयेत्।
पूर्वद्वारभुवि न्यस्येत् पद्महस्तां बलाकिकाम् ॥ 47 ॥

विश्वास-प्रस्तुतिः

श्वेतां कमलपत्राक्षीं प्रसन्नां वामनाकृतिम्।
दक्षिणद्वारतस्तद्वन्नीलां तु वनमालिकाम् ॥ 48 ॥

मूलम्

श्वेतां कमलपत्राक्षीं प्रसन्नां वामनाकृतिम्।
दक्षिणद्वारतस्तद्वन्नीलां तु वनमालिकाम् ॥ 48 ॥

विश्वास-प्रस्तुतिः

पश्चिमद्वारमध्ये तु रक्तवर्णां विभीषिकाम्।
उदीच्यद्वारमद्ये तु शंकरीं मधुदीधितिम् ॥ 49 ॥

मूलम्

पश्चिमद्वारमध्ये तु रक्तवर्णां विभीषिकाम्।
उदीच्यद्वारमद्ये तु शंकरीं मधुदीधितिम् ॥ 49 ॥

विश्वास-प्रस्तुतिः

प्रागादीशानपर्यन्ते बहिर्द्वारप्रदेशतः19
इन्द्रादीन् संस्मरेदष्टौ लोकपालान् सवाहनान् ॥ 50 ॥

मूलम्

प्रागादीशानपर्यन्ते बहिर्द्वारप्रदेशतः19
इन्द्रादीन् संस्मरेदष्टौ लोकपालान् सवाहनान् ॥ 50 ॥

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं च नागेशं ब्रह्माणं च विचिन्तयेत्।
तद्बहिश्च तदस्राणि वज्रादीनि विचिन्तयेत् ॥ 51 ॥

मूलम्

अत ऊर्ध्वं च नागेशं ब्रह्माणं च विचिन्तयेत्।
तद्बहिश्च तदस्राणि वज्रादीनि विचिन्तयेत् ॥ 51 ॥

विश्वास-प्रस्तुतिः

सोमशंकरदिङ्मध्ये खस्थितं संस्मरेत् प्रबुम्।
विष्वक्सेनमुदाराङ्गमायान्तं गगनान्तरात् ॥ 52 ॥

मूलम्

सोमशंकरदिङ्मध्ये खस्थितं संस्मरेत् प्रबुम्।
विष्वक्सेनमुदाराङ्गमायान्तं गगनान्तरात् ॥ 52 ॥

विश्वास-प्रस्तुतिः

अनुक्तानामिदानीं मे ध्यानं शृणु पुरंदर।
अमृतात्मानमभ्राङ्गं पुण्डरीकायतेक्षणम् ॥ 53 ॥

मूलम्

अनुक्तानामिदानीं मे ध्यानं शृणु पुरंदर।
अमृतात्मानमभ्राङ्गं पुण्डरीकायतेक्षणम् ॥ 53 ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रगदापद्मधरं श्रीवत्सवक्षसम्।
पीताम्बरं चतुर्बाहुं वासुदेवं विचिन्तयेत् ॥ 54 ॥

मूलम्

शङ्खचक्रगदापद्मधरं श्रीवत्सवक्षसम्।
पीताम्बरं चतुर्बाहुं वासुदेवं विचिन्तयेत् ॥ 54 ॥

विश्वास-प्रस्तुतिः

तुषारनिचयाकारं नीलवस्त्रं चतुर्भुजम्।
स्मरेत् संकर्षणं सीरसौनन्दकधरं परम् ॥ 55 ॥

मूलम्

तुषारनिचयाकारं नीलवस्त्रं चतुर्भुजम्।
स्मरेत् संकर्षणं सीरसौनन्दकधरं परम् ॥ 55 ॥

टिप्पनी 55

सौनन्दकः कामपालस्य गदा।

विश्वास-प्रस्तुतिः

वरदाभयहस्तं च निमग्नोद्धरणक्षमम्।
प्रद्युम्नं संस्मरेद्रक्तं रक्तवाससमीश्वरम् ॥ 56 ॥

मूलम्

वरदाभयहस्तं च निमग्नोद्धरणक्षमम्।
प्रद्युम्नं संस्मरेद्रक्तं रक्तवाससमीश्वरम् ॥ 56 ॥

विश्वास-प्रस्तुतिः

शार्ङ्गं शरांश्च बिब्राणं वरदं चाभयप्रदम्।
संस्मरेदनिरुद्धं च पीतं विशदवाससम् ॥ 57 ॥

मूलम्

शार्ङ्गं शरांश्च बिब्राणं वरदं चाभयप्रदम्।
संस्मरेदनिरुद्धं च पीतं विशदवाससम् ॥ 57 ॥

विश्वास-प्रस्तुतिः

खड्‌गखेटकहस्तं च वराभयकरं परम्।
आसीनाः सर्व एवैते पुरुषाः पुष्करेक्षणाः ॥ 58 ॥

मूलम्

खड्‌गखेटकहस्तं च वराभयकरं परम्।
आसीनाः सर्व एवैते पुरुषाः पुष्करेक्षणाः ॥ 58 ॥

विश्वास-प्रस्तुतिः

पश्यन्तो दिशमीशानां मां च विष्णुं च शाश्वतम्।
सिञ्चन्तोऽमृतकुम्भैर्नौ हिमशैलनिभा गजाः ॥ 59 ॥

मूलम्

पश्यन्तो दिशमीशानां मां च विष्णुं च शाश्वतम्।
सिञ्चन्तोऽमृतकुम्भैर्नौ हिमशैलनिभा गजाः ॥ 59 ॥

विश्वास-प्रस्तुतिः

सितशोणितवर्णाङ्गं शुक्लवस्त्रं चतुर्भुजम्।
पद्मासनोपविष्टं च पद्मशङ्खकराङ्कितम् ॥ 60 ॥

मूलम्

सितशोणितवर्णाङ्गं शुक्लवस्त्रं चतुर्भुजम्।
पद्मासनोपविष्टं च पद्मशङ्खकराङ्कितम् ॥ 60 ॥

विश्वास-प्रस्तुतिः

हृन्मुद्रालंकृतकरं वामेनाभयदं सदा।
सिताभरणवस्राढ्यं कर्पूरालिप्तविग्रहम् ॥ 61 ॥

मूलम्

हृन्मुद्रालंकृतकरं वामेनाभयदं सदा।
सिताभरणवस्राढ्यं कर्पूरालिप्तविग्रहम् ॥ 61 ॥

विश्वास-प्रस्तुतिः

आवयोः संमुखासीनं हृन्मन्त्रं संस्मरेद् बुधः।
वन्धुजीवोपमं रक्तं पद्मचक्रधरं परम् ॥ 62 ॥

मूलम्

आवयोः संमुखासीनं हृन्मन्त्रं संस्मरेद् बुधः।
वन्धुजीवोपमं रक्तं पद्मचक्रधरं परम् ॥ 62 ॥

विश्वास-प्रस्तुतिः

काकालिकज्जलश्यामं पद्मकौमोदकीधरम्।
दक्षिणेनात्ममुद्राढ्यं परेणाभयदायिनम् ॥ 63 ॥

मूलम्

काकालिकज्जलश्यामं पद्मकौमोदकीधरम्।
दक्षिणेनात्ममुद्राढ्यं परेणाभयदायिनम् ॥ 63 ॥

टिप्पनी 63

काक इव, अलिरिव, कज्जलमिव च श्यामः ; तमित्यर्थः। अथवा काकालिः अत्यन्तकृष्णवर्णः काकविशेषः।

विश्वास-प्रस्तुतिः

लिप्तं मृगमदेनैव पुष्पाद्यैरसितैर्युतम्।
आवयोः संमुखासीनं कवचं संस्मरेत् प्रभुम् ॥ 64 ॥

मूलम्

लिप्तं मृगमदेनैव पुष्पाद्यैरसितैर्युतम्।
आवयोः संमुखासीनं कवचं संस्मरेत् प्रभुम् ॥ 64 ॥

विश्वास-प्रस्तुतिः

हरिद्रारुणसंकाशं गदापद्मधरं क्रमात्।
स्वमुद्राकरणव्यग्रपूर्वभागकरद्वयम् ॥ 65 ॥

मूलम्

हरिद्रारुणसंकाशं गदापद्मधरं क्रमात्।
स्वमुद्राकरणव्यग्रपूर्वभागकरद्वयम् ॥ 65 ॥

20सौवर्णाम्बरभूषाढ्यं प्रलयानलविक्रमम्।
आवयोः संमुखासीनं स्मरेदस्रं महोद्यमम् ॥ 66 ॥

विश्वास-प्रस्तुतिः

नारीर्वा संस्मरेदेतान् हृदादीन् साधकोत्तमः।
उक्तभूषणवेषाढ्याः स्वानुरूपानुलेपनाः ॥ 67 ॥

मूलम्

नारीर्वा संस्मरेदेतान् हृदादीन् साधकोत्तमः।
उक्तभूषणवेषाढ्याः स्वानुरूपानुलेपनाः ॥ 67 ॥

विश्वास-प्रस्तुतिः

इत्युक्तं ध्यानमङ्गानां सर्वपापहरं शुभम्।
कौस्तुभं द्विभुजं ध्यायेत् सहस्रार्कसमप्रभम् ॥ 68 ॥

मूलम्

इत्युक्तं ध्यानमङ्गानां सर्वपापहरं शुभम्।
कौस्तुभं द्विभुजं ध्यायेत् सहस्रार्कसमप्रभम् ॥ 68 ॥

विश्वास-प्रस्तुतिः

प्रदीप्तवेषभूषाढ्यं स्वमुद्रां दधतं हृदि।
पञ्चवर्णकृतां कान्तां वनमालां शुभेक्षणाम् ॥ 69 ॥

मूलम्

प्रदीप्तवेषभूषाढ्यं स्वमुद्रां दधतं हृदि।
पञ्चवर्णकृतां कान्तां वनमालां शुभेक्षणाम् ॥ 69 ॥

टिप्पनी 69

वनमालामिति। ध्यायेदिति शेषः।

विश्वास-प्रस्तुतिः

प्रौढस्रीसदृशीं मुद्रां दधतीं हस्तयोर्द्वयोः।
पद्मं पद्ममुखं ध्यायेत् प्रसन्नं चन्द्रसंनिभम् ॥ 70 ॥

मूलम्

प्रौढस्रीसदृशीं मुद्रां दधतीं हस्तयोर्द्वयोः।
पद्मं पद्ममुखं ध्यायेत् प्रसन्नं चन्द्रसंनिभम् ॥ 70 ॥

विश्वास-प्रस्तुतिः

द्विभुजं चारुसर्वाङ्गं कराभ्यां मुद्रिकां दधत्।
नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम्21 ॥ 71 ॥

मूलम्

द्विभुजं चारुसर्वाङ्गं कराभ्यां मुद्रिकां दधत्।
नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम्21 ॥ 71 ॥

विश्वास-प्रस्तुतिः

द्विभुजं याम्यहस्तेन स्वां मुद्रां दधतं परम्।
तथा वरदहस्तं च भीमरूपं भयावहम्22 ॥ 72 ॥

मूलम्

द्विभुजं याम्यहस्तेन स्वां मुद्रां दधतं परम्।
तथा वरदहस्तं च भीमरूपं भयावहम्22 ॥ 72 ॥

टिप्पनी 72

याम्यहस्तेन। दक्षिणहस्तेनेत्यर्थः।

विश्वास-प्रस्तुतिः

संस्मरेदङ्कुशं तीक्ष्णं दीर्घनासं भयानकम्।
याम्येन दधतं मुद्रां पाणिना सव्यतो वरम् ॥ 73 ॥

मूलम्

संस्मरेदङ्कुशं तीक्ष्णं दीर्घनासं भयानकम्।
याम्येन दधतं मुद्रां पाणिना सव्यतो वरम् ॥ 73 ॥

विश्वास-प्रस्तुतिः

प्रसिद्धा लोकपालास्ते वेषाकृतिविभूषणैः।
नराकृतीनि शस्त्राणि चिह्नयुक्तानि मूर्धनि ॥ 74 ॥

मूलम्

प्रसिद्धा लोकपालास्ते वेषाकृतिविभूषणैः।
नराकृतीनि शस्त्राणि चिह्नयुक्तानि मूर्धनि ॥ 74 ॥

टिप्पनी 74

द्वारपालिकाः बलाकिकादयः पूर्वं 47,48,49 श्लोकेषूक्ताः।

विश्वास-प्रस्तुतिः

शङ्खचक्रधरो ध्येयो विष्वक्सेनश्चतुर्भुजः।
साक्षाद्विष्णुसमो मुद्राव्यापृतोऽन्यकरद्वये ॥ 75 ॥

मूलम्

शङ्खचक्रधरो ध्येयो विष्वक्सेनश्चतुर्भुजः।
साक्षाद्विष्णुसमो मुद्राव्यापृतोऽन्यकरद्वये ॥ 75 ॥

विश्वास-प्रस्तुतिः

द्वाराग्रस्थं ततो ध्यायेद्गरुडं बीमलोचनम्।
रक्ततुण्डं महाघोणं तप्तचामीकरप्रभम् ॥ 76 ॥

मूलम्

द्वाराग्रस्थं ततो ध्यायेद्गरुडं बीमलोचनम्।
रक्ततुण्डं महाघोणं तप्तचामीकरप्रभम् ॥ 76 ॥

विश्वास-प्रस्तुतिः

पृथुदंष्ट्रं गृध्रवक्त्रं पक्षमण्डलमण्डितम्।
इति ते परिवाराणां ध्यानमुक्तं समासतः ॥ 77 ॥

मूलम्

पृथुदंष्ट्रं गृध्रवक्त्रं पक्षमण्डलमण्डितम्।
इति ते परिवाराणां ध्यानमुक्तं समासतः ॥ 77 ॥

विश्वास-प्रस्तुतिः

आवयोः स्थूलयोरूर्ध्वे स्मरेत् सूक्ष्मां तु तारिकाम्।
दांपत्यं बिभ्रतीं सूक्ष्मां लक्ष्यालक्ष्यामिवानघाम् ॥ 78 ॥

मूलम्

आवयोः स्थूलयोरूर्ध्वे स्मरेत् सूक्ष्मां तु तारिकाम्।
दांपत्यं बिभ्रतीं सूक्ष्मां लक्ष्यालक्ष्यामिवानघाम् ॥ 78 ॥

विश्वास-प्रस्तुतिः

तदूर्ध्वे तु परां तारां पूर्णषाड्‌गुण्यचिन्मयीम्।
दांपत्यमावयोर्दिव्यं तत्परं पारमेश्वरम् ॥ 79 ॥

मूलम्

तदूर्ध्वे तु परां तारां पूर्णषाड्‌गुण्यचिन्मयीम्।
दांपत्यमावयोर्दिव्यं तत्परं पारमेश्वरम् ॥ 79 ॥

विश्वास-प्रस्तुतिः

सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्।
शब्दार्थौ भासयत् स्वेन तेजसा नित्यमुद्यता ॥ 80 ॥

मूलम्

सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्।
शब्दार्थौ भासयत् स्वेन तेजसा नित्यमुद्यता ॥ 80 ॥

विश्वास-प्रस्तुतिः

प्रतिबिम्बमिवैतस्मिन् मन्त्रचक्रमशेषतः।
एवं क्रमोत्क्रमाकारैस्तारिकां विततां पराम् ॥ 81 ॥

मूलम्

प्रतिबिम्बमिवैतस्मिन् मन्त्रचक्रमशेषतः।
एवं क्रमोत्क्रमाकारैस्तारिकां विततां पराम् ॥ 81 ॥

विश्वास-प्रस्तुतिः

भावेन तत्त्वतो बुद्ध्वा यथान्यासं 23समर्चयेत्।
आदितः सकलावासावर्चयेन्नौ धियानघौ ॥ 82 ॥

मूलम्

भावेन तत्त्वतो बुद्ध्वा यथान्यासं 23समर्चयेत्।
आदितः सकलावासावर्चयेन्नौ धियानघौ ॥ 82 ॥

विश्वास-प्रस्तुतिः

अर्घ्यादिप्रापणान्तेन भोगजालेन मन्त्रवित्।
शक्त्यादिविष्वक्सेनान्तं परिवारं ततोऽर्चयेत् ॥ 83 ॥

मूलम्

अर्घ्यादिप्रापणान्तेन भोगजालेन मन्त्रवित्।
शक्त्यादिविष्वक्सेनान्तं परिवारं ततोऽर्चयेत् ॥ 83 ॥

विश्वास-प्रस्तुतिः

सर्वादौ गरुडं देवीश्चतस्रो द्वारपालिकाः।
भोगयागक्रमेणायं24 न्यासस्ते शक्र दर्शितः।
यावन्तो यादृशा ये च भोगास्तांस्त्वं निबोध मे ॥ 84 ॥

मूलम्

सर्वादौ गरुडं देवीश्चतस्रो द्वारपालिकाः।
भोगयागक्रमेणायं24 न्यासस्ते शक्र दर्शितः।
यावन्तो यादृशा ये च भोगास्तांस्त्वं निबोध मे ॥ 84 ॥

इति 25श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो नामाष्टत्रिंशोऽध्यायः

इत्यष्टत्रिंशोऽध्यायः


  1. पूज्या F. ↩︎ ↩︎

  2. यागादिपूजितम् B. C. ↩︎ ↩︎

  3. शक्त्यादिपूजितम् B. C. ↩︎ ↩︎

  4. तु F. ↩︎ ↩︎

  5. उच्चरेत् A. B. G. ↩︎

  6. तदा C.; ततः F. ↩︎ ↩︎

  7. अभूतस्य F. ↩︎

  8. मनसा B. ↩︎ ↩︎

  9. लेपधूपैस्तु B. C. ↩︎ ↩︎

  10. अविभान्त्येव C. ↩︎ ↩︎

  11. अस्यां B. ↩︎

  12. वलीम् B. ↩︎ ↩︎

  13. वर्षिणः A. ↩︎

  14. गुग्गुलुं C. ↩︎

  15. गललं B. C. F. ↩︎

  16. B and C. omit three lines from here. ↩︎

  17. पत्र B. ↩︎ ↩︎

  18. विन्यसेत्पाशमुत्तमम् A. B. C. ↩︎ ↩︎

  19. प्रवेशतः B. ↩︎ ↩︎

  20. सुवर्णा A. B. F. ↩︎

  21. पन्नगाशनम् A. G. ↩︎ ↩︎

  22. भयानकम् A. ↩︎ ↩︎

  23. समाचरेत् B. C. ↩︎ ↩︎

  24. क्रमः सोऽयं B. F. ↩︎ ↩︎

  25. श्रीपञ्चरात्र A; श्रीपाञ्चरात्रे B. ↩︎