विश्वास-प्रस्तुतिः
त्रयस्रिंशोऽध्यायः - 33
श्रीः1—
शृणु वत्स सुरेशान विद्यायास्तारिकाकृतेः।
अङ्गोपाङ्गानि मन्त्राणि नानामन्त्रमयानि मे ॥ 1 ॥
मूलम्
त्रयस्रिंशोऽध्यायः - 33
श्रीः1—
शृणु वत्स सुरेशान विद्यायास्तारिकाकृतेः।
अङ्गोपाङ्गानि मन्त्राणि नानामन्त्रमयानि मे ॥ 1 ॥
विश्वास-प्रस्तुतिः
गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तथा।
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् ॥ 2 ॥
मूलम्
गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तथा।
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् ॥ 2 ॥
टिप्पनी 2
गोपनः आकारः। पञ्चबिन्दुः ईकारः। ऊर्जः ऊकारः। ऐरावण ऐकारः। और्वः औकारः। व्यापी अनुस्वारः।
विश्वास-प्रस्तुतिः
प्राणानलोपरिस्थं तु कृत्वैतत् पिण्डपञ्चकम्।
हृदादिनेत्रपर्यन्तमङ्गबीजमिदं स्मरेत् ॥ 3 ॥
मूलम्
प्राणानलोपरिस्थं तु कृत्वैतत् पिण्डपञ्चकम्।
हृदादिनेत्रपर्यन्तमङ्गबीजमिदं स्मरेत् ॥ 3 ॥
टिप्पनी 3
प्राणः हकारः। अनलः रेफः। पिण्डपञ्चकम्; ह्रां, ह्रीं, ह्रूं, ह्रैं, र्ह्रौ इति मन्त्रपञ्चकम्। हृदादीति। हृदयशिरः शिखाकवचनेत्राणीत्यर्थः।
2हृद्बीजात् परतो योज्यं ज्ञानायेति पदं ततः।
हृदयाय नमश्चैव मन्त्रोऽयं धारणप्रदः ॥ 4 ॥
टिप्पनी 4
मन्त्रं निर्दिशति—हृदित्यादि। ओं ह्रां ज्ञानाय हृदयाय नमः।
विश्वास-प्रस्तुतिः
परं प्रणवबीजाभ्यां ज्ञानाय च पदं न्यसेत्।
हृदयाय नमश्चैवं मनुरेकादशाक्षरः॥
मूलम्
परं प्रणवबीजाभ्यां ज्ञानाय च पदं न्यसेत्।
हृदयाय नमश्चैवं मनुरेकादशाक्षरः॥
विश्वास-प्रस्तुतिः
प्रणवादिनमोऽन्तोऽयं मन्त्र एकादशाक्षरः।
परं प्रणवबीजाभ्यामैश्वर्याय पदं न्यसेत् ॥ 5 ॥
मूलम्
प्रणवादिनमोऽन्तोऽयं मन्त्र एकादशाक्षरः।
परं प्रणवबीजाभ्यामैश्वर्याय पदं न्यसेत् ॥ 5 ॥
विश्वास-प्रस्तुतिः
शिरसे च 3तथा स्वाहा ह्येष4 एकादशाक्षरः।
परं प्रणवबीजाभ्यां शक्तये च पदं न्यसेत् ॥ 6 ॥
विश्वास-प्रस्तुतिः
शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः।
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् ॥ 7 ॥
मूलम्
शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः।
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् ॥ 7 ॥
विश्वास-प्रस्तुतिः
कवचाय हिमित्येवं मन्त्रोऽयं च दशाक्षरः।
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् ॥ 8 ॥
मूलम्
कवचाय हिमित्येवं मन्त्रोऽयं च दशाक्षरः।
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् ॥ 8 ॥
विश्वास-प्रस्तुतिः
नेत्राभ्यां बौषडित्येवं नेत्रमन्त्रो दशाक्षरः।
प्राणानलोपरिस्थं तु विन्यसेत् परमेश्वरम् ॥ 9 ॥
मूलम्
नेत्राभ्यां बौषडित्येवं नेत्रमन्त्रो दशाक्षरः।
प्राणानलोपरिस्थं तु विन्यसेत् परमेश्वरम् ॥ 9 ॥
विश्वास-प्रस्तुतिः
तस्मात् प्रणवपूर्वात्तु पदं वीर्याय विन्यसेत्।
अस्राय च फडित्येवं मन्त्रोऽयं च दशाक्षरः ॥ 10 ॥
मूलम्
तस्मात् प्रणवपूर्वात्तु पदं वीर्याय विन्यसेत्।
अस्राय च फडित्येवं मन्त्रोऽयं च दशाक्षरः ॥ 10 ॥
विश्वास-प्रस्तुतिः
अङ्गषट्कमिदं प्रोक्तमुपाङ्गत्रियुगं शृणु।
तारिकान्ते क्रमाद्दद्यात् पूर्ववत् षड्गुणं पदम् ॥ 11 ॥
मूलम्
अङ्गषट्कमिदं प्रोक्तमुपाङ्गत्रियुगं शृणु।
तारिकान्ते क्रमाद्दद्यात् पूर्ववत् षड्गुणं पदम् ॥ 11 ॥
विश्वास-प्रस्तुतिः
ज्ञानादितेजःपर्यन्तं तदन्ते च क्रमान्न्यसेत्।
उदराय च पृष्ठाय बाहुभ्यामिति वै पदम् ॥ 12 ॥
मूलम्
ज्ञानादितेजःपर्यन्तं तदन्ते च क्रमान्न्यसेत्।
उदराय च पृष्ठाय बाहुभ्यामिति वै पदम् ॥ 12 ॥
विश्वास-प्रस्तुतिः
11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ5 जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ॥ 13 ॥
मूलम्
11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ5 जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ॥ 13 ॥
टिप्पनी 13
ओं ह्रीं ऐश्वर्याय ऊरुभ्यां नमः। ओं ह्रीं वीर्याय जानुभ्यां नमः। ओं ह्रीं तेजसे चरणाभ्यां नमः।
विश्वास-प्रस्तुतिः
इत्येवमङ्गोपाङ्गानां मन्त्रा द्वादश कीर्तिताः।
अलंकारास्त्रमन्त्रांस्तु ब्रुवत्या मे निशामय ॥ 14 ॥
मूलम्
इत्येवमङ्गोपाङ्गानां मन्त्रा द्वादश कीर्तिताः।
अलंकारास्त्रमन्त्रांस्तु ब्रुवत्या मे निशामय ॥ 14 ॥
विश्वास-प्रस्तुतिः
कौस्तुभो व्योमसंभिन्नः परमात्मा ततः परम्।
ऊर्ध्वाधोऽनलसंभिन्न ऊर्जेनापि समन्वितः ॥ 15 ॥
मूलम्
कौस्तुभो व्योमसंभिन्नः परमात्मा ततः परम्।
ऊर्ध्वाधोऽनलसंभिन्न ऊर्जेनापि समन्वितः ॥ 15 ॥
विश्वास-प्रस्तुतिः
सृष्टिकृत्संयुतो मूर्ध्नि कौस्तुभो व्यापिसंयुतः।
नमस्कृतिस्ततः पश्चात्ततः पश्चात् प्रभात्मने ॥ 16 ॥
मूलम्
सृष्टिकृत्संयुतो मूर्ध्नि कौस्तुभो व्यापिसंयुतः।
नमस्कृतिस्ततः पश्चात्ततः पश्चात् प्रभात्मने ॥ 16 ॥
विश्वास-प्रस्तुतिः
कौस्तुभाय ततः स्वाहा प्रणवाद्यस्तु कौस्तुभः।
मन्त्रः षोडशवर्णोऽयं सर्वकर्मप्रसाधकः ॥ 17 ॥
मूलम्
कौस्तुभाय ततः स्वाहा प्रणवाद्यस्तु कौस्तुभः।
मन्त्रः षोडशवर्णोऽयं सर्वकर्मप्रसाधकः ॥ 17 ॥
विश्वास-प्रस्तुतिः
15-17. ओं ठं र्ह्रूः ठं नमः प्रभात्मने कौस्तुभाय स्वाहा।
उद्धरेत् प्रथमं तारं 6धरेशं तत उद्धरेत्।
तदधस्तृप्तिसंज्ञं7 च वराहं तदधो न्यसेत् ॥ 18 ॥
मूलम्
15-17. ओं ठं र्ह्रूः ठं नमः प्रभात्मने कौस्तुभाय स्वाहा।
उद्धरेत् प्रथमं तारं 6धरेशं तत उद्धरेत्।
तदधस्तृप्तिसंज्ञं7 च वराहं तदधो न्यसेत् ॥ 18 ॥
विश्वास-प्रस्तुतिः
मायया भूषयेत् पश्चाद्व्यापिना चाङ्कयेत्ततः।
पञ्चात्मा वर्णपिण्डोऽयं नमस्कारं ततः परम् ॥ 19 ॥
मूलम्
मायया भूषयेत् पश्चाद्व्यापिना चाङ्कयेत्ततः।
पञ्चात्मा वर्णपिण्डोऽयं नमस्कारं ततः परम् ॥ 19 ॥
विश्वास-प्रस्तुतिः
ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत्।
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः ॥ 20 ॥
मूलम्
ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत्।
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः ॥ 20 ॥
विश्वास-प्रस्तुतिः
एकोनविंशत्यर्णोऽयं वनमालामयो महान्।
तारकस्यावसाने तु वामनार्णं समुद्धरेत् ॥ 21 ॥
मूलम्
एकोनविंशत्यर्णोऽयं वनमालामयो महान्।
तारकस्यावसाने तु वामनार्णं समुद्धरेत् ॥ 21 ॥
विश्वास-प्रस्तुतिः
तदधस्तृप्तिमायोज्य भूषयेदुदयेन तु।
व्यापिना चाङ्कितः पिण्डश्चतुरर्णो महाद्भुतः ॥ 22 ॥
मूलम्
तदधस्तृप्तिमायोज्य भूषयेदुदयेन तु।
व्यापिना चाङ्कितः पिण्डश्चतुरर्णो महाद्भुतः ॥ 22 ॥
विश्वास-प्रस्तुतिः
नमस्कारस्ततः पश्चाच्छ्रीनिवासपदं ततः।
पद्माय वह्निजाया च पाद्मोऽयं 8त्रिदशाक्षरः ॥ 23 ॥
मूलम्
नमस्कारस्ततः पश्चाच्छ्रीनिवासपदं ततः।
पद्माय वह्निजाया च पाद्मोऽयं 8त्रिदशाक्षरः ॥ 23 ॥
विश्वास-प्रस्तुतिः
आदायादौ तु वैकुण्ठं रेफं तदुपरि न्यसेत्।
आनन्देनान्वितं पश्चाद्व्यापिना चाङ्कयेत्ततः ॥ 24 ॥
मूलम्
आदायादौ तु वैकुण्ठं रेफं तदुपरि न्यसेत्।
आनन्देनान्वितं पश्चाद्व्यापिना चाङ्कयेत्ततः ॥ 24 ॥
विश्वास-प्रस्तुतिः
मन्त्रः पञ्चदशार्णोऽयं कामिनां क्षिप्रसिद्धिकृत्।
प्रणवान्ते विराट्संज्ञं व्यापिना मूर्ध्नि संयुतम् ॥ 26 ॥
मूलम्
मन्त्रः पञ्चदशार्णोऽयं कामिनां क्षिप्रसिद्धिकृत्।
प्रणवान्ते विराट्संज्ञं व्यापिना मूर्ध्नि संयुतम् ॥ 26 ॥
विश्वास-प्रस्तुतिः
द्वयं पिण्डतया योज्यं रेफं कमलमङ्कुशम्।
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् ॥ 27 ॥
मूलम्
द्वयं पिण्डतया योज्यं रेफं कमलमङ्कुशम्।
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् ॥ 27 ॥
विश्वास-प्रस्तुतिः
पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया।
इति पञ्चदशार्णोऽयमाङ्कुशः शीघ्रसिद्धिदः ॥ 28 ॥
मूलम्
पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया।
इति पञ्चदशार्णोऽयमाङ्कुशः शीघ्रसिद्धिदः ॥ 28 ॥
विश्वास-प्रस्तुतिः
26-28. ओं लॄंर्कृं निशितघोणाय अङ्कुशाय स्वाहा।
अलंकारास्त्रमन्त्राणामेतत् पञ्चकमीरितम्।
आधारासनमन्त्राणां शृणु रूपं पुरंदर ॥ 29 ॥
मूलम्
26-28. ओं लॄंर्कृं निशितघोणाय अङ्कुशाय स्वाहा।
अलंकारास्त्रमन्त्राणामेतत् पञ्चकमीरितम्।
आधारासनमन्त्राणां शृणु रूपं पुरंदर ॥ 29 ॥
विश्वास-प्रस्तुतिः
यद्विना तारिकायास्तु पूरणं नैव जायते।
अनलद्वयमध्यस्थः प्राणो मायी स बिन्दुमान् ॥ 30 ॥
मूलम्
यद्विना तारिकायास्तु पूरणं नैव जायते।
अनलद्वयमध्यस्थः प्राणो मायी स बिन्दुमान् ॥ 30 ॥
विश्वास-प्रस्तुतिः
तत आधारशक्त्यै च प्रणवादिर्नमोऽन्तिमः।
आधारशक्तिमन्त्रोऽयं विज्ञेयस्तु नवाक्षरः ॥ 31 ॥
मूलम्
तत आधारशक्त्यै च प्रणवादिर्नमोऽन्तिमः।
आधारशक्तिमन्त्रोऽयं विज्ञेयस्तु नवाक्षरः ॥ 31 ॥
विश्वास-प्रस्तुतिः
29-31. ओं ह्रीं आधारशक्त्यै नमः।
अनलद्वयमध्यस्थो बिन्द्वन्तोऽप्यूर्जसंयुतः।
ततः कालाग्निकूर्माय नमोऽन्तः प्रणवादिकः ॥ 32 ॥
मूलम्
29-31. ओं ह्रीं आधारशक्त्यै नमः।
अनलद्वयमध्यस्थो बिन्द्वन्तोऽप्यूर्जसंयुतः।
ततः कालाग्निकूर्माय नमोऽन्तः प्रणवादिकः ॥ 32 ॥
टिप्पनी 32
अनलद्वयमध्यस्थ इति। प्राण इत्यनुषज्यते। ओं र्ह्रूं कालाग्निकूर्माय नमः।
विश्वास-प्रस्तुतिः
मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः।
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् ॥ 33 ॥
मूलम्
मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः।
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् ॥ 33 ॥
विश्वास-प्रस्तुतिः
प्रणवान्ते समुद्धृत्य ह्यनन्ताय नमस्ततः।
अष्टाक्षरो ह्ययं मन्त्रो नागराजस्य कीर्तितः ॥ 34 ॥
मूलम्
प्रणवान्ते समुद्धृत्य ह्यनन्ताय नमस्ततः।
अष्टाक्षरो ह्ययं मन्त्रो नागराजस्य कीर्तितः ॥ 34 ॥
विश्वास-प्रस्तुतिः
33,34. ओं हां अनन्ताय नमः।
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम्।
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् ॥ 35 ॥
मूलम्
33,34. ओं हां अनन्ताय नमः।
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम्।
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् ॥ 35 ॥
विश्वास-प्रस्तुतिः
वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम्।
विश्वंभराया विज्ञेय आधारः परिकल्प्यते ॥ 36 ॥
मूलम्
वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम्।
विश्वंभराया विज्ञेय आधारः परिकल्प्यते ॥ 36 ॥
विश्वास-प्रस्तुतिः
35,36. ओं क्ष्म्लां वसुधायै नमः।
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह।
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् ॥ 37 ॥
मूलम्
35,36. ओं क्ष्म्लां वसुधायै नमः।
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह।
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् ॥ 37 ॥
टिप्पनी 37
ओं स्वां क्षीरार्णवाय नमः।
विश्वास-प्रस्तुतिः
क्षीरार्णवाय च नमः सोऽयं मन्त्रो नवाक्षरः।
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् ॥ 38 ॥
मूलम्
क्षीरार्णवाय च नमः सोऽयं मन्त्रो नवाक्षरः।
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् ॥ 38 ॥
टिप्पनी 38
ओं पुं आधारपद्माय नमः।
विश्वास-प्रस्तुतिः
आधारपद्माय नमः पद्मस्यायं दशाक्षरः।
इत्थमाधारषट्कस्य मन्त्रषट्कं प्रकीर्तितम् ॥ 39 ॥
मूलम्
आधारपद्माय नमः पद्मस्यायं दशाक्षरः।
इत्थमाधारषट्कस्य मन्त्रषट्कं प्रकीर्तितम् ॥ 39 ॥
विश्वास-प्रस्तुतिः
आधारेशाख्यमन्त्राणां विधिं शृणु पुरंदर।
धर्ताजितोऽमृताधारो विबुधाख्यश्च वासव ॥ 40 ॥
मूलम्
आधारेशाख्यमन्त्राणां विधिं शृणु पुरंदर।
धर्ताजितोऽमृताधारो विबुधाख्यश्च वासव ॥ 40 ॥
विश्वास-प्रस्तुतिः
एतांश्चतुर उद्धृत्य वर्णानेषामथोपरि।
विन्यसेच्चतुरो वर्णान् सत्यादीन् साधकोत्तमः ॥ 41 ॥
मूलम्
एतांश्चतुर उद्धृत्य वर्णानेषामथोपरि।
विन्यसेच्चतुरो वर्णान् सत्यादीन् साधकोत्तमः ॥ 41 ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यैश्वर्यदं दद्याच्चत्वार्येतानि वासव।
बीजानि प्रणवादीनि धर्मादेः षोडशात्मनः ॥ 42 ॥
मूलम्
त्रैलोक्यैश्वर्यदं दद्याच्चत्वार्येतानि वासव।
बीजानि प्रणवादीनि धर्मादेः षोडशात्मनः ॥ 42 ॥
विश्वास-प्रस्तुतिः
धर्मादिकमधर्माद्यमृगाद्यं च कृतादिकम्।
चतुष्टयानि चत्वारि यानि 9सिद्धानि लोकतः ॥ 43 ॥
मूलम्
धर्मादिकमधर्माद्यमृगाद्यं च कृतादिकम्।
चतुष्टयानि चत्वारि यानि 9सिद्धानि लोकतः ॥ 43 ॥
विश्वास-प्रस्तुतिः
चतुश्चतुर्विभागेन संज्ञाः षोडश विन्यसेत्।
बीजोपरि नमस्छान्ते मन्त्राः षोडश ते स्मृताः ॥ 44 ॥
मूलम्
चतुश्चतुर्विभागेन संज्ञाः षोडश विन्यसेत्।
बीजोपरि नमस्छान्ते मन्त्राः षोडश ते स्मृताः ॥ 44 ॥
टिप्पनी 44
अथ धर्मादीनां षोडशानां शंज्ञामन्त्रा उच्यन्ते—चतुरित्यादिना। ओं धृं धर्माय नमः। ओं धॄं ज्ञानाय नमः। इत्यादिक्रमेण ज्ञेयाः।
विश्वास-प्रस्तुतिः
सोदयं सामृतं ह्रस्वं प्रणवोपरि विन्यसेत्।
अव्यक्तपद्माय नमः स मन्त्रोऽव्यक्तपद्मकः ॥ 45 ॥
मूलम्
सोदयं सामृतं ह्रस्वं प्रणवोपरि विन्यसेत्।
अव्यक्तपद्माय नमः स मन्त्रोऽव्यक्तपद्मकः ॥ 45 ॥
टिप्पनी 45
ह्रस्वः बकारः। ओं ब्सुं अव्यक्तपद्ममाय नमः।
विश्वास-प्रस्तुतिः
सूर्येन्द्वग्निपदेब्यस्तु प्रत्येकं मण्डलाय च।
नमोऽन्ते प्रणवश्चादौ ते मन्त्रा मण्डलत्रये ॥ 46 ॥
मूलम्
सूर्येन्द्वग्निपदेब्यस्तु प्रत्येकं मण्डलाय च।
नमोऽन्ते प्रणवश्चादौ ते मन्त्रा मण्डलत्रये ॥ 46 ॥
टिप्पनी 46
ओं सूर्यमण्डलाय नमः। ओं इन्दुमण्डलाय नमः। ओं अग्निमण्डलाय नमः। इति मण्डलत्रयमन्त्राः।
प्रत्यगात्मपरामर्शिशब्दः सोमोऽथ सर्गवान्।
10चिद्भासनाख्यमन्त्रोऽयं त्र्यक्षरः परिकीर्तितः ॥ 47 ॥
टिप्पनी 47
अहं सः। इति चिद्भासनमन्त्रः।
विश्वास-प्रस्तुतिः
इत्यासनाख्यमन्त्राणां कथिता त्वेकविंशतिः।
इत्ययं पीठपूजान्तो मन्त्रग्रामो मयेरितः ॥ 48 ॥
मूलम्
इत्यासनाख्यमन्त्राणां कथिता त्वेकविंशतिः।
इत्ययं पीठपूजान्तो मन्त्रग्रामो मयेरितः ॥ 48 ॥
टिप्पनी 48
एकविंशतिरिति। षोडशाधारेशमन्त्राः। एकः अव्यक्तपद्ममन्त्रः। त्रयो मण्डलमन्त्राः। एकः चिद्भासनमन्त्र इति ज्ञेयम्।
विश्वास-प्रस्तुतिः
रहस्यं परमं गुह्यमिदानीं परमं शृणु।
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ॥ 49 ॥
मूलम्
रहस्यं परमं गुह्यमिदानीं परमं शृणु।
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ॥ 49 ॥
विश्वास-प्रस्तुतिः
गरुडं कालमनलं पिण्डीकृत्याङ्कयेत् ततः।
सव्यापिनादिदेवेन क्षेत्रपालाय वै नमः ॥ 50 ॥
मूलम्
गरुडं कालमनलं पिण्डीकृत्याङ्कयेत् ततः।
सव्यापिनादिदेवेन क्षेत्रपालाय वै नमः ॥ 50 ॥
टिप्पनी 50
ओं क्ष्म्रां क्षेत्रपालाय नमः।
विश्वास-प्रस्तुतिः
प्रणवाद्यो मनुः सोऽयं क्षेत्रेशस्य नवाक्षरः।
अनुतारा श्रियै पश्चान्नमस्त्वादौ च तारकः ॥ 51 ॥
मूलम्
प्रणवाद्यो मनुः सोऽयं क्षेत्रेशस्य नवाक्षरः।
अनुतारा श्रियै पश्चान्नमस्त्वादौ च तारकः ॥ 51 ॥
टिप्पनी 51
ओं श्रीं श्रियै नमः।
विश्वास-प्रस्तुतिः
षडक्षरः श्रियो मन्त्रश्चण्डादीनपराञ्शृणु।
सचञ्चलानलस्तारः केवलस्त्वादितो भवेत् ॥ 52 ॥
मूलम्
षडक्षरः श्रियो मन्त्रश्चण्डादीनपराञ्शृणु।
सचञ्चलानलस्तारः केवलस्त्वादितो भवेत् ॥ 52 ॥
टिप्पनी 52
ओं च्रो चण्डाय नमः।
विश्वास-प्रस्तुतिः
चण्डाय नम इत्येव सप्तवर्णो मनूत्तमः।
सपवित्रानलस्तारः केवलस्त्वादितो भवेत् ॥ 53 ॥
मूलम्
चण्डाय नम इत्येव सप्तवर्णो मनूत्तमः।
सपवित्रानलस्तारः केवलस्त्वादितो भवेत् ॥ 53 ॥
टिप्पनी 53
ओं प्रों प्रचण्जाय नमः।
विश्वास-प्रस्तुतिः
प्रचण्डाय नमो मन्त्रः प्रचण्डोऽयं चतुर्युगः।
सशाश्वतानलस्तारः केवलस्त्वादितो भवेत् ॥ 54 ॥
मूलम्
प्रचण्डाय नमो मन्त्रः प्रचण्डोऽयं चतुर्युगः।
सशाश्वतानलस्तारः केवलस्त्वादितो भवेत् ॥ 54 ॥
टिप्पनी 54
ओं ज्रों जयाय नमः।
विश्वास-प्रस्तुतिः
जयाय नम इत्येवं जयस्य मुनिवर्णकः।
वराहानलसंयुक्तस्तारः शुद्धस्तथादिगः ॥ 55 ॥
मूलम्
जयाय नम इत्येवं जयस्य मुनिवर्णकः।
वराहानलसंयुक्तस्तारः शुद्धस्तथादिगः ॥ 55 ॥
टिप्पनी 55
ओं व्रों विजयाय नमः।
विश्वास-प्रस्तुतिः
विजयाय नमः सोऽयं विजयस्य चतुर्युगः।
गोविन्दः सानलो मायी व्यापिमान् प्रणवान्तगः ॥ 56 ॥
मूलम्
विजयाय नमः सोऽयं विजयस्य चतुर्युगः।
गोविन्दः सानलो मायी व्यापिमान् प्रणवान्तगः ॥ 56 ॥
टिप्पनी 56
ओं ग्रीं गङ्गायै नमः।
विश्वास-प्रस्तुतिः
गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः।
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः ॥ 57 ॥
मूलम्
गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः।
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः ॥ 57 ॥
टिप्पनी 57
ओं य्रीं यमुनायै नमः।
11यमुनायै नमश्चायं 12यामुनेयश्चतुर्युगः।
शंकरः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 58 ॥
टिप्पनी 58
ओं श्रूं शङ्खनिधये नमः।
विश्वास-प्रस्तुतिः
ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः।
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 59 ॥
मूलम्
ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः।
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 59 ॥
टिप्पनी 59
ओं प्रूं पद्मनिधये नमः।
विश्वास-प्रस्तुतिः
ततश्च पद्मनिधये नमः सोऽयं नवाक्षरः।
क्षेत्रेशात् पद्मनिध्यन्तं मन्त्राणां दशकं त्विदम् ॥ 60 ॥
मूलम्
ततश्च पद्मनिधये नमः सोऽयं नवाक्षरः।
क्षेत्रेशात् पद्मनिध्यन्तं मन्त्राणां दशकं त्विदम् ॥ 60 ॥
विश्वास-प्रस्तुतिः
गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ॥ 61 ॥
मूलम्
गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ॥ 61 ॥
विश्वास-प्रस्तुतिः
ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा।
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् ॥ 62 ॥
मूलम्
ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा।
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् ॥ 62 ॥
विश्वास-प्रस्तुतिः
61,62. गणेशादीति। गणेशमारभ्य आदिसिद्धपर्यन्तानां मन्त्रा इत्यर्थः। ओं गूं गणपतये नमः।
नवाक्षरो ह्ययं मन्त्रो गाणपत्यः प्रकीर्तितः।
षोढा संयोज्य गोविन्दं युग्माद्यैर्गोपनादिभिः ॥ 63 ॥
मूलम्
61,62. गणेशादीति। गणेशमारभ्य आदिसिद्धपर्यन्तानां मन्त्रा इत्यर्थः। ओं गूं गणपतये नमः।
नवाक्षरो ह्ययं मन्त्रो गाणपत्यः प्रकीर्तितः।
षोढा संयोज्य गोविन्दं युग्माद्यैर्गोपनादिभिः ॥ 63 ॥
टिप्पनी 63
ओं गां हृदयाय नमः। इत्यादि ज्ञेयम्।
विश्वास-प्रस्तुतिः
अङ्गक्लृप्तिरमुष्य स्यान्नमः स्वाहादिसंयुता13।
आद्यन्तानलसंयुक्तं मायाव्यापिसमन्वितम् ॥ 64 ॥
मूलम्
अङ्गक्लृप्तिरमुष्य स्यान्नमः स्वाहादिसंयुता13।
आद्यन्तानलसंयुक्तं मायाव्यापिसमन्वितम् ॥ 64 ॥
विश्वास-प्रस्तुतिः
गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत्।
रेफशङ्खादिदेवाढ्यं 14सोमं व्यापिसमन्वितम् ॥ 65 ॥
मूलम्
गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत्।
रेफशङ्खादिदेवाढ्यं 14सोमं व्यापिसमन्वितम् ॥ 65 ॥
विश्वास-प्रस्तुतिः
चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन।
वैराजानलशङ्खाढ्चं गोपनं व्यापिसंयुतम् ॥ 66 ॥
मूलम्
चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन।
वैराजानलशङ्खाढ्चं गोपनं व्यापिसंयुतम् ॥ 66 ॥
विश्वास-प्रस्तुतिः
सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम्।
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् ॥ 67 ॥
मूलम्
सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम्।
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् ॥ 67 ॥
विश्वास-प्रस्तुतिः
कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना।
अन्तर्जातियुतां सम्यगङ्गक्लृप्तिं विचक्षणः ॥ 69 ॥
मूलम्
कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना।
अन्तर्जातियुतां सम्यगङ्गक्लृप्तिं विचक्षणः ॥ 69 ॥
टिप्पनी 69
ओं स्य्रां हृदयाय नमः इत्यादयोऽङ्गमन्त्राः। जातिरित्यङ्गमुच्यते।
विश्वास-प्रस्तुतिः
गोपनादिविभिन्नस्य बीजस्याद्यन्तयोर्न्यसेत्।
प्रणवं च नमश्चैव ततो जातिं प्रकल्पयेत् ॥ 70 ॥
मूलम्
गोपनादिविभिन्नस्य बीजस्याद्यन्तयोर्न्यसेत्।
प्रणवं च नमश्चैव ततो जातिं प्रकल्पयेत् ॥ 70 ॥
विश्वास-प्रस्तुतिः
प्रणवत्रितयं व्यापिसंयुतः सोदयश्च गः।
गुरवेऽथ नमः सोऽयं प्रथितो गुरुपूजने ॥ 71 ॥
मूलम्
प्रणवत्रितयं व्यापिसंयुतः सोदयश्च गः।
गुरवेऽथ नमः सोऽयं प्रथितो गुरुपूजने ॥ 71 ॥
विश्वास-प्रस्तुतिः
प्रणवत्रितयस्यान्ते पवित्रो व्यापिसंयुतः।
परमगुरवे नमः प्रथितस्तु गुरोर्गुरुः ॥ 72 ॥
मूलम्
प्रणवत्रितयस्यान्ते पवित्रो व्यापिसंयुतः।
परमगुरवे नमः प्रथितस्तु गुरोर्गुरुः ॥ 72 ॥
विश्वास-प्रस्तुतिः
प्रणवत्रितयस्यान्ते व्याप्यानन्दयुतस्तु पः।
परमेष्ठिनेऽथ च नमो मन्त्रो गुरुगुरोर्गुरुः ॥ 73 ॥
मूलम्
प्रणवत्रितयस्यान्ते व्याप्यानन्दयुतस्तु पः।
परमेष्ठिनेऽथ च नमो मन्त्रो गुरुगुरोर्गुरुः ॥ 73 ॥
विश्वास-प्रस्तुतिः
71-73. ओं ओं ओं गुं गुरवे नमः। ओं ओं ओं पं परमगुरवे नमः ओं ओं ओं पां परमेष्ठिने नमः।
तारपञ्चकमाह्लादं व्योम प्राणोपरि न्यसेत्।
कालानलौ तु तदधः सर्वलोकेश्वरोपरि ॥ 74 ॥
मूलम्
71-73. ओं ओं ओं गुं गुरवे नमः। ओं ओं ओं पं परमगुरवे नमः ओं ओं ओं पां परमेष्ठिने नमः।
तारपञ्चकमाह्लादं व्योम प्राणोपरि न्यसेत्।
कालानलौ तु तदधः सर्वलोकेश्वरोपरि ॥ 74 ॥
विश्वास-प्रस्तुतिः
यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः स्वधा।
पितृभ्योऽथ नमः सोऽयं पितृसंघस्य मन्त्रराट् ॥ 75 ॥
मूलम्
यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः स्वधा।
पितृभ्योऽथ नमः सोऽयं पितृसंघस्य मन्त्रराट् ॥ 75 ॥
विश्वास-प्रस्तुतिः
74,75. ओं ओं ओं ओं ओं ट्ह्म्रूं स्वधा पितृभ्यो नमः।
षट् तारा आदिदेवोऽथ व्योमवान् केवलोऽथ सः।
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः ॥ 76 ॥
मूलम्
74,75. ओं ओं ओं ओं ओं ट्ह्म्रूं स्वधा पितृभ्यो नमः।
षट् तारा आदिदेवोऽथ व्योमवान् केवलोऽथ सः।
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः ॥ 76 ॥
विश्वास-प्रस्तुतिः
मन्त्रोऽयमादिसिद्धानां भगवद्भावितात्मनाम्।
क्षेत्रेशाद्यादिसिद्धान्तान् विघ्ननिर्मथनक्षमान् ॥ 77 ॥
मूलम्
मन्त्रोऽयमादिसिद्धानां भगवद्भावितात्मनाम्।
क्षेत्रेशाद्यादिसिद्धान्तान् विघ्ननिर्मथनक्षमान् ॥ 77 ॥
विश्वास-प्रस्तुतिः
प्राणं धरेशमानन्दं पिण्डीकृत्य क्रमस्थितान्।
मूर्ध्नि व्योमयुतं कृत्वा तत इन्द्राय वै नमः ॥ 79 ॥
मूलम्
प्राणं धरेशमानन्दं पिण्डीकृत्य क्रमस्थितान्।
मूर्ध्नि व्योमयुतं कृत्वा तत इन्द्राय वै नमः ॥ 79 ॥
टिप्पनी 79
ओं ह्लां इन्द्राय नमः।
विश्वास-प्रस्तुतिः
ऐन्द्रोऽयमीरितो मन्त्रः पावकादीन्निबोध मे।
कुर्यात् प्राणानलानदैर्व्यापिनापि च पिण्कम् ॥ 80 ॥
मूलम्
ऐन्द्रोऽयमीरितो मन्त्रः पावकादीन्निबोध मे।
कुर्यात् प्राणानलानदैर्व्यापिनापि च पिण्कम् ॥ 80 ॥
विश्वास-प्रस्तुतिः
प्राणकालादिदेवैश्च व्यापिनापि च पिण्डक्म्।
अग्नये नम इत्येवं यमाय नम इत्यापि ॥ 81 ॥
मूलम्
प्राणकालादिदेवैश्च व्यापिनापि च पिण्डक्म्।
अग्नये नम इत्येवं यमाय नम इत्यापि ॥ 81 ॥
विश्वास-प्रस्तुतिः
80,81. ओं ह्रां अग्नये नमः। ओं ह्नां यमाय नमः।
नरः स भगवान् व्यापी पिण्डो निर्ऋतये नमः।
यातुधानेशमन्त्रोऽयं जलेशस्यावधाराय ॥ 82 ॥
मूलम्
80,81. ओं ह्रां अग्नये नमः। ओं ह्नां यमाय नमः।
नरः स भगवान् व्यापी पिण्डो निर्ऋतये नमः।
यातुधानेशमन्त्रोऽयं जलेशस्यावधाराय ॥ 82 ॥
टिप्पनी 82
ओं न्लृं निर्ऋतये नमः।
विश्वास-प्रस्तुतिः
प्राणं वरुणमानन्दं व्यापिनं पिण्डयेद् बुधः।
वरुणाय नमः पश्चाद्वारुणोऽयं मनूत्तमः ॥ 83 ॥
मूलम्
प्राणं वरुणमानन्दं व्यापिनं पिण्डयेद् बुधः।
वरुणाय नमः पश्चाद्वारुणोऽयं मनूत्तमः ॥ 83 ॥
टिप्पनी 83
ओं ह्वां वरुणाय नमः।
विश्वास-प्रस्तुतिः
प्राणं सूक्ष्मं तथानन्दं व्यापिनं पिण्डयेद् बुधः।
वायवे नम इत्येवं वायवीयो मनूत्तम् ॥ 84 ॥
मूलम्
प्राणं सूक्ष्मं तथानन्दं व्यापिनं पिण्डयेद् बुधः।
वायवे नम इत्येवं वायवीयो मनूत्तम् ॥ 84 ॥
टिप्पनी 84
आं ह्यां वायवे नमः।
विश्वास-प्रस्तुतिः
घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत्।
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः ॥ 85 ॥
मूलम्
घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत्।
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः ॥ 85 ॥
टिप्पनी 85
ओं घ्वां सोमाय नमः।
विश्वास-प्रस्तुतिः
सूर्यमूर्जं तथा व्योम चक्रिणं पिण्डयेत् क्रमात्।
ईशानाय नमः पश्चादीशानस्य मनूत्तमः ॥ 86 ॥
मूलम्
सूर्यमूर्जं तथा व्योम चक्रिणं पिण्डयेत् क्रमात्।
ईशानाय नमः पश्चादीशानस्य मनूत्तमः ॥ 86 ॥
टिप्पनी 86
ओं ह्चूं ईशानाय नमः।
विश्वास-प्रस्तुतिः
प्राणं वैकुण्ठमानन्दं व्यापिना पिण्डयेत् क्रमात्।
अनन्ताय नमः पश्चान्नागराजमनुस्त्वयम् ॥ 87 ॥
मूलम्
प्राणं वैकुण्ठमानन्दं व्यापिना पिण्डयेत् क्रमात्।
अनन्ताय नमः पश्चान्नागराजमनुस्त्वयम् ॥ 87 ॥
टिप्पनी 87
ओं ह्णां अनन्ताय नमः।
विश्वास-प्रस्तुतिः
प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात्।
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः ॥ 88 ॥
मूलम्
प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात्।
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः ॥ 88 ॥
टिप्पनी 88
ओं ह्रवां ब्रह्मणे नमः।
विश्वास-प्रस्तुतिः
सर्वेषां प्रणवः पूर्वमायुधानामथो शृणु।
अनलं जन्महन्तारं प्रधानमनलोर्जकौ ॥ 89 ॥
मूलम्
सर्वेषां प्रणवः पूर्वमायुधानामथो शृणु।
अनलं जन्महन्तारं प्रधानमनलोर्जकौ ॥ 89 ॥
टिप्पनी 89
ओं र्ज्म्रूः कुलिशाय नमः।
विश्वास-प्रस्तुतिः
सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट्।
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् ॥ 90 ॥
मूलम्
सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट्।
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् ॥ 90 ॥
टिप्पनी 90
ओं ज्म्रीः शक्तये नमः।
विश्वास-प्रस्तुतिः
तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम्।
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् ॥ 91 ॥
मूलम्
तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम्।
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् ॥ 91 ॥
टिप्पनी 91
ओं ड्मूः दण्डाय नमः।
विश्वास-प्रस्तुतिः
पिण्डीकृत्य 15ततः संज्ञा नमो दण्डमनुस्त्वयम्।
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् ॥ 92 ॥
मूलम्
पिण्डीकृत्य 15ततः संज्ञा नमो दण्डमनुस्त्वयम्।
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् ॥ 92 ॥
टिप्पनी 92
ओं ट्म्रूः खड्गाय नमः।
विश्वास-प्रस्तुतिः
पिण्डीकृत्य 16ततः संज्ञा नमः खड्गमनुस्त्वयम्।
चन्द्री शान्तादिदेवौ च सृष्टिकृत् पिणिडता इमे ॥ 93 ॥
मूलम्
पिण्डीकृत्य 16ततः संज्ञा नमः खड्गमनुस्त्वयम्।
चन्द्री शान्तादिदेवौ च सृष्टिकृत् पिणिडता इमे ॥ 93 ॥
टिप्पनी 93
ओं ट्शाः पाशाय नमः।
विश्वास-प्रस्तुतिः
पाशाय नम इत्येवं पाशमन्त्रोऽयमद्भुतः।
अजितो वरुणानन्दौ सृष्टिकृत् पिण्डिता इमे ॥ 94 ॥
मूलम्
पाशाय नम इत्येवं पाशमन्त्रोऽयमद्भुतः।
अजितो वरुणानन्दौ सृष्टिकृत् पिण्डिता इमे ॥ 94 ॥
टिप्पनी 94
ओं ज्वाः ध्वजाय नमः।
विश्वास-प्रस्तुतिः
ध्वजाय नम इत्येवं ध्वजमन्त्र उदीरितः।
परमात्मानलोद्दामान् पिण्डयेत् सृष्टिकृद्युतान् ॥ 95 ॥
मूलम्
ध्वजाय नम इत्येवं ध्वजमन्त्र उदीरितः।
परमात्मानलोद्दामान् पिण्डयेत् सृष्टिकृद्युतान् ॥ 95 ॥
टिप्पनी 95
ओं ह्रूः मुसलाय नमः।
विश्वास-प्रस्तुतिः
मुसलाय नमः पश्चान्मौसलोऽयं मनूत्तमः।
अनलं जन्महन्तारमुदयं सृष्टिकृद्युतम् ॥ 96 ॥
मूलम्
मुसलाय नमः पश्चान्मौसलोऽयं मनूत्तमः।
अनलं जन्महन्तारमुदयं सृष्टिकृद्युतम् ॥ 96 ॥
टिप्पनी 96
ओं र्जुः शूलाय नमः।
विश्वास-प्रस्तुतिः
पिण्डीकृत्य ततः संज्ञा नमः शूलमनुस्त्वयम्।
करालमनलारूढमोदनं सृष्टिकृद्युतम् ॥ 97 ॥
मूलम्
पिण्डीकृत्य ततः संज्ञा नमः शूलमनुस्त्वयम्।
करालमनलारूढमोदनं सृष्टिकृद्युतम् ॥ 97 ॥
टिप्पनी 97
ओं क्रोः सीराय नमः।
पिण्डीकृत्य ततः संज्ञा नमः सीरमनुस्त्वयम्।
[^22]वरुणं च नरं चैव गोपनं सृष्टिकृद्युतम् ॥ 98 ॥
टिप्पनी 98
ओं व्नाः पद्माय नमः।
17पिण्डीकृत्य ततः संज्ञा नमः पद्ममनुस्त्वयम्।
सर्वेषां प्रणवः पूर्वो विष्वक्सेनमनुं शृणु ॥ 99 ॥
विश्वास-प्रस्तुतिः
अनलप्राणलोकेशान् व्यापिना पिण्डयेत् क्रमात्।
वरुणं भूधरं चैव व्यापिना पिण्डयेत् क्रमात् ॥ 100 ॥
मूलम्
अनलप्राणलोकेशान् व्यापिना पिण्डयेत् क्रमात्।
वरुणं भूधरं चैव व्यापिना पिण्डयेत् क्रमात् ॥ 100 ॥
टिप्पनी 100
ओं र्हूं र्वौ ज्ञानदाय नमः।
विश्वास-प्रस्तुतिः
पिण्डोऽयं ज्ञानदः पश्चाद्विष्वक्सेनस्य मन्त्रराट्।
प्रणवादिस्त्वयं मन्त्रः सर्वार्थकृदुदीरितः ॥ 101 ॥
मूलम्
पिण्डोऽयं ज्ञानदः पश्चाद्विष्वक्सेनस्य मन्त्रराट्।
प्रणवादिस्त्वयं मन्त्रः सर्वार्थकृदुदीरितः ॥ 101 ॥
विश्वास-प्रस्तुतिः
ऊर्जहीनं तु यत् पूर्वं तेनानन्दादियोगिना।
अङ्गक्लृप्तिरमुष्य स्याज्जातिमुद्रासमन्विता ॥ 102 ॥
मूलम्
ऊर्जहीनं तु यत् पूर्वं तेनानन्दादियोगिना।
अङ्गक्लृप्तिरमुष्य स्याज्जातिमुद्रासमन्विता ॥ 102 ॥
टिप्पनी 102
ओं र्ह्रां हृदयाय नमः इत्यादि।
विश्वास-प्रस्तुतिः
सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात्।
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् ॥ 103 ॥
मूलम्
सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात्।
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् ॥ 103 ॥
टिप्पनी 103
ओं स्वीं सुरभ्यै नमः।
विश्वास-प्रस्तुतिः
सुरभ्याः कथितः सर्वभोगसंपूरणार्थकः।
प्रणवद्वितयस्यान्ते तारिकाद्वयमुद्धरेत् ॥ 104 ॥
मूलम्
सुरभ्याः कथितः सर्वभोगसंपूरणार्थकः।
प्रणवद्वितयस्यान्ते तारिकाद्वयमुद्धरेत् ॥ 104 ॥
विश्वास-प्रस्तुतिः
ततः परमधामा चावस्थिते मदनुग्रहा।
अभियोगोद्यते चेह तथैवावतरेति च ॥ 105 ॥
मूलम्
ततः परमधामा चावस्थिते मदनुग्रहा।
अभियोगोद्यते चेह तथैवावतरेति च ॥ 105 ॥
विश्वास-प्रस्तुतिः
इहाभिमतशब्दं च सिद्धिदे इति च त्रयम्।
ततो मन्त्रशरीरे च तारस्तारा नमो नमः ॥ 106 ॥
मूलम्
इहाभिमतशब्दं च सिद्धिदे इति च त्रयम्।
ततो मन्त्रशरीरे च तारस्तारा नमो नमः ॥ 106 ॥
विश्वास-प्रस्तुतिः
104-106. ओं ओं ह्रीं ह्रीं परमधामावस्थिते मदनुग्रहाभियोगोद्यते इहावतरेहाभिमतसिद्धिदे मन्त्रशरीरे ओं ह्रीं नमो नमः। इत्यावाहनमन्त्रः।
पञ्चचत्वारिंशदर्णो मन्त्र आवाहनार्थकः।
प्रणवस्तारिका प्राणास्त्रयः सव्यापिनस्ततः ॥ 107 ॥
मूलम्
104-106. ओं ओं ह्रीं ह्रीं परमधामावस्थिते मदनुग्रहाभियोगोद्यते इहावतरेहाभिमतसिद्धिदे मन्त्रशरीरे ओं ह्रीं नमो नमः। इत्यावाहनमन्त्रः।
पञ्चचत्वारिंशदर्णो मन्त्र आवाहनार्थकः।
प्रणवस्तारिका प्राणास्त्रयः सव्यापिनस्ततः ॥ 107 ॥
विश्वास-प्रस्तुतिः
तिस्रश्च तारिकाः पश्चादिदं शब्दं त्रिरुच्चरेत्।
गृहाण वह्निजाया च भोगदानमनुस्त्वयम् ॥ 108 ॥
मूलम्
तिस्रश्च तारिकाः पश्चादिदं शब्दं त्रिरुच्चरेत्।
गृहाण वह्निजाया च भोगदानमनुस्त्वयम् ॥ 108 ॥
विश्वास-प्रस्तुतिः
107,108. ओं ह्नीं हं हं हं ह्नीं ह्नीं ह्नीं इदमिदमिदमर्घ्यं गृहाण स्वाहा इत्यादि।
ओंकारमुद्धरेत् पूर्वं विष्णुं व्योमान्वितं ततः।
तारिकामुद्धरेत् पश्चाद्भूयो विष्णुं तथाविधम् ॥ 109 ॥
मूलम्
107,108. ओं ह्नीं हं हं हं ह्नीं ह्नीं ह्नीं इदमिदमिदमर्घ्यं गृहाण स्वाहा इत्यादि।
ओंकारमुद्धरेत् पूर्वं विष्णुं व्योमान्वितं ततः।
तारिकामुद्धरेत् पश्चाद्भूयो विष्णुं तथाविधम् ॥ 109 ॥
विश्वास-प्रस्तुतिः
ततो व्योमान्वितं प्राणं सोमनामसमन्वितम्।
परे च परमेशे च प्रसीद प्रणवं ततः ॥ 110 ॥
मूलम्
ततो व्योमान्वितं प्राणं सोमनामसमन्वितम्।
परे च परमेशे च प्रसीद प्रणवं ततः ॥ 110 ॥
विश्वास-प्रस्तुतिः
109,110. ओं ईं ह्रीं ईं हंसपरे परमेशे प्रसीद ओं ह्नीं नमः। इति प्रसादनमन्त्रः।
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम्।
प्रणवस्तारिका चैव ततो भगवतीति च ॥ 111 ॥
मूलम्
109,110. ओं ईं ह्रीं ईं हंसपरे परमेशे प्रसीद ओं ह्नीं नमः। इति प्रसादनमन्त्रः।
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम्।
प्रणवस्तारिका चैव ततो भगवतीति च ॥ 111 ॥
विश्वास-प्रस्तुतिः
मन्त्रमूर्तेऽथ स्वपदं समासादय तद्द्वयम्।
क्षमस्वेति द्विरुच्चार्य तारस्तारा नमो नमः ॥ 112 ॥
मूलम्
मन्त्रमूर्तेऽथ स्वपदं समासादय तद्द्वयम्।
क्षमस्वेति द्विरुच्चार्य तारस्तारा नमो नमः ॥ 112 ॥
विश्वास-प्रस्तुतिः
111,112. ओं ह्रीं भगवति मन्त्रमूर्ते स्वपदं समासादय समासादय क्षमस्व क्षमस्व ओं ह्री नमो नमः। इति विसर्जनमन्त्रः।
वैसर्जनमनुः सोऽयमित्येते मन्त्रनायकाः।
कथिताः सुरशार्दूल सर्वपापमलापहाः ॥ 113 ॥
मूलम्
111,112. ओं ह्रीं भगवति मन्त्रमूर्ते स्वपदं समासादय समासादय क्षमस्व क्षमस्व ओं ह्री नमो नमः। इति विसर्जनमन्त्रः।
वैसर्जनमनुः सोऽयमित्येते मन्त्रनायकाः।
कथिताः सुरशार्दूल सर्वपापमलापहाः ॥ 113 ॥
विश्वास-प्रस्तुतिः
अभक्तानां च ये नैव प्रदेयाः क्रूरकर्मणाम्।
नास्तिकानामसाधूनां धूर्तानां वञ्चनाजुषाम् ॥ 114 ॥
मूलम्
अभक्तानां च ये नैव प्रदेयाः क्रूरकर्मणाम्।
नास्तिकानामसाधूनां धूर्तानां वञ्चनाजुषाम् ॥ 114 ॥
भक्तानामास्तिकानां च श्रद्धासंयमसेविनाम्।
18मदीयक्रमसक्तानां संस्कृतानां विशेषतः ॥ 115 ॥
विश्वास-प्रस्तुतिः
तत्त्वतश्चोपसन्नानां दृढश्रद्धावलम्बिनाम्।
वैष्णवानामिदं वाच्यमवाच्यमितरेषु तु19 ॥ 116 ॥
मूलम्
तत्त्वतश्चोपसन्नानां दृढश्रद्धावलम्बिनाम्।
वैष्णवानामिदं वाच्यमवाच्यमितरेषु तु19 ॥ 116 ॥
विश्वास-प्रस्तुतिः
अन्यथा वक्ति यो मोहाल्लोभात् कामादथापि वा।
अज्ञानाद्बालभावाद्वा20 स याति नरकान् बहून्21 ॥ 117 ॥
मूलम्
अन्यथा वक्ति यो मोहाल्लोभात् कामादथापि वा।
अज्ञानाद्बालभावाद्वा20 स याति नरकान् बहून्21 ॥ 117 ॥
विश्वास-प्रस्तुतिः
तस्मादालक्ष्य वै सर्वं गुणजातं यथोदितम्।
प्रब्रूयादुपसन्नाय धर्मेण न्यायतस्तथा ॥ 118 ॥
मूलम्
तस्मादालक्ष्य वै सर्वं गुणजातं यथोदितम्।
प्रब्रूयादुपसन्नाय धर्मेण न्यायतस्तथा ॥ 118 ॥
विश्वास-प्रस्तुतिः
प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति।
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् ॥ 119 ॥
मूलम्
प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति।
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् ॥ 119 ॥
टिप्पनी 119
अत्र “अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति॥” (2.111) इति मनुवचनमवधेयम्।
विश्वास-प्रस्तुतिः
पृथिवीं रत्नसंपूर्णां दद्याद्यद्यपि वासव।
नैव देयं ह्यभक्ताय नापरीक्षितशीलिने ॥ 120 ॥
मूलम्
पृथिवीं रत्नसंपूर्णां दद्याद्यद्यपि वासव।
नैव देयं ह्यभक्ताय नापरीक्षितशीलिने ॥ 120 ॥
विश्वास-प्रस्तुतिः
इति ते भवतो भक्तिर्मयि शक्र महीयसी।
तत्त्वतश्चोपसन्नस्य मयेह प्रीयमाणया ॥ 121 ॥
मूलम्
इति ते भवतो भक्तिर्मयि शक्र महीयसी।
तत्त्वतश्चोपसन्नस्य मयेह प्रीयमाणया ॥ 121 ॥
विश्वास-प्रस्तुतिः
अङ्गोपाङ्गादिमन्त्राणां मन्त्रकोशः प्रकाशितः।
मुद्राकोशमिदानीं त्वं गदन्त्या मे निशामय ॥ 122 ॥
मूलम्
अङ्गोपाङ्गादिमन्त्राणां मन्त्रकोशः प्रकाशितः।
मुद्राकोशमिदानीं त्वं गदन्त्या मे निशामय ॥ 122 ॥
इति 22श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अङ्गोपाङ्गादिमन्त्रप्रकाशो नाम त्रयस्रिंशोऽध्यायः
इति त्रयस्रिंशोऽध्यायः