०२८

विश्वास-प्रस्तुतिः

अष्टाविंशोऽध्यायः - 28
शक्रः—
नमस्ते कमलावासे नमस्रय्यन्तवासिनि।
त्वत्प्रसादेन विधिवच्छ्रतो मन्त्रः समाधिना ॥ 1 ॥

मूलम्

अष्टाविंशोऽध्यायः - 28
शक्रः—
नमस्ते कमलावासे नमस्रय्यन्तवासिनि।
त्वत्प्रसादेन विधिवच्छ्रतो मन्त्रः समाधिना ॥ 1 ॥

विश्वास-प्रस्तुतिः

प्रतिपत्तिश्च सकला स्वरूपं च यथास्थितम्।
आहोरात्रिकमाचारमिदानीं वक्तुमर्हसि ॥ 2 ॥

मूलम्

प्रतिपत्तिश्च सकला स्वरूपं च यथास्थितम्।
आहोरात्रिकमाचारमिदानीं वक्तुमर्हसि ॥ 2 ॥

विश्वास-प्रस्तुतिः

श्रीः—
एको नारायणः श्रीमाननादिः पुष्करेक्षणः।
ज्ञानैश्वर्यमहाशक्तिवीर्यतेजोमहोदधिः ॥ 3 ॥

मूलम्

श्रीः—
एको नारायणः श्रीमाननादिः पुष्करेक्षणः।
ज्ञानैश्वर्यमहाशक्तिवीर्यतेजोमहोदधिः ॥ 3 ॥

विश्वास-प्रस्तुतिः

आत्मा स सर्वभूतानां हंसो नारायणो 1वशी।
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी ॥ 4 ॥

मूलम्

आत्मा स सर्वभूतानां हंसो नारायणो 1वशी।
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी ॥ 4 ॥

विश्वास-प्रस्तुतिः

साहं सृष्ट्यादिकान् भावान् विदधाना पुनः पुनः।
आराधिता सती सर्वांस्तारयामि भवार्णवात् ॥ 5 ॥

मूलम्

साहं सृष्ट्यादिकान् भावान् विदधाना पुनः पुनः।
आराधिता सती सर्वांस्तारयामि भवार्णवात् ॥ 5 ॥

विश्वास-प्रस्तुतिः

ददामि विविधान् भोगान् धर्मेण परितोषिता।
सद्धर्मपरसंस्थाना2 मम सत्त्वादिका तनुः ॥ 6 ॥

मूलम्

ददामि विविधान् भोगान् धर्मेण परितोषिता।
सद्धर्मपरसंस्थाना2 मम सत्त्वादिका तनुः ॥ 6 ॥

टिप्पनी 6

विविधानिति। अपवर्गप्रदाप्यानुषङ्गिकानैहिकानामुत्रिकांश्च भोगान् ददामीत्यर्थः। सद्धर्मपरेषु संस्थानं यस्या इति बहुव्रीहिः।

विश्वास-प्रस्तुतिः

आचाररूपो धर्मोऽसावाचारस्तस्य 3लक्षणम्।
तमाचारं प्रवक्ष्यामि यः सद्भिरनुपाल्यते ॥ 7 ॥

मूलम्

आचाररूपो धर्मोऽसावाचारस्तस्य 3लक्षणम्।
तमाचारं प्रवक्ष्यामि यः सद्भिरनुपाल्यते ॥ 7 ॥

विश्वास-प्रस्तुतिः

हित्वा योगमयीं निद्रामुत्थायापररात्रतः।
प्रपद्येत हृषीकेशं शरण्यं श्रीपतिं हरिम् ॥ 8 ॥

मूलम्

हित्वा योगमयीं निद्रामुत्थायापररात्रतः।
प्रपद्येत हृषीकेशं शरण्यं श्रीपतिं हरिम् ॥ 8 ॥

टिप्पनी 8

योगमयीमिति। अभिगमनादिषु धर्मेषु योगाख्यः पञ्चमो धर्मः पूर्वदिनरात्रिमारभ्य परदिनब्राह्नमुहूर्तावधिककालानुष्ठेयः।

विश्वास-प्रस्तुतिः

प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर।
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा 4त्वयि ॥ 9 ॥

मूलम्

प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर।
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा 4त्वयि ॥ 9 ॥

विश्वास-प्रस्तुतिः

आचम्य प्रयतो भूत्वा स्मृत्वास्त्रं ज्वलनाकृति।
तत् प्रविश्य विनिष्क्रान्तः पूतो भूत्वास्त्रतेजसा ॥ 10 ॥

मूलम्

आचम्य प्रयतो भूत्वा स्मृत्वास्त्रं ज्वलनाकृति।
तत् प्रविश्य विनिष्क्रान्तः पूतो भूत्वास्त्रतेजसा ॥ 10 ॥

विश्वास-प्रस्तुतिः

प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम्।
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् ॥ 11 ॥

मूलम्

प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम्।
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् ॥ 11 ॥

विश्वास-प्रस्तुतिः

मया सर्वेषु भूतेषु यथाशक्ति यथामति।
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ॥ 12 ॥

मूलम्

मया सर्वेषु भूतेषु यथाशक्ति यथामति।
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ॥ 12 ॥

विश्वास-प्रस्तुतिः

उपायाः क्रियमाणास्ते नैव स्युस्तारका मम।
अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिंचनः ॥ 13 ॥

मूलम्

उपायाः क्रियमाणास्ते नैव स्युस्तारका मम।
अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिंचनः ॥ 13 ॥

विश्वास-प्रस्तुतिः

लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।
रक्षकः 5सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥ 14 ॥

मूलम्

लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।
रक्षकः 5सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥ 14 ॥

टिप्पनी 14

महाविश्वासोऽत्र विवक्षितः। सर्वसिद्धान्ते; सर्वेषु दिव्यशास्त्रेषु। वेदान्ते; उपनिषत्सु।

विश्वास-प्रस्तुतिः

यन्मेऽस्ति दुस्त्यजं किंचित् पुत्रदारक्रियादिकम्।
6समस्तमात्मना न्यस्तं श्रीपते तव पादयोः ॥ 15 ॥

मूलम्

यन्मेऽस्ति दुस्त्यजं किंचित् पुत्रदारक्रियादिकम्।
6समस्तमात्मना न्यस्तं श्रीपते तव पादयोः ॥ 15 ॥

टिप्पनी 15

आत्मात्मीयनिक्षेपमाह–यन्मेऽस्तीत्यादिना। आत्मना; आत्मना सहेत्यर्थः।

विश्वास-प्रस्तुतिः

शरणं भव देवेश नाथ लक्ष्मीपते मम।
सकृदेवं प्रपन्नस्य कृत्यं नैवान्यदिष्यते ॥ 16 ॥

मूलम्

शरणं भव देवेश नाथ लक्ष्मीपते मम।
सकृदेवं प्रपन्नस्य कृत्यं नैवान्यदिष्यते ॥ 16 ॥

टिप्पनी 16

गोप्तृत्ववरणमाह—शरणमित्यादिना।

विश्वास-प्रस्तुतिः

उपायापायमुक्तस्य वर्तमानस्य मध्यतः।
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ॥ 17 ॥

मूलम्

उपायापायमुक्तस्य वर्तमानस्य मध्यतः।
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ॥ 17 ॥

टिप्पनी 17

मध्यतो वर्तमानस्य नैवान्यत् कृत्यमिति पूर्वेणान्वयः। बुद्धिदौर्बल्यादिति। स्वाधिकारमनालोच्य दुष्करे कर्मणि प्रवृत्तिर्हि बुद्धिदौर्बल्यप्रयुक्तेति भावः। उपायान्तरमत्र भक्तियोगः। अनेन भक्तियोगस्य निन्दा क्रियत इति वा मुमुक्षोर्भक्तियोगः स्वरूपविरुद्ध इति वा न मन्तव्यम्। “नरस्य बुद्धिदौर्बल्यादिन्दुबिम्बग्रहे स्पृहा” इत्युक्ते वचनमिदमिन्दुबिम्बं निन्दतीति न कश्चिदपि प्रेक्षावान् ब्रूयात्। किंच “भक्त्या परमया वापि प्रपत्त्या वा महामते” इति भक्तेर्वैकल्पिकसाधनत्वोक्तिर्विरुध्येत। अशक्तस्य मुमुक्षोः स्वरूपविरुद्ध इति चेत्, नात्र कस्यापि विप्रतिपत्तिः।

विश्वास-प्रस्तुतिः

अतः परं सदाचारं प्रोच्यमानं निबोध मे।
आशंसानः समुत्तिष्ठेत् सर्वभूतसुखोदयम् ॥ 18 ॥

मूलम्

अतः परं सदाचारं प्रोच्यमानं निबोध मे।
आशंसानः समुत्तिष्ठेत् सर्वभूतसुखोदयम् ॥ 18 ॥

विश्वास-प्रस्तुतिः

भवन्तु सर्वभूतानि सात्त्विके विमले पथि।
भजन्तां श्रीपतिं शश्वद्विशन्तु परमं पदम् ॥ 19 ॥

मूलम्

भवन्तु सर्वभूतानि सात्त्विके विमले पथि।
भजन्तां श्रीपतिं शश्वद्विशन्तु परमं पदम् ॥ 19 ॥

विश्वास-प्रस्तुतिः

इत्याशास्य प्रियं सम्यग्भूतेभ्यो मनसा गिरा।
शरीरशोधनं कृत्वा धर्मशास्त्रविधानतः7 ॥ 20 ॥

मूलम्

इत्याशास्य प्रियं सम्यग्भूतेभ्यो मनसा गिरा।
शरीरशोधनं कृत्वा धर्मशास्त्रविधानतः7 ॥ 20 ॥

विश्वास-प्रस्तुतिः

शौचं च विधिवत् कृत्वा भक्षयेद्दन्तधावनम्।
अथाचम्य विदानेन पवित्रैः शास्त्रचोदितैः8 ॥ 21 ॥

मूलम्

शौचं च विधिवत् कृत्वा भक्षयेद्दन्तधावनम्।
अथाचम्य विदानेन पवित्रैः शास्त्रचोदितैः8 ॥ 21 ॥

विश्वास-प्रस्तुतिः

प्लावयित्वाभ्युपासीत संध्यां त्रैलोक्यपावनीम्।
मन्मयी त्रिविधा शक्तिः सूर्यसोमाग्निरूपिणी ॥ 22 ॥

मूलम्

प्लावयित्वाभ्युपासीत संध्यां त्रैलोक्यपावनीम्।
मन्मयी त्रिविधा शक्तिः सूर्यसोमाग्निरूपिणी ॥ 22 ॥

विश्वास-प्रस्तुतिः

शुद्धये सर्वभूतानां संध्या देवी प्रवर्तते।
उपस्थाय विवस्वन्तमन्तःस्थं पुरुषोत्तमम्9 ॥ 23 ॥

मूलम्

शुद्धये सर्वभूतानां संध्या देवी प्रवर्तते।
उपस्थाय विवस्वन्तमन्तःस्थं पुरुषोत्तमम्9 ॥ 23 ॥

टिप्पनी 23

विवस्वन्तं विशिष्टदीप्तिमन्तमिति पुरुषोत्तमविशेषणम्। अन्तःस्थम्; सूर्यमण्डलान्तर्वर्तिनम्। “अर्कमण्डलमध्यस्थं सूर्यकोटिसमप्रभम्” इत्यादिध्यानमत्राभिप्रेतम्।

विश्वास-प्रस्तुतिः

कुर्यादग्निविधिं सम्यगुपादानमथाचरेत्10
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः ॥ 24 ॥

मूलम्

कुर्यादग्निविधिं सम्यगुपादानमथाचरेत्10
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः ॥ 24 ॥

टिप्पनी 24

उपादानं नाम भगवदाराधनोपयुक्तद्रव्यार्जनम्। तच्च निःस्वस्य पञ्चयज्ञपञ्चकालपरायणभागवतोत्तमादयाचितोपनततण्डुलादिस्वीकाररूपम्। आढ्यस्य तु तदुपयुक्तफलपुष्पतुलस्यादिसंग्रहरूपम्।

विश्वास-प्रस्तुतिः

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ 25 ॥

मूलम्

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ 25 ॥

विश्वास-प्रस्तुतिः

स्नानं कृत्वा विधानेन त्रिविधं शास्त्रचोदितम्।
भूतशुद्धिं विधायाथ यागमान्तरमाचरेत् ॥ 26 ॥

मूलम्

स्नानं कृत्वा विधानेन त्रिविधं शास्त्रचोदितम्।
भूतशुद्धिं विधायाथ यागमान्तरमाचरेत् ॥ 26 ॥

विश्वास-प्रस्तुतिः

स्वयमुत्पादितैः 11स्फीतैर्लब्धैः 12शिष्यादितस्तथा।
भोगैर्यजेत मां विष्णुमुभौ वा शास्त्रपूर्वकम् ॥ 27 ॥

मूलम्

स्वयमुत्पादितैः 11स्फीतैर्लब्धैः 12शिष्यादितस्तथा।
भोगैर्यजेत मां विष्णुमुभौ वा शास्त्रपूर्वकम् ॥ 27 ॥

विश्वास-प्रस्तुतिः

अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः।
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः ॥ 28 ॥

मूलम्

अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः।
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः ॥ 28 ॥

टिप्पनी 28

अष्टाङ्गयजनं यथा जयाख्ये—अन्तर्यागः, भोगयागः, मध्वादियागः, अन्नयागः, संप्रदानम्, वह्निसंतर्पणम्, पितृयागः, अनुयागश्चेति (22 अ. 75-80)।

विश्वास-प्रस्तुतिः

दिव्यशास्त्राण्यधीयीत निगमांश्चैव वैदिकान्।
सर्वाननुचरेत् सम्यक् सिद्धान्तानात्मसिद्धये ॥ 29 ॥

मूलम्

दिव्यशास्त्राण्यधीयीत निगमांश्चैव वैदिकान्।
सर्वाननुचरेत् सम्यक् सिद्धान्तानात्मसिद्धये ॥ 29 ॥

टिप्पनी 29

सिद्धान्तानिति। मन्त्रागमादिसिद्धान्तभेदानित्यर्थः।

विश्वास-प्रस्तुतिः

अलोलुपेन चित्तेन रागद्वेषविवर्जितः।
न निन्देन्मनसा वाचा शास्त्राण्युच्चावचान्यपि ॥ 30 ॥

मूलम्

अलोलुपेन चित्तेन रागद्वेषविवर्जितः।
न निन्देन्मनसा वाचा शास्त्राण्युच्चावचान्यपि ॥ 30 ॥

विश्वास-प्रस्तुतिः

तावन्मात्रार्थमादद्याद यावता ह्यर्थ आत्मनः।
भूतानां श्रेयसे सर्वे सर्वशास्त्राणि तन्वते ॥ 31 ॥

मूलम्

तावन्मात्रार्थमादद्याद यावता ह्यर्थ आत्मनः।
भूतानां श्रेयसे सर्वे सर्वशास्त्राणि तन्वते ॥ 31 ॥

विश्वास-प्रस्तुतिः

तां तामवस्थां संप्राप्य तानि श्रेयो वितन्वते।
आदौ मध्ये च सर्वेषां शास्त्राणामन्तिमे तथा ॥ 32 ॥

मूलम्

तां तामवस्थां संप्राप्य तानि श्रेयो वितन्वते।
आदौ मध्ये च सर्वेषां शास्त्राणामन्तिमे तथा ॥ 32 ॥

13श्रीमान्नारायणः प्रोक्तो विधयैव तया तया।
अहं नारायणस्थापि सर्वज्ञा सर्वदर्शिनी ॥ 33 ॥

टिप्पनी 33

सर्वशास्त्राणां भूतहितत्वं परतत्वप्रकाशनेन तदाराधनप्रतिपादनेन चेत्यभिसंधायाह—श्रीमानिति।

विश्वास-प्रस्तुतिः

निदानज्ञा भिषक्कल्पा तत्तद्गुर्वादिरूपिणी।
प्रवर्तयामि शास्त्राणि तानि तानि तथा तथा ॥ 34 ॥

मूलम्

निदानज्ञा भिषक्कल्पा तत्तद्गुर्वादिरूपिणी।
प्रवर्तयामि शास्त्राणि तानि तानि तथा तथा ॥ 34 ॥

विश्वास-प्रस्तुतिः

अधिकारानुरूपेण प्रमाणानि तथा तथा।
अत्यन्तहेयं न क्वापि शास्त्रं किंचन विद्यते ॥ 35 ॥

मूलम्

अधिकारानुरूपेण प्रमाणानि तथा तथा।
अत्यन्तहेयं न क्वापि शास्त्रं किंचन विद्यते ॥ 35 ॥

विश्वास-प्रस्तुतिः

सर्वत्र सुलभं श्रेयः स्वल्पं वा यदि वा बहु।
ततः कार्यो न विद्वेषो यावदर्थमुपाश्रयेत् ॥ 36 ॥

मूलम्

सर्वत्र सुलभं श्रेयः स्वल्पं वा यदि वा बहु।
ततः कार्यो न विद्वेषो यावदर्थमुपाश्रयेत् ॥ 36 ॥

विश्वास-प्रस्तुतिः

समयं न विशेत्तत्र नैव दीक्षां कदाचन।
ततः संध्यामुपासीत पश्चिमां सार्धभास्कराम् ॥ 37 ॥

मूलम्

समयं न विशेत्तत्र नैव दीक्षां कदाचन।
ततः संध्यामुपासीत पश्चिमां सार्धभास्कराम् ॥ 37 ॥

विश्वास-प्रस्तुतिः

विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः।
सुविविक्ते शुचौ देशे निःशलाके मनोरमे ॥ 38 ॥

मूलम्

विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः।
सुविविक्ते शुचौ देशे निःशलाके मनोरमे ॥ 38 ॥

विश्वास-प्रस्तुतिः

मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे।
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः ॥ 39 ॥

मूलम्

मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे।
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः ॥ 39 ॥

विश्वास-प्रस्तुतिः

आसनं चक्रमास्थाय पद्मं स्वस्तिकमेव वा।
यत्र वा रमते बुद्धिर्नाडीमार्गान् निपीडयन्14 ॥ 40 ॥

मूलम्

आसनं चक्रमास्थाय पद्मं स्वस्तिकमेव वा।
यत्र वा रमते बुद्धिर्नाडीमार्गान् निपीडयन्14 ॥ 40 ॥

विश्वास-प्रस्तुतिः

विजित्य पवनग्रामं प्रत्याहारजितेन्द्रियः।
धारणासु श्रमं कृत्वा मां ध्यायेत् सुसमाहितः ॥ 41 ॥

मूलम्

विजित्य पवनग्रामं प्रत्याहारजितेन्द्रियः।
धारणासु श्रमं कृत्वा मां ध्यायेत् सुसमाहितः ॥ 41 ॥

विश्वास-प्रस्तुतिः

अनौपम्यामनिर्देश्यामविकल्पां निरञ्जनाम्।
सर्वत्र सुलभां लक्ष्मीं सर्वप्रत्ययतां15 गताम् ॥ 42 ॥

मूलम्

अनौपम्यामनिर्देश्यामविकल्पां निरञ्जनाम्।
सर्वत्र सुलभां लक्ष्मीं सर्वप्रत्ययतां15 गताम् ॥ 42 ॥

विश्वास-प्रस्तुतिः

साकारामथवा योगी वराभयकरां पराम्।
पद्मगर्भोपमां पद्मां पद्महस्तां सुलक्षणाम् ॥ 43 ॥

मूलम्

साकारामथवा योगी वराभयकरां पराम्।
पद्मगर्भोपमां पद्मां पद्महस्तां सुलक्षणाम् ॥ 43 ॥

विश्वास-प्रस्तुतिः

यद्वा नारायणाङ्कस्थां सामरस्यमुपागताम्।
चिदानन्दमयीं देवीं तादृशं च श्रियः पतिम् ॥ 44 ॥

मूलम्

यद्वा नारायणाङ्कस्थां सामरस्यमुपागताम्।
चिदानन्दमयीं देवीं तादृशं च श्रियः पतिम् ॥ 44 ॥

विश्वास-प्रस्तुतिः

बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर।
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते ॥ 45 ॥

मूलम्

बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर।
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते ॥ 45 ॥

विश्वास-प्रस्तुतिः

सम्यङ्‌ निध्यानमुत्पाद्य समाधिं समुपाश्रयेत्।
ध्याता ध्यानं तथा ध्येयं त्रयं यत्र विलीयते ॥ 46 ॥

मूलम्

सम्यङ्‌ निध्यानमुत्पाद्य समाधिं समुपाश्रयेत्।
ध्याता ध्यानं तथा ध्येयं त्रयं यत्र विलीयते ॥ 46 ॥

टिप्पनी 46

योगस्य परा काष्ठोच्यते—ध्यातेत्यादिना। यत्रेति। यस्यां समाधिदशायामित्यर्थः।

विश्वास-प्रस्तुतिः

एकैवाहं तदा भासे पूर्णाहंता सनातनी।
16ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ ॥ 47 ॥

मूलम्

एकैवाहं तदा भासे पूर्णाहंता सनातनी।
16ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ ॥ 47 ॥

टिप्पनी 47

ऐकध्यमेकभावं योगिनि संप्राप्ते सति नान्यत् किंचित् प्रकाशते। किंतु अहमेव भास इत्युत्तरेणान्वयः।

विश्वास-प्रस्तुतिः

नान्यत् प्रकाशते किंचिदहमेव तदा परा।
योगाच्छ्रान्तो जपं कुर्यात्तच्छ्रान्तो योगमाचरेत् ॥ 48 ॥

मूलम्

नान्यत् प्रकाशते किंचिदहमेव तदा परा।
योगाच्छ्रान्तो जपं कुर्यात्तच्छ्रान्तो योगमाचरेत् ॥ 48 ॥

विश्वास-प्रस्तुतिः

तस्य क्षिप्रं प्रसीदामि जपयोगाभियोगिनः।
नीत्वैवं प्रथमं यामं जपयोगादिना सुधीः ॥ 49 ॥

मूलम्

तस्य क्षिप्रं प्रसीदामि जपयोगाभियोगिनः।
नीत्वैवं प्रथमं यामं जपयोगादिना सुधीः ॥ 49 ॥

टिप्पनी 49

योगनिद्रां निर्वक्ति—नित्वैवमिति।

विश्वास-प्रस्तुतिः

योगस्थ एव तद्धीरस्ततो यामद्वयं स्वपेत्।
उत्थायापररात्रे तु पूर्वोक्तमनुसंचरेत् ॥ 50 ॥

मूलम्

योगस्थ एव तद्धीरस्ततो यामद्वयं स्वपेत्।
उत्थायापररात्रे तु पूर्वोक्तमनुसंचरेत् ॥ 50 ॥

टिप्पनी 50

योगो नाम परमात्मन्यात्मनिक्षेपपुरःसरं परमात्मगुणगणानुसंधानम्। तत्कुर्वाण एव स्वापमनुभवेदित्यर्थः।

विश्वास-प्रस्तुतिः

इति व्यामिश्रकृत्यं तत् प्रोक्तं ते बलसूदन।
अच्छिद्रान् पञ्चकालांस्तु भगवत्कर्मणा नयेत् ॥ 51 ॥

मूलम्

इति व्यामिश्रकृत्यं तत् प्रोक्तं ते बलसूदन।
अच्छिद्रान् पञ्चकालांस्तु भगवत्कर्मणा नयेत् ॥ 51 ॥

टिप्पनी 51

व्यामिश्रेति। बहुविधकर्मकलापसहितं भगवदाराधनमित्यर्थः। अच्छिद्रानिति। “यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया॥” (ग. पु. पू. 222-22) इत्युक्तच्छिद्ररहितानित्यर्थः।

विश्वास-प्रस्तुतिः

दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः।
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन ॥ 52 ॥

मूलम्

दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः।
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन ॥ 52 ॥

विश्वास-प्रस्तुतिः

उभावेतौ मतौ भक्तौ विशतो मां तनुक्षये।
चक्रपद्मधरो नित्यं भवेल्लक्ष्मीपरायणः ॥ 53 ॥

मूलम्

उभावेतौ मतौ भक्तौ विशतो मां तनुक्षये।
चक्रपद्मधरो नित्यं भवेल्लक्ष्मीपरायणः ॥ 53 ॥

विश्वास-प्रस्तुतिः

स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत्।
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः ॥ 54 ॥

मूलम्

स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत्।
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः ॥ 54 ॥

विश्वास-प्रस्तुतिः

सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत्।
अग्नीषोमविभागज्ञः क्रियाभूतिविभागवित् ॥ 55 ॥

मूलम्

सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत्।
अग्नीषोमविभागज्ञः क्रियाभूतिविभागवित् ॥ 55 ॥

स्थूलसूक्ष्मपरत्वानां वेदि


  1. हरिः C. ↩︎ ↩︎

  2. परमस्तस्याः D.; परमस्थाना I. ↩︎ ↩︎

  3. रक्षणम् C. ↩︎ ↩︎

  4. भुवि B. ↩︎ ↩︎

  5. सर्वभूतानां B. G. ↩︎ ↩︎

  6. समन्तात् A. B. C. G. ↩︎ ↩︎

  7. विशारदः F. ↩︎ ↩︎

  8. बोधितैः B. D. ↩︎ ↩︎

  9. अन्तःस्थ B. I. ↩︎ ↩︎

  10. दानं समाचरेत् B. D. ↩︎ ↩︎

  11. क्रीतैः A.; अन्यैः B. C. ↩︎ ↩︎

  12. शिष्यादिना तथा B. F. ↩︎ ↩︎

  13. श्रीमन्नारायणः A. B. C. G. ↩︎

  14. अपीडयन् I. ↩︎ ↩︎

  15. प्रत्यक्षतां B. D. ↩︎ ↩︎

  16. ऐकार्थ्यं A. B. C. ↩︎ ↩︎