विश्वास-प्रस्तुतिः
पञ्चविंशोऽध्यायः - 25
श्रीः1—
इत्थं ते कथितः शक्र तारकस्यैष विस्तरः।
संसारतारिकाया मे तारिकायाः शृणु क्रमम् ॥ 1 ॥
मूलम्
पञ्चविंशोऽध्यायः - 25
श्रीः1—
इत्थं ते कथितः शक्र तारकस्यैष विस्तरः।
संसारतारिकाया मे तारिकायाः शृणु क्रमम् ॥ 1 ॥
विश्वास-प्रस्तुतिः
वर्णानां 2विधिसिद्ध्यर्थं संज्ञाः पूर्वं निशामय।
श्रुतासु विधिवद्यासु विधिर्मान्त्रः3 प्रवर्तते ॥ 2 ॥
मूलम्
वर्णानां 2विधिसिद्ध्यर्थं संज्ञाः पूर्वं निशामय।
श्रुतासु विधिवद्यासु विधिर्मान्त्रः3 प्रवर्तते ॥ 2 ॥
विश्वास-प्रस्तुतिः
अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः।
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः ॥ 3 ॥
मूलम्
अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः।
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः ॥ 3 ॥
विश्वास-प्रस्तुतिः
रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः।
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर ॥ 4 ॥
मूलम्
रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः।
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर ॥ 4 ॥
विश्वास-प्रस्तुतिः
उकारो भुवनाख्यश्च उद्दाम उदयस्तथा।
ऊकार ऊर्जो लोकेशः प्रज्ञाधाराख्य एव च ॥ 5 ॥
मूलम्
उकारो भुवनाख्यश्च उद्दाम उदयस्तथा।
ऊकार ऊर्जो लोकेशः प्रज्ञाधाराख्य एव च ॥ 5 ॥
विश्वास-प्रस्तुतिः
सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः।
ॠकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम् ॥ 6 ॥
मूलम्
सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः।
ॠकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम् ॥ 6 ॥
विश्वास-प्रस्तुतिः
लिङ्गात्मा भगवान् प्रोक्तो लृकारस्तारकः स्मृतः।
लृकारो दीर्घघोणश्च4 देवदत्तस्तथा5 विराट् ॥ 7 ॥
मूलम्
लिङ्गात्मा भगवान् प्रोक्तो लृकारस्तारकः स्मृतः।
लृकारो दीर्घघोणश्च4 देवदत्तस्तथा5 विराट् ॥ 7 ॥
विश्वास-प्रस्तुतिः
त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः।
ऐश्वर्यं योगधाता6 च ऐ स ऐरावणः स्मृतः ॥ 8 ॥
मूलम्
त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः।
ऐश्वर्यं योगधाता6 च ऐ स ऐरावणः स्मृतः ॥ 8 ॥
विश्वास-प्रस्तुतिः
ओकार ओतदेहश्च7 ओदनश्चैव विक्रमी।
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः ॥ 9 ॥
मूलम्
ओकार ओतदेहश्च7 ओदनश्चैव विक्रमी।
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः ॥ 9 ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोंऽकार एव च।
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः ॥ 10 ॥
मूलम्
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोंऽकार एव च।
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः ॥ 10 ॥
8कमलश्च करालश्च ककारः प्रकृतिः परा।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥ 11 ॥
9गदध्वंसी गकारस्तु गोविन्दश्च गदाधरः।
घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा ॥ 12 ॥
विश्वास-प्रस्तुतिः
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः।
चकारश्चञ्चलश्चक्री10 चन्द्रांशुः स तु कथ्यते ॥ 13 ॥
मूलम्
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः।
चकारश्चञ्चलश्चक्री10 चन्द्रांशुः स तु कथ्यते ॥ 13 ॥
विश्वास-प्रस्तुतिः
छन्दःपतिश्छलध्वंसी11 छकारश्छन्द एव च।
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः ॥ 14 ॥
मूलम्
छन्दःपतिश्छलध्वंसी11 छकारश्छन्द एव च।
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः ॥ 14 ॥
विश्वास-प्रस्तुतिः
झकारो झषसंज्ञश्च सामगः सामपाठकः।
ईश्वरश्चोत्तमाख्यश्च ञकारस्तत्त्वधारकः ॥ 15 ॥
मूलम्
झकारो झषसंज्ञश्च सामगः सामपाठकः।
ईश्वरश्चोत्तमाख्यश्च ञकारस्तत्त्वधारकः ॥ 15 ॥
विश्वास-प्रस्तुतिः
चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा।
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते ॥ 16 ॥
मूलम्
चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा।
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते ॥ 16 ॥
विश्वास-प्रस्तुतिः
दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः ॥ 17 ॥
मूलम्
दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः ॥ 17 ॥
विश्वास-प्रस्तुतिः
णकारोऽभयदः शास्ता वैकुण्ठ इति12 कीर्तितः।
13तकारस्ताललक्ष्मा च वैराजः स्रघ्धरः स्मृतः ॥ 18 ॥
14धन्वी भुवनपालश्च थकारः सर्वरोधकः।
दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः ॥ 19 ॥
विश्वास-प्रस्तुतिः
धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 20 ॥
मूलम्
धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 20 ॥
विश्वास-प्रस्तुतिः
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः15 ॥ 21 ॥
मूलम्
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः15 ॥ 21 ॥
विश्वास-प्रस्तुतिः
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
16भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 22 ॥
मूलम्
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
16भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 22 ॥
विश्वास-प्रस्तुतिः
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 23 ॥
मूलम्
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 23 ॥
विश्वास-प्रस्तुतिः
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ 24 ॥
मूलम्
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ 24 ॥
विश्वास-प्रस्तुतिः
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः ॥ 25 ॥
मूलम्
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः ॥ 25 ॥
17नृसिंहश्चाग्निरूपश्च षकारो भास्करस्तथा।
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः ॥ 26 ॥
18सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्तथा19 ॥ 27 ॥
विश्वास-प्रस्तुतिः
अशेषसंज्ञा वर्णानामित्येताः कीर्तिता मया।
अनुलोमविलोमेन वर्ण्या वर्णस्य वै पुनः ॥ 28 ॥
मूलम्
अशेषसंज्ञा वर्णानामित्येताः कीर्तिता मया।
अनुलोमविलोमेन वर्ण्या वर्णस्य वै पुनः ॥ 28 ॥
टिप्पनी 28
संज्ञायामनुलोमेन संख्यायां विलोमेन चेत्यर्थः। “अङ्कानां वामतो गतिः” इति प्रसिद्धम्।
विश्वास-प्रस्तुतिः
संज्ञा संख्या20 च या शक्र सामान्या सा महामते।
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः ॥ 29 ॥
मूलम्
संज्ञा संख्या20 च या शक्र सामान्या सा महामते।
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः ॥ 29 ॥
विश्वास-प्रस्तुतिः
कारणं सर्वमन्त्राणां लक्ष्मीशक्त्युपबृंहिताः।
स्तुता संपूजिता ध्याता 21वर्णाः संज्ञाभिरादरात् ॥ 30 ॥
मूलम्
कारणं सर्वमन्त्राणां लक्ष्मीशक्त्युपबृंहिताः।
स्तुता संपूजिता ध्याता 21वर्णाः संज्ञाभिरादरात् ॥ 30 ॥
विश्वास-प्रस्तुतिः
प्रयच्छन्ति परामृद्धिं विज्ञानं भावयन्त्यपि।
परस्पराङ्गभावं च मन्त्रोत्पत्तौ व्रजन्त्यमी ॥ 31 ॥
मूलम्
प्रयच्छन्ति परामृद्धिं विज्ञानं भावयन्त्यपि।
परस्पराङ्गभावं च मन्त्रोत्पत्तौ व्रजन्त्यमी ॥ 31 ॥
विश्वास-प्रस्तुतिः
चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम्।
नित्या यद्यपि ता दिव्या मन्त्राणां मूर्तयः पराः ॥ 32 ॥
मूलम्
चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम्।
नित्या यद्यपि ता दिव्या मन्त्राणां मूर्तयः पराः ॥ 32 ॥
विश्वास-प्रस्तुतिः
तथाप्येवंविधैर्वर्णैर्भाविता इति चिन्तना22।
भवन्ति पूर्णसामर्थ्या मन्त्राः शास्त्रनिदर्शनात् ॥ 33 ॥
मूलम्
तथाप्येवंविधैर्वर्णैर्भाविता इति चिन्तना22।
भवन्ति पूर्णसामर्थ्या मन्त्राः शास्त्रनिदर्शनात् ॥ 33 ॥
विश्वास-प्रस्तुतिः
आलम्बनं धियां चैव भवन्त्येवं महामते।
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते ॥ 34 ॥
मूलम्
आलम्बनं धियां चैव भवन्त्येवं महामते।
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते ॥ 34 ॥
विश्वास-प्रस्तुतिः
सौकर्याय तथा मन्त्रे वर्णभागोऽनुचिन्त्यते।
कृत्वैव भावगां व्याप्तिं वर्णानां पूजनं त्रिधा ॥ 35 ॥
मूलम्
सौकर्याय तथा मन्त्रे वर्णभागोऽनुचिन्त्यते।
कृत्वैव भावगां व्याप्तिं वर्णानां पूजनं त्रिधा ॥ 35 ॥
विश्वास-प्रस्तुतिः
भूमौ पद्मे तथा23 देव्यास्तनौ24 मन्त्रान् समुद्धरेत्।
परमात्मानमादाय योजयेत् कालवह्निना ॥ 36 ॥
टिप्पनी 36
तारिकामन्त्रमुद्धरति—परमात्मानमिति। परमात्मा हकारः। कालवह्निः रेफः। माया ईकारः। त्रैलोक्यैश्वर्यदः अनुस्वारः। एषां योगे ह्रीं इति तारिकामन्त्रः।
विश्वास-प्रस्तुतिः
त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत्।
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा ॥ 37 ॥
मूलम्
त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत्।
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा ॥ 37 ॥
विश्वास-प्रस्तुतिः
सत्ता पूर्णा25 चिदानन्दा मम मूर्तिर्निरन्तरा।
इयं सा परमा निष्ठा या सा ब्रह्मविदां ध्रुवा26 ॥ 38 ॥
मूलम्
सत्ता पूर्णा25 चिदानन्दा मम मूर्तिर्निरन्तरा।
इयं सा परमा निष्ठा या सा ब्रह्मविदां ध्रुवा26 ॥ 38 ॥
विश्वास-प्रस्तुतिः
अस्यां निष्ठाय तत्त्वज्ञा विशन्ति ब्रह्म मन्मयम्।
सैषा तत्त्वविदां मुख्यैः शास्त्रे शास्त्रे विचिन्त्यते ॥ 39 ॥
मूलम्
अस्यां निष्ठाय तत्त्वज्ञा विशन्ति ब्रह्म मन्मयम्।
सैषा तत्त्वविदां मुख्यैः शास्त्रे शास्त्रे विचिन्त्यते ॥ 39 ॥
विश्वास-प्रस्तुतिः
ओतं प्रोतममुष्यां वै जगच्छब्दार्थतामयम्।
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी ॥ 40 ॥
मूलम्
ओतं प्रोतममुष्यां वै जगच्छब्दार्थतामयम्।
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी ॥ 40 ॥
विश्वास-प्रस्तुतिः
अनयैव समाधिस्थैः समाधीये समाधिना।
अभिधीयेऽनयैवाहं शैवैः षट्त्रिंशदन्तिमा ॥ 41 ॥
मूलम्
अनयैव समाधिस्थैः समाधीये समाधिना।
अभिधीयेऽनयैवाहं शैवैः षट्त्रिंशदन्तिमा ॥ 41 ॥
विश्वास-प्रस्तुतिः
महाराज्ञी तथैवाहमनयैव त्रयी परा।
ऋग्यजुःसामसंघाते27 चिन्त्ये28 सौरे च मण्डले ॥ 42 ॥
विश्वास-प्रस्तुतिः
तरुणीं रूपसंपन्नां सर्वावयवसुन्दरीम्29।
अनयैव व्यवस्यन्ति लोकायतविचक्षणाः ॥ 43 ॥
मूलम्
तरुणीं रूपसंपन्नां सर्वावयवसुन्दरीम्29।
अनयैव व्यवस्यन्ति लोकायतविचक्षणाः ॥ 43 ॥
विश्वास-प्रस्तुतिः
क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः।
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता30 ॥ 44 ॥
मूलम्
क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः।
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता30 ॥ 44 ॥
विश्वास-प्रस्तुतिः
परमा तारिका शक्तिस्तारिणी तारिकाकृतिः।
लक्ष्मीः पद्मा महालक्ष्मीस्तारा गौरी निरञ्जना ॥ 45 ॥
मूलम्
परमा तारिका शक्तिस्तारिणी तारिकाकृतिः।
लक्ष्मीः पद्मा महालक्ष्मीस्तारा गौरी निरञ्जना ॥ 45 ॥
विश्वास-प्रस्तुतिः
हृल्लेखा परमात्मस्था या शक्तिर्भुवनेश्वरी।
चिच्छक्तिः 31शान्तिरूपा च घोषणी32 घोषसंभवा ॥ 46 ॥
विश्वास-प्रस्तुतिः
कामधेनुर्महाधेनुर्जगद्योनिर्विभावरी।
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 47 ॥
मूलम्
कामधेनुर्महाधेनुर्जगद्योनिर्विभावरी।
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 47 ॥
विश्वास-प्रस्तुतिः
तारिकाया निरुक्तानि वेदे वेदे च पण्डितैः।
अस्या एवापरा मूर्तिर्विज्ञेया त्वनुतारिका ॥ 48 ॥
मूलम्
तारिकाया निरुक्तानि वेदे वेदे च पण्डितैः।
अस्या एवापरा मूर्तिर्विज्ञेया त्वनुतारिका ॥ 48 ॥
विश्वास-प्रस्तुतिः
शान्तं नियोजयेत् स्थाने पूर्वस्य परमात्मनः।
शेषमन्यत्समं33 ह्येषा तनुर्मेऽन्यानुतारिका ॥ 49 ॥
मूलम्
शान्तं नियोजयेत् स्थाने पूर्वस्य परमात्मनः।
शेषमन्यत्समं33 ह्येषा तनुर्मेऽन्यानुतारिका ॥ 49 ॥
टिप्पनी 49
शान्तः शकारः। अन्यत् सममिति। तारिकया समम्। रीं इति योजनीयमित्यर्थः। श्रीं इत्यनुतारिकामन्त्रः।
विश्वास-प्रस्तुतिः
तारिकायामिवास्यां च विज्ञेयं वैभवं महत्।
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर ॥ 50 ॥
मूलम्
तारिकायामिवास्यां च विज्ञेयं वैभवं महत्।
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर ॥ 50 ॥
विश्वास-प्रस्तुतिः
यत्किंचिदेतया साध्यं साधनीयं तदन्यया।
इमे पूर्वापरीभावं प्रजतोऽन्योन्यवाञ्छया॥
मूलम्
यत्किंचिदेतया साध्यं साधनीयं तदन्यया।
इमे पूर्वापरीभावं प्रजतोऽन्योन्यवाञ्छया॥
इति 34श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 35तारानुताराप्रकाशो नाम पञ्चविंशोऽध्यायः
इति पञ्चविंशोऽध्यायः