०२३

त्रयोविंशोऽध्यायः - 23
श्रीः—

विश्वास-प्रस्तुतिः

व्यापकं यत् परं ब्रह्म लक्ष्मीनारायणं महत्।
1अहंता परमा तस्य शक्तिर्नारायणी ह्यहम् ॥ 1 ॥

मूलम्

व्यापकं यत् परं ब्रह्म लक्ष्मीनारायणं महत्।
1अहंता परमा तस्य शक्तिर्नारायणी ह्यहम् ॥ 1 ॥

विश्वास-प्रस्तुतिः

अनुग्रहाय लोकानामहमाचार्यतां गता।
संकर्षणस्वरूपेण शास्त्रं प्रद्योतयाम्यहम् ॥ 2 ॥

मूलम्

अनुग्रहाय लोकानामहमाचार्यतां गता।
संकर्षणस्वरूपेण शास्त्रं प्रद्योतयाम्यहम् ॥ 2 ॥

विश्वास-प्रस्तुतिः

पुनश्च गुरुमूर्तिस्था सम्यग्विज्ञानशालिनी।
शक्तिमय्या स्वया दृष्ट्या करुणामन्त्रपूर्णया2 ॥ 3 ॥

मूलम्

पुनश्च गुरुमूर्तिस्था सम्यग्विज्ञानशालिनी।
शक्तिमय्या स्वया दृष्ट्या करुणामन्त्रपूर्णया2 ॥ 3 ॥

विश्वास-प्रस्तुतिः

3पालयामि गुरुर्भूत्वा शिष्यानात्मोपसर्पिणः।
तस्माज्ज्ञेयः सदा शिष्यैराचार्योऽसौ4 मदात्मकः ॥ 4 ॥

मूलम्

3पालयामि गुरुर्भूत्वा शिष्यानात्मोपसर्पिणः।
तस्माज्ज्ञेयः सदा शिष्यैराचार्योऽसौ4 मदात्मकः ॥ 4 ॥

विश्वास-प्रस्तुतिः

शिष्यं संज्ञापयेन्मन्त्रान् 5यथा तदवधारय।
आदौ शुद्धे समे स्निग्धे देशे भूदोषवर्जिते ॥ 5 ॥

मूलम्

शिष्यं संज्ञापयेन्मन्त्रान् 5यथा तदवधारय।
आदौ शुद्धे समे स्निग्धे देशे भूदोषवर्जिते ॥ 5 ॥

टिप्पनी 5

भूदोषाः केशनखास्थिसंसर्गजाः, ऊषरत्वादयश्च।

विश्वास-प्रस्तुतिः

वर्णानुरूपवर्णाढ्ये गोमयेनोपलेपिते।
धूपिते शल्यनिर्मुक्ते गन्धपुष्पाद्यलंकृते ॥ 6 ॥

मूलम्

वर्णानुरूपवर्णाढ्ये गोमयेनोपलेपिते।
धूपिते शल्यनिर्मुक्ते गन्धपुष्पाद्यलंकृते ॥ 6 ॥

टिप्पनी 6

वर्णानुरूपेत्यादि। ब्राह्नणादिवर्णानुगुणसितादिवर्णयुक्ते इत्यर्थः। तथा चोक्तं परमसंहितायाम्—“ब्राह्नणस्य सिता भूमिः क्षत्रियस्यारुणा भवेत्। पीतवर्णा च वैश्यस्य कृष्णआ शूद्रस्य कीर्तिता॥” (7-5) इति। शल्यानि कण्टकादीनि।

विश्वास-प्रस्तुतिः

पञ्चगव्येन संसिक्ते चन्दनाद्यनुलेपिते6
सुमृन्मयीं च घटिकां केवलैः कुसुमैः शुभैः ॥ 7 ॥

मूलम्

पञ्चगव्येन संसिक्ते चन्दनाद्यनुलेपिते6
सुमृन्मयीं च घटिकां केवलैः कुसुमैः शुभैः ॥ 7 ॥

टिप्पनी 7

केवलैः; विस्रस्तैः, अग्रथितैरित्यर्थः।

विश्वास-प्रस्तुतिः

प्रणवादिनमोऽन्तेन स्वेन मन्त्रेण पूजयेत्।
व्याहृत्या परिजप्याथ 7पूर्वया प्रणवाद्यया ॥ 8 ॥

मूलम्

प्रणवादिनमोऽन्तेन स्वेन मन्त्रेण पूजयेत्।
व्याहृत्या परिजप्याथ 7पूर्वया प्रणवाद्यया ॥ 8 ॥

टिप्पनी 8

पूर्वयेति। व्याहृत्येत्यर्थः।

विश्वास-प्रस्तुतिः

मृदं भूमौ प्रसार्याथ गन्धधूपाधिवासितम्8
चतुरश्रं सुवृत्तं वा द्विहस्तं हस्तमेव वा ॥ 9 ॥

मूलम्

मृदं भूमौ प्रसार्याथ गन्धधूपाधिवासितम्8
चतुरश्रं सुवृत्तं वा द्विहस्तं हस्तमेव वा ॥ 9 ॥

विश्वास-प्रस्तुतिः

सुसमं मातृकापीठं कृत्वा प्रस्तारयेत्तु ताम्।
एकैव भिन्नवर्गा या9 देवी पञ्चदशाक्षरा ॥ 10 ॥

मूलम्

सुसमं मातृकापीठं कृत्वा प्रस्तारयेत्तु ताम्।
एकैव भिन्नवर्गा या9 देवी पञ्चदशाक्षरा ॥ 10 ॥

टिप्पनी 10

भिन्नवर्गा; कवर्गाद्यात्मना भिन्नेत्यर्थः।

विश्वास-प्रस्तुतिः

मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः।
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत् ॥ 11 ।

मूलम्

मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः।
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत् ॥ 11 ।

विश्वास-प्रस्तुतिः

पौरुषे चक्ररूपं तु पाद्मीं लक्ष्मीमनुक्रमेत्।
अग्नीषोममयी 10शक्तिर्विसृष्टाख्या द्विरष्टधा ॥ 12 ॥

मूलम्

पौरुषे चक्ररूपं तु पाद्मीं लक्ष्मीमनुक्रमेत्।
अग्नीषोममयी 10शक्तिर्विसृष्टाख्या द्विरष्टधा ॥ 12 ॥

11स्वराख्यां तां लिखेत्पत्रमरं वा पूर्वदिग्गतम्।
पृथिव्यादिपुमन्ता ये पञ्च वर्गास्तु कादयः ॥ 13 ॥

टिप्पनी 13

पृथिवी ककारः। पुमान् मकारः।

विश्वास-प्रस्तुतिः

अग्न्यादिवायुपर्यन्ते तां लिखेदरपत्रवत्।
अन्तःस्थधारणारूपं यादिवान्तचतुष्टयम् ॥ 14 ॥

मूलम्

अग्न्यादिवायुपर्यन्ते तां लिखेदरपत्रवत्।
अन्तःस्थधारणारूपं यादिवान्तचतुष्टयम् ॥ 14 ॥

विश्वास-प्रस्तुतिः

उदग्गतं लिखेत् पत्रमरं वा पूर्ववद्बुधः।
शाद्यं क्षान्तं तुरीयान्तं यदुक्तं ब्रह्मपञ्चकम् ॥ 15 ॥

मूलम्

उदग्गतं लिखेत् पत्रमरं वा पूर्ववद्बुधः।
शाद्यं क्षान्तं तुरीयान्तं यदुक्तं ब्रह्मपञ्चकम् ॥ 15 ॥

विश्वास-प्रस्तुतिः

तल्लिखेदैशदिक्संस्थमरं पत्रमथापि वा।
शब्दाख्यं यत्परं ब्रह्म ज्योतिर्मयमनामयम् ॥ 16 ॥

मूलम्

तल्लिखेदैशदिक्संस्थमरं पत्रमथापि वा।
शब्दाख्यं यत्परं ब्रह्म ज्योतिर्मयमनामयम् ॥ 16 ॥

विश्वास-प्रस्तुतिः

ध्यायेदालोकरूपेण पर्यन्ते चक्रपद्मयोः।
प्रणवाद्यैर्नमोऽन्तैस्तैरक्षरैस्तत्त्वसंज्ञकैः ॥ 17 ॥

मूलम्

ध्यायेदालोकरूपेण पर्यन्ते चक्रपद्मयोः।
प्रणवाद्यैर्नमोऽन्तैस्तैरक्षरैस्तत्त्वसंज्ञकैः ॥ 17 ॥

12प्रकृतिं त्वर्चयेत्तत्र तत्त्वरूपां तु मां बुधः।
ततस्तत्कर्णिकामध्ये चिन्तयेन्मन्त्रमातृकाम् ॥ 18 ॥

विश्वास-प्रस्तुतिः

अनादिनिधनां देवीमहंतां पुरुषोत्तमीम्13
पाशाङ्‌कुशधरां देवीं पद्मिनीं पद्ममालिनीम् ॥ 19 ॥

मूलम्

अनादिनिधनां देवीमहंतां पुरुषोत्तमीम्13
पाशाङ्‌कुशधरां देवीं पद्मिनीं पद्ममालिनीम् ॥ 19 ॥

टिप्पनी 19

पुरुषोत्तमस्य स्री पुरुषोत्तमी।

विश्वास-प्रस्तुतिः

प्रसन्नां पद्मगर्भाभां सर्वलोकमहेश्वरीम्।
वर्णप्रक्लृप्तावयवां वर्णालंकारभूषिताम् ॥ 20 ॥

मूलम्

प्रसन्नां पद्मगर्भाभां सर्वलोकमहेश्वरीम्।
वर्णप्रक्लृप्तावयवां वर्णालंकारभूषिताम् ॥ 20 ॥

विश्वास-प्रस्तुतिः

शब्दब्रह्म तनुं विद्यात् प्रणवं तु शिरः स्मरेत्।
अ आ इति भ्रुवौविद्यादि ई विद्यात्तु चक्षुषी ॥ 21 ॥

मूलम्

शब्दब्रह्म तनुं विद्यात् प्रणवं तु शिरः स्मरेत्।
अ आ इति भ्रुवौविद्यादि ई विद्यात्तु चक्षुषी ॥ 21 ॥

विश्वास-प्रस्तुतिः

उ ऊ कर्णौ ऋ ॠ नासापुटावन्यौ कपोलकौ।
ए ऐ ओष्ठौ 14च विज्ञेयौ ओ औ दशनपङ्‌क्तिके ॥ 22 ॥

मूलम्

उ ऊ कर्णौ ऋ ॠ नासापुटावन्यौ कपोलकौ।
ए ऐ ओष्ठौ 14च विज्ञेयौ ओ औ दशनपङ्‌क्तिके ॥ 22 ॥

टिप्पनी 22

अन्यौ; लृलॄवर्णावित्यर्थः। अनयोर्नपुंसकत्वान्न नाम्ना निर्देशः।

विश्वास-प्रस्तुतिः

अं जिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।
टतवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेद्बुधः ॥ 23 ॥

मूलम्

अं जिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।
टतवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेद्बुधः ॥ 23 ॥

विश्वास-प्रस्तुतिः

बभौ पश्चात्पुरोभागौ मं नाभिं परिचिन्तयेत्।
प्राणोष्माणौ यरौ विद्याल्लं हारं परिचिन्तयेत् ॥ 24 ॥

मूलम्

बभौ पश्चात्पुरोभागौ मं नाभिं परिचिन्तयेत्।
प्राणोष्माणौ यरौ विद्याल्लं हारं परिचिन्तयेत् ॥ 24 ॥

विश्वास-प्रस्तुतिः

वकारं कटिसूत्रं तु कुण्डले तु शषौ स्मरेत्।
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत् ॥ 25 ॥

मूलम्

वकारं कटिसूत्रं तु कुण्डले तु शषौ स्मरेत्।
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत् ॥ 25 ॥

विश्वास-प्रस्तुतिः

प्रसरन्तीं प्रभां विद्यात् क्षकारं विद्युदुज्ज्वलाम्।
15रङ्गं नासाग्रगं विद्याद्यमाख्यं हृदये स्मरेत् ॥ 26 ॥

मूलम्

प्रसरन्तीं प्रभां विद्यात् क्षकारं विद्युदुज्ज्वलाम्।
15रङ्गं नासाग्रगं विद्याद्यमाख्यं हृदये स्मरेत् ॥ 26 ॥

टिप्पनी 26

रङ्गम्; अनुनासिकम्।

विश्वास-प्रस्तुतिः

जिह्वामूलीयकं जिह्वामूले विद्यादनन्तरम्।
उपध्मानीयकं विद्यादोष्ठयोः क्रमशस्तथा ॥ 27 ॥

मूलम्

जिह्वामूलीयकं जिह्वामूले विद्यादनन्तरम्।
उपध्मानीयकं विद्यादोष्ठयोः क्रमशस्तथा ॥ 27 ॥

विश्वास-प्रस्तुतिः

शुभैर्वर्णमयैः पद्मैरग्नीषोममयैः कृताम्।
बिभ्रतीं वनमालां च कण्ठात्पादावलम्बिनीम् ॥ 28 ॥

मूलम्

शुभैर्वर्णमयैः पद्मैरग्नीषोममयैः कृताम्।
बिभ्रतीं वनमालां च कण्ठात्पादावलम्बिनीम् ॥ 28 ॥

विश्वास-प्रस्तुतिः

अग्नीषोमार्ककोट्याभं स्फुरद्रत्नविभूषितम्।
मकुटं चिन्तयेद्विद्वान् 16हकारं पारमेश्वरम् ॥ 29 ॥

मूलम्

अग्नीषोमार्ककोट्याभं स्फुरद्रत्नविभूषितम्।
मकुटं चिन्तयेद्विद्वान् 16हकारं पारमेश्वरम् ॥ 29 ॥

विश्वास-प्रस्तुतिः

एवं संस्मृत्य तां देवीं मातृकां मन्त्रमातरम्।
पूजयेदर्घ्यपुष्पाद्यैरौं नमो मन्त्रमातृके ॥ 30 ॥

मूलम्

एवं संस्मृत्य तां देवीं मातृकां मन्त्रमातरम्।
पूजयेदर्घ्यपुष्पाद्यैरौं नमो मन्त्रमातृके ॥ 30 ॥

विश्वास-प्रस्तुतिः

इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात्।
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद्भुवि ॥ 31 ॥

मूलम्

इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात्।
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद्भुवि ॥ 31 ॥

विश्वास-प्रस्तुतिः

पद्मस्थे पद्मनिलये पद्मे पद्माक्षवल्लभे।
सर्वतत्त्वकृताधारे मन्त्राणां जननीश्वरि17 ॥ 32 ॥

मूलम्

पद्मस्थे पद्मनिलये पद्मे पद्माक्षवल्लभे।
सर्वतत्त्वकृताधारे मन्त्राणां जननीश्वरि17 ॥ 32 ॥

विश्वास-प्रस्तुतिः

व्याकुरु त्वं परं दिव्यं रूपं लक्ष्मीमयं मम।
प्रार्थ्यैवं प्रयतो मन्त्री स्वयं लक्ष्मीमयो भवेत् ॥ 33 ॥

मूलम्

व्याकुरु त्वं परं दिव्यं रूपं लक्ष्मीमयं मम।
प्रार्थ्यैवं प्रयतो मन्त्री स्वयं लक्ष्मीमयो भवेत् ॥ 33 ॥

विश्वास-प्रस्तुतिः

मातृकाकृतविन्यासः स्वयं सन्मातृकामयः।
उद्धरेदीप्सितं मन्त्रं शिष्यस्योपदिशेत्ततः ॥ 34 ॥

मूलम्

मातृकाकृतविन्यासः स्वयं सन्मातृकामयः।
उद्धरेदीप्सितं मन्त्रं शिष्यस्योपदिशेत्ततः ॥ 34 ॥

टिप्पनी 34

मातृकेत्यादि। अकारादिक्षकारान्तैर्वर्णैः कृतः विन्यासः पद्मचक्रयो निक्षेपः येन सः।

विश्वास-प्रस्तुतिः

बीजपिण्डात्मका मन्त्रा मन्त्रेषु श्रेष्ठतां गताः।
तत्र श्रेष्ठानि बीजानि पिण्डेभ्योऽपि सुरेश्वर ॥ 35 ॥

मूलम्

बीजपिण्डात्मका मन्त्रा मन्त्रेषु श्रेष्ठतां गताः।
तत्र श्रेष्ठानि बीजानि पिण्डेभ्योऽपि सुरेश्वर ॥ 35 ॥

विश्वास-प्रस्तुतिः

बीजेषु रत्नभूतानि 18सप्त बीजानि वासव।
तारकः प्रथमं बीजं द्वितीयं तारिका स्मृता ॥ 36 ॥

मूलम्

बीजेषु रत्नभूतानि 18सप्त बीजानि वासव।
तारकः प्रथमं बीजं द्वितीयं तारिका स्मृता ॥ 36 ॥

टिप्पनी 36

तारादिमन्त्रोद्धारक्रमोऽनन्तराध्याये वक्ष्यते।

विश्वास-प्रस्तुतिः

तयोस्तु तेजसा तुल्यं तृतीयमनुतारिका।
चतुर्थं तु जगद्योनिः परमं बीजमुच्यते ॥ 37 ॥

मूलम्

तयोस्तु तेजसा तुल्यं तृतीयमनुतारिका।
चतुर्थं तु जगद्योनिः परमं बीजमुच्यते ॥ 37 ॥

19प्राद्युम्नं पञ्चमं बीजं षष्ठं सारस्वतं मतम्।
महालक्ष्मीमयं बीजं सप्तमं परिकीर्तितम् ॥ 38 ॥

विश्वास-प्रस्तुतिः

स्थूलसूक्ष्मपरत्वं तु प्रतिस्वं परिकीर्तितमे।
त्वं शक्रावहितो भूत्वा श्रृणु बीजान्यनुक्रमात् ॥ 39 ॥

मूलम्

स्थूलसूक्ष्मपरत्वं तु प्रतिस्वं परिकीर्तितमे।
त्वं शक्रावहितो भूत्वा श्रृणु बीजान्यनुक्रमात् ॥ 39 ॥

इति 20श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 21मातृकाप्रकाशो नाम त्रयोविंशोऽध्यायः

इति त्रयोविंशोऽध्यायः


  1. B. omits this line. ↩︎ ↩︎

  2. पूरया C. ↩︎ ↩︎

  3. पावयामि B. ↩︎ ↩︎

  4. आचार्यः सः D. ↩︎ ↩︎

  5. यथावत् B. D. F. G. ↩︎ ↩︎

  6. चन्दनाद्युपलेपिते B. C. F. I. ↩︎ ↩︎

  7. B. omits this and the next pada. ↩︎ ↩︎

  8. धूपादिवासितम् A.; पुष्पादिवासितम् F. ↩︎ ↩︎

  9. वर्गस्था C.; मार्गा या D. F. ↩︎ ↩︎

  10. विद्या सृष्ट्याख्याता द्विरष्टका I. ↩︎ ↩︎

  11. स्वराख्यातां I. ↩︎

  12. प्रतिस्वमर्चयेत्तत्र I. ↩︎

  13. पुरुषोत्तमाम् A. B. C. D. ↩︎ ↩︎

  14. तु B. C. I. ↩︎ ↩︎

  15. B. D. I. omit 3 lines from here. ↩︎ ↩︎

  16. भकारं A. B. ↩︎ ↩︎

  17. ईश्वरे I. ↩︎ ↩︎

  18. तारकादीनि I. ↩︎ ↩︎

  19. प्रद्युम्नः A. B. C. ↩︎

  20. पञ्चरात्र A.; पाञ्चरात्रे B. ↩︎

  21. लक्ष्मीमातृका C. ↩︎