अष्टादशोऽध्यायः - 18
शक्रः—
विश्वास-प्रस्तुतिः
1नमस्ते पद्मनिलये नमस्ते पद्मसंभवे।
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम् ॥ 1 ॥
मूलम्
1नमस्ते पद्मनिलये नमस्ते पद्मसंभवे।
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम् ॥ 1 ॥
विश्वास-प्रस्तुतिः
ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम् ॥ 2 ॥
मूलम्
ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम् ॥ 2 ॥
विश्वास-प्रस्तुतिः
कुतो मन्त्रसमुत्पत्तिः क्व च मन्त्रः 2प्रलीयते।
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते ॥ 3 ॥
मूलम्
कुतो मन्त्रसमुत्पत्तिः क्व च मन्त्रः 2प्रलीयते।
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते ॥ 3 ॥
विश्वास-प्रस्तुतिः
कियत्यश्च 3विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे ॥ 4 ॥
मूलम्
कियत्यश्च 3विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे ॥ 4 ॥
विश्वास-प्रस्तुतिः
मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे ॥ 5 ॥
मूलम्
मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे ॥ 5 ॥
विश्वास-प्रस्तुतिः
उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा ॥ 6 ॥
मूलम्
उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा ॥ 6 ॥
विश्वास-प्रस्तुतिः
योगः स्वाध्याययोगश्च रक्षायोगस्तथैव च।
4प्रायश्चित्तविधिश्चैव 5श्राद्धकल्पस्तथैव च ॥ 7 ॥
विश्वास-प्रस्तुतिः
दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते6 ॥ 8 ॥
मूलम्
दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते6 ॥ 8 ॥
विश्वास-प्रस्तुतिः
प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे।
तवैष शिरसा पादौ नतोऽस्मि कमलारूणौ ॥ 9 ॥
मूलम्
प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे।
तवैष शिरसा पादौ नतोऽस्मि कमलारूणौ ॥ 9 ॥
विश्वास-प्रस्तुतिः
शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो।
श्रीः7—
प्रशभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर ॥ 10 ॥
मूलम्
शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो।
श्रीः7—
प्रशभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर ॥ 10 ॥
विश्वास-प्रस्तुतिः
वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः 8पूर्णः पुरुषः पुष्करेक्षणः ॥ 11 ॥
मूलम्
वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः 8पूर्णः पुरुषः पुष्करेक्षणः ॥ 11 ॥
विश्वास-प्रस्तुतिः
स्वभावः सर्वभावानामभावानां च वासव।
इदंतयावलीढं यत् सदसज्जगति स्थितम् ॥ 12 ॥
मूलम्
स्वभावः सर्वभावानामभावानां च वासव।
इदंतयावलीढं यत् सदसज्जगति स्थितम् ॥ 12 ॥
टिप्पनी 12
इदंतयेति। इदमिति प्रतीतिविषयतयेत्यर्थः। पराक्त्वेनेति यावत्। युष्मदस्मत्प्रत्ययगोचरत्वं हि क्रमेण पराक्त्वप्रत्यक्त्वयोर्लक्षणमामनन्ति।
विश्वास-प्रस्तुतिः
तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते।
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः ॥ 13 ॥
मूलम्
तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते।
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः ॥ 13 ॥
टिप्पनी 13
विलीनेत्यादि; इदंपदार्थभूताः सर्वेऽपि अचित्पदार्थाः; त एव द्वीपाः चिदम्बुधौ वासुदेवे विलीय तेन सहैकत्वं प्राप्ता इत्यर्थः।
विश्वास-प्रस्तुतिः
निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते।
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी ॥ 14 ॥
मूलम्
निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते।
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी ॥ 14 ॥
विश्वास-प्रस्तुतिः
नित्योदिता सदानन्दा सर्वतः समतां गता।
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता ॥ 15 ॥
मूलम्
नित्योदिता सदानन्दा सर्वतः समतां गता।
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता ॥ 15 ॥
टिप्पनी 15
नित्योदितेति। उदयो द्विविधः—शान्तोदयः नित्योदयश्चेति। अवतारावस्थायामाद्यः। परावस्थायां द्वितीयः।
विश्वास-प्रस्तुतिः
या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता9।
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी ॥ 16 ॥
मूलम्
या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता9।
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी ॥ 16 ॥
विश्वास-प्रस्तुतिः
अवबोधात्मिकाया मे या प्रत्यगवमर्शिता10।
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते ॥ 17 ॥
मूलम्
अवबोधात्मिकाया मे या प्रत्यगवमर्शिता10।
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते ॥ 17 ॥
टिप्पनी 17
प्रत्यगवमर्शिता; अहंप्रत्ययगम्यता।
विश्वास-प्रस्तुतिः
प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता ॥ 18 ॥
मूलम्
प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता ॥ 18 ॥
विश्वास-प्रस्तुतिः
व्यापकं यत्परं ब्रह्म नारायणमनामयम्।
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः ॥ 19 ॥
मूलम्
व्यापकं यत्परं ब्रह्म नारायणमनामयम्।
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः ॥ 19 ॥
विश्वास-प्रस्तुतिः
तस्या मे य उदेति स्म सिसृक्षाक्योऽल्प11 उद्यमः।
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते ॥ 20 ॥
मूलम्
तस्या मे य उदेति स्म सिसृक्षाक्योऽल्प11 उद्यमः।
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते ॥ 20 ॥
विश्वास-प्रस्तुतिः
शब्दोदयपुरस्कारः सर्वत्रार्थोदय स्मृतः।
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा ॥ 21 ॥
मूलम्
शब्दोदयपुरस्कारः सर्वत्रार्थोदय स्मृतः।
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा ॥ 21 ॥
टिप्पनी 21
शब्दस्योदयः प्रथमम्; अनन्तरमर्थस्येति तान्त्रिकसिद्धान्तः। श्रुतावपि “नामरूपे व्याकरवाणि” इति नामव्याकरणं पूर्वं, ततो रूपव्याकरणमुक्तं वेदितव्यम्।
विश्वास-प्रस्तुतिः
बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः ॥ 22 ॥
मूलम्
बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः ॥ 22 ॥
विश्वास-प्रस्तुतिः
स नाद इति विख्यातो वाच्यतामसृणस्तदा।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ॥ 23 ॥
मूलम्
स नाद इति विख्यातो वाच्यतामसृणस्तदा।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ॥ 23 ॥
टिप्पनी 23
एवं च शब्दब्रह्म, परा वाक्, नाद इति पर्यायाः
विश्वास-प्रस्तुतिः
नादात् परो य उन्मोषो द्वितीयः शक्तिसंभवः।
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ॥ 24 ॥
मूलम्
नादात् परो य उन्मोषो द्वितीयः शक्तिसंभवः।
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ॥ 24 ॥
विश्वास-प्रस्तुतिः
पश्यन्ती नाम सावस्था मम दिव्या महोदया।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ॥ 25 ॥
मूलम्
पश्यन्ती नाम सावस्था मम दिव्या महोदया।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ॥ 25 ॥
टिप्पनी 25
बिन्दोरनन्तरं शक्त्युन्मेषस्य मध्यमेति नाम।
विश्वास-प्रस्तुतिः
मध्यमा सा दशा तत्र संस्कारयति संगतिम्।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ 26 ॥
मूलम्
मध्यमा सा दशा तत्र संस्कारयति संगतिम्।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ 26 ॥
विश्वास-प्रस्तुतिः
चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः।
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया ॥ 27 ॥
मूलम्
चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः।
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया ॥ 27 ॥
विश्वास-प्रस्तुतिः
अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी12।
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम् ॥ 28 ॥
मूलम्
अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी12।
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम् ॥ 28 ॥
विश्वास-प्रस्तुतिः
शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ 29 ॥
मूलम्
शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ 29 ॥
विश्वास-प्रस्तुतिः
वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी ॥ 30 ॥
मूलम्
वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी ॥ 30 ॥
विश्वास-प्रस्तुतिः
वाच्यवाचकभेदेन13 पुनः सा द्विपदी स्मृता।
14ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी ॥ 31 ॥
टिप्पनी 31
शषसहा ऊष्माणः। यरलवा अन्तःस्थाः। अचः स्वराः। कादयो मावसानाः स्पर्शाः।
विश्वास-प्रस्तुतिः
अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता।
अघोषरूपेणान्येन युक्ता नवपदी स्मृता ॥ 32 ॥
मूलम्
अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता।
अघोषरूपेणान्येन युक्ता नवपदी स्मृता ॥ 32 ॥
टिप्पनी 32
अष्ट वर्गाः—स्वरवर्गः, कादिपान्तवर्गाः पञ्च, ऊष्मवर्गः, अन्तःस्थवर्गश्चेति। अघोषाश्च—यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गश्चेति।
विश्वास-प्रस्तुतिः
अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः ॥ 33 ॥
मूलम्
अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः ॥ 33 ॥
टिप्पनी 33
प्रकारान्तरेणैकध्यादिकमुच्यते। शब्दब्रह्मरूपेणैकरूपा। ध्वनिवर्णात्मना द्विरूपा।
विश्वास-प्रस्तुतिः
तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः ॥ 34 ॥
मूलम्
तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः ॥ 34 ॥
टिप्पनी 34
तक्षती; तक्षन्ती तनूकुर्वती। सर्वं सलिलं संसरणहेतुं प्राकृततुष्टिम्। सलिलाक्यस्तुष्टिविशेषः सांख्यसमयप्रसिद्धः। अत्र “गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्॥” (ऋ. 1-164-41) इति श्रुतिरनुक्रियते। चतुष्पदी; द्रव्यजातिगुणक्रियाशब्दात्मना चतूरूपा।
विश्वास-प्रस्तुतिः
नामभावद्वयोपेता साहमष्टपदी स्मृता।
अविकल्पविकल्पस्था साहं नवपदी स्मृता ॥ 35 ॥
मूलम्
नामभावद्वयोपेता साहमष्टपदी स्मृता।
अविकल्पविकल्पस्था साहं नवपदी स्मृता ॥ 35 ॥
टिप्पनी 35
तेषामेव शब्दार्थात्मना प्रत्येकं द्वैविध्ये संकलय्याष्टरूपा।
विश्वास-प्रस्तुतिः
व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी।
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा ॥ 36 ॥
मूलम्
व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी।
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा ॥ 36 ॥
टिप्पनी 36
एषा च व्यवस्था प्राकृतलोक एव। अप्राकृतलोके तु अनन्ताक्षररूपा।
विश्वास-प्रस्तुतिः
मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी।
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः ॥ 37 ॥
मूलम्
मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी।
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः ॥ 37 ॥
विश्वास-प्रस्तुतिः
15मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि।
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः ॥ 38 ॥
मूलम्
15मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि।
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः ॥ 38 ॥
टिप्पनी 38
विवर्तन्ते; परिणमन्ति। नात्रान्यपरिभाषितो विवर्तो विवक्षितः, `त्रैगुण्यं परिणामि तत्’ इत्युक्तत्वेन त्रिगुणपरिणामत्वात् शब्दस्य।
विश्वास-प्रस्तुतिः
सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः ॥ 39 ॥
मूलम्
सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः ॥ 39 ॥
विश्वास-प्रस्तुतिः
अध्यायाश्च परिच्छेदाः सर्गा उछ्वासकास्तथा।
पटलाद्या 16अवच्छेदाः 17प्रश्रवाकानुवाककाः ॥ 40 ॥
विश्वास-प्रस्तुतिः
मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् ॥ 41 ॥
मूलम्
मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् ॥ 41 ॥
विश्वास-प्रस्तुतिः
शास्त्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा।
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः ॥ 42 ॥
मूलम्
शास्त्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा।
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः ॥ 42 ॥
विश्वास-प्रस्तुतिः
मन्त्ररूपभिदं शक्र विद्धि मद्रूपवेदिनाम्।
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः ॥ 43 ॥
मूलम्
मन्त्ररूपभिदं शक्र विद्धि मद्रूपवेदिनाम्।
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः ॥ 43 ॥
विश्वास-प्रस्तुतिः
मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनीः।
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात् ॥ 44 ॥
मूलम्
मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनीः।
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात् ॥ 44 ॥
विश्वास-प्रस्तुतिः
स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः ॥ 45 ॥
मूलम्
स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः ॥ 45 ॥
विश्वास-प्रस्तुतिः
सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम्।
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः ॥ 46 ॥
मूलम्
सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम्।
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः ॥ 46 ॥
विश्वास-प्रस्तुतिः
प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः।
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये ॥ 47 ॥
मूलम्
प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः।
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये ॥ 47 ॥
विश्वास-प्रस्तुतिः
प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः।
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम् ॥ 48 ॥
मूलम्
प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः।
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम् ॥ 48 ॥
विश्वास-प्रस्तुतिः
तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः।
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम् ॥ 49 ॥
मूलम्
तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः।
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम् ॥ 49 ॥
विश्वास-प्रस्तुतिः
भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः।
विशन्ति भावमेवैके यान्त्येके भवदेव च ॥ 50 ॥
मूलम्
भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः।
विशन्ति भावमेवैके यान्त्येके भवदेव च ॥ 50 ॥
विश्वास-प्रस्तुतिः
भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया।
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः।
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते ॥ 51 ॥
मूलम्
भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया।
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः।
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते ॥ 51 ॥
इति 18श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 19मन्त्रस्वरूपकथनं नाम अष्टादशोऽध्यायः
इत्यष्टादशोऽध्यायः