०१६

विश्वास-प्रस्तुतिः

षोडशोऽध्यायः - 16
श्रीः—
व्याख्यानं महतः शक्र शृणुष्वावहितो मम।
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः ॥ 1 ॥

मूलम्

षोडशोऽध्यायः - 16
श्रीः—
व्याख्यानं महतः शक्र शृणुष्वावहितो मम।
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः ॥ 1 ॥

टिप्पनी 1

अनेन गुणत्रयस्य साम्यावस्थायां प्रकृतिरिति, वैषम्यावस्थायां महानिति च व्यवहार इत्युक्तं भवति।

विश्वास-प्रस्तुतिः

स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः।
सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि1 ॥ 2 ॥

मूलम्

स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः।
सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि1 ॥ 2 ॥

विश्वास-प्रस्तुतिः

तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु।
बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च ॥ 3 ॥

मूलम्

तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु।
बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च ॥ 3 ॥

टिप्पनी 3

कालस्य तामसत्वमत्रोच्यते। औपनिषदप्रक्रिया कालस्याप्राकृतत्वमेवेति वदन्ति।

विश्वास-प्रस्तुतिः

कालः 2कलनरूपस्य परिणामस्य कारणम्।
महतोऽपि विकुर्वाणादहंकारो व्यजायत3 ॥ 4 ॥

मूलम्

कालः 2कलनरूपस्य परिणामस्य कारणम्।
महतोऽपि विकुर्वाणादहंकारो व्यजायत3 ॥ 4 ॥

टिप्पनी 4

कलनं विपरिणतिः। आम्रादिशलाटोः तत्फलात्मना, युवदेहस्य वलिभवृद्धदेहात्मना च या परिणतिः सेत्यर्थः।

विश्वास-प्रस्तुतिः

स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात्।
तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः ॥ 5 ॥

मूलम्

स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात्।
तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः ॥ 5 ॥

विश्वास-प्रस्तुतिः

जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान्।
कर्मेन्द्रियगणश्चापि 4राजसादुभयात्मकम् ॥ 6 ॥

मूलम्

जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान्।
कर्मेन्द्रियगणश्चापि 4राजसादुभयात्मकम् ॥ 6 ॥

टिप्पनी 6

कर्मेन्द्रियाणां राजसत्वं, मनसः सात्त्विकराजसत्वमिति विभागस्तन्त्रिकैकदेशिनां मतेन। वस्तुतस्तु एकादशापीन्द्रियाणि सात्त्विकानीत्येव बहूनां पाञ्चरात्रिकाणां मतम्। “देवा वैकारिका दश। एकादशं मनस्च” इति विष्णुपुराणे चोक्तम्।

विश्वास-प्रस्तुतिः

उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः।
अत्र प्रकृतिरेकैव मूलभूता सनातनी ॥ 7 ॥

मूलम्

उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः।
अत्र प्रकृतिरेकैव मूलभूता सनातनी ॥ 7 ॥

टिप्पनी 7

तत्त्वपद्धतिः। अचित्तत्त्वपद्धतिरित्यर्थः। इत्थमत्र विभागः—तत्त्वं द्विविधम्, अचित्तत्त्वं चित्तत्त्वं चेति। तत्राचित्तत्त्वं चतुर्विंशतिधा—प्रकृतिमहदहंकारास्त्रयः, तन्मात्राणि पञ्च, महाभूतानि पञ्च, एकादशेन्द्रियाणीति। चित्तत्त्वं द्वेधा—जीव ईश्वरश्चेति। आहत्य षड्‌विंशतिस्तत्त्वानि।

विश्वास-प्रस्तुतिः

महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः।
तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः ॥ 8 ॥

मूलम्

महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः।
तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः ॥ 8 ॥

विश्वास-प्रस्तुतिः

बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च।
विकारा एव विज्ञेया एते षोडश चिन्तकैः ॥ 9 ॥

मूलम्

बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च।
विकारा एव विज्ञेया एते षोडश चिन्तकैः ॥ 9 ॥

विश्वास-प्रस्तुतिः

चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते।
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह ॥ 10 ॥

मूलम्

चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते।
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह ॥ 10 ॥

विश्वास-प्रस्तुतिः

स सर्वः कथितः पूर्वं तव वृत्रनिषूदन।
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता ॥ 11 ॥

मूलम्

स सर्वः कथितः पूर्वं तव वृत्रनिषूदन।
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता ॥ 11 ॥

विश्वास-प्रस्तुतिः

इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप।
व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी ॥ 12 ॥

मूलम्

इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप।
व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी ॥ 12 ॥

टिप्पनी 12

प्रकृत्यवस्थायामव्यक्ता, परिणत्यवस्थायां व्यक्ता। कार्यकारणयोरभेदादेवमुक्तिः।

विश्वास-प्रस्तुतिः

विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा5
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः ॥ 13 ॥

मूलम्

विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा5
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः ॥ 13 ॥

विश्वास-प्रस्तुतिः

अयं स्वरसतः शुद्ध- परिणामविवर्जितः।
कूटस्थश्चिद्धनो 6नित्यो ह्यनन्तोऽप्रतिसंक्रमः ॥ 14 ॥

मूलम्

अयं स्वरसतः शुद्ध- परिणामविवर्जितः।
कूटस्थश्चिद्धनो 6नित्यो ह्यनन्तोऽप्रतिसंक्रमः ॥ 14 ॥

टिप्पनी 14

स्वरसतः स्वभावतः। अनन्तः; संख्यया ज्ञानादिगुणैश्चापरिच्छिन्न इत्यर्थः।

विश्वास-प्रस्तुतिः

इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ7
प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ ॥ 15 ॥

मूलम्

इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ7
प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ ॥ 15 ॥

विश्वास-प्रस्तुतिः

लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि।
साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः ॥ 16 ॥

मूलम्

लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि।
साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः ॥ 16 ॥

विश्वास-प्रस्तुतिः

वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे।
प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी ॥ 17 ॥

मूलम्

वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे।
प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी ॥ 17 ॥

विश्वास-प्रस्तुतिः

अविवेकाप्यशुद्धा च सर्वजीवसमा सदा।
विषयोऽचेतना8 चैव सुखदुःखविमोहिनी ॥ 18 ॥

मूलम्

अविवेकाप्यशुद्धा च सर्वजीवसमा सदा।
विषयोऽचेतना8 चैव सुखदुःखविमोहिनी ॥ 18 ॥

विश्वास-प्रस्तुतिः

मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः।
साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः ॥ 19 ॥

मूलम्

मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः।
साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः ॥ 19 ॥

विश्वास-प्रस्तुतिः

वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु।
या सा सदसदाख्यादिविकल्पविकला9 ध्रुवा ॥ 20 ॥

मूलम्

वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु।
या सा सदसदाख्यादिविकल्पविकला9 ध्रुवा ॥ 20 ॥

टिप्पनी 20

विकल्पविकलेति। विविधपरिणत्यभागिनीत्यर्थः।

विश्वास-प्रस्तुतिः

नित्योदिता सदानन्दा पूर्णषाड्‌गुण्यविग्रहा।
अहं नारायणी शक्तिर्विष्णोः श्रीरपायिनी ॥ 21 ॥

मूलम्

नित्योदिता सदानन्दा पूर्णषाड्‌गुण्यविग्रहा।
अहं नारायणी शक्तिर्विष्णोः श्रीरपायिनी ॥ 21 ॥

विश्वास-प्रस्तुतिः

मत्तः प्रभवतो ह्येतौ मय्येव लयमेष्यतः।
साहमेतावती 10भावैर्विविधैर्विस्तृतिं गता ॥ 22 ॥

मूलम्

मत्तः प्रभवतो ह्येतौ मय्येव लयमेष्यतः।
साहमेतावती 10भावैर्विविधैर्विस्तृतिं गता ॥ 22 ॥

विश्वास-प्रस्तुतिः

नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम्।
एको नारायणो विष्णुर्वासुदेवः सनातनः ॥ 23 ॥

मूलम्

नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम्।
एको नारायणो विष्णुर्वासुदेवः सनातनः ॥ 23 ॥

विश्वास-प्रस्तुतिः

अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम्।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ॥ 24 ॥

मूलम्

अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम्।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ॥ 24 ॥

टिप्पनी 24

श्कतिशक्तिमतोरपृथक्सिद्धसंबन्धात् एकत्वम्। अतो नाद्वितीयत्वविरोध इति भावः।

विश्वास-प्रस्तुतिः

निस्तरङ्गः सदैवासौ जगदेतच्चराचरम्।
इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् ॥ 25 ॥

मूलम्

निस्तरङ्गः सदैवासौ जगदेतच्चराचरम्।
इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् ॥ 25 ॥

टिप्पनी 25

असौ नारायण एव चराचरात्मकजगद्रूपतयावतिष्ठत इति यावत्।

विश्वास-प्रस्तुतिः

या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः।
ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् ॥ 26 ॥

मूलम्

या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः।
ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् ॥ 26 ॥

विश्वास-प्रस्तुतिः

कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम्।
चर्चायामिह संख्यायां 11सिद्धायाममलात्मनि ॥ 27 ॥

मूलम्

कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम्।
चर्चायामिह संख्यायां 11सिद्धायाममलात्मनि ॥ 27 ॥

टिप्पनी 27

चर्चा नाम पुनः पुनः परिशीलनम्।

विश्वास-प्रस्तुतिः

उदेति या समीचीना संख्या सत्तत्त्वगोचरा।
एषा सा परमा संख्या मत्प्रसादसमुद्भवा ॥ 28 ॥

मूलम्

उदेति या समीचीना संख्या सत्तत्त्वगोचरा।
एषा सा परमा संख्या मत्प्रसादसमुद्भवा ॥ 28 ॥

विश्वास-प्रस्तुतिः

सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम्।
एवं हि परिसंख्याय सांख्या 12मद्भावमागताः ॥ 29 ॥

मूलम्

सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम्।
एवं हि परिसंख्याय सांख्या 12मद्भावमागताः ॥ 29 ॥

विश्वास-प्रस्तुतिः

उपायो 13यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः।
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा ॥ 30 ॥

मूलम्

उपायो 13यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः।
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा ॥ 30 ॥

विश्वास-प्रस्तुतिः

यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे।
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता14 ॥ 31 ॥

मूलम्

यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे।
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता14 ॥ 31 ॥

विश्वास-प्रस्तुतिः

साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम्।
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा ॥ 32 ॥

मूलम्

साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम्।
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा ॥ 32 ॥

टिप्पनी 32

अविभागस्थेति। “आत्मेति तूपगच्छन्ति ग्राहयन्ति च” इत्युक्तरीत्या परस्य ब्रह्मणोऽविभागेनोपासनमत्राभिप्रेतम्।

विश्वास-प्रस्तुतिः

संयमो नाम सत्कर्म परमात्मैकगोचरम्।
तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा ॥ 33 ॥

मूलम्

संयमो नाम सत्कर्म परमात्मैकगोचरम्।
तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा ॥ 33 ॥

विश्वास-प्रस्तुतिः

विस्तरेणाभिधास्येते समाधिः संयमस्तथा।
प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा ॥ 34 ॥

मूलम्

विस्तरेणाभिधास्येते समाधिः संयमस्तथा।
प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा ॥ 34 ॥

विश्वास-प्रस्तुतिः

संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात्।
तेन हि प्रीणिता साहं सदाचारनिषेवणात् ॥ 35 ॥

मूलम्

संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात्।
तेन हि प्रीणिता साहं सदाचारनिषेवणात् ॥ 35 ॥

विश्वास-प्रस्तुतिः

ददामि बुद्धियोगं तमन्तःकरणशोधनम्।
सांख्यं नाम द्वितीयो य उपायः कथितस्तव ॥ 36 ॥

मूलम्

ददामि बुद्धियोगं तमन्तःकरणशोधनम्।
सांख्यं नाम द्वितीयो य उपायः कथितस्तव ॥ 36 ॥

विश्वास-प्रस्तुतिः

परोक्षः शास्त्रजन्योऽसौ निर्णयो दृढतां गतः।
प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् ॥ 37 ॥

मूलम्

परोक्षः शास्त्रजन्योऽसौ निर्णयो दृढतां गतः।
प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् ॥ 37 ॥

विश्वास-प्रस्तुतिः

अहं संख्यायमाना हि स्वरूपगुणवैभवैः ।
उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् ॥ 38 ॥

मूलम्

अहं संख्यायमाना हि स्वरूपगुणवैभवैः ।
उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् ॥ 38 ॥

विश्वास-प्रस्तुतिः

तृतीयस्तु समाध्यात्मा 15प्रत्यक्षोऽविप्लवो दृढः।
प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः ॥ 39 ॥

मूलम्

तृतीयस्तु समाध्यात्मा 15प्रत्यक्षोऽविप्लवो दृढः।
प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः ॥ 39 ॥

विश्वास-प्रस्तुतिः

तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः।
भोगैः शुद्धैस्रिधोद्भूतैरत्यन्तप्रीतये मम ॥ 40 ॥

मूलम्

तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः।
भोगैः शुद्धैस्रिधोद्भूतैरत्यन्तप्रीतये मम ॥ 40 ॥

विश्वास-प्रस्तुतिः

अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा।
साक्षादेव समाराध्या देवो वा पुरुषोत्तमः ॥ 41 ॥

मूलम्

अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा।
साक्षादेव समाराध्या देवो वा पुरुषोत्तमः ॥ 41 ॥

विश्वास-प्रस्तुतिः

इति ते कथिताः सम्यगुपायास्त्रय ऊर्जिताः।
शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् ॥ 42 ॥

मूलम्

इति ते कथिताः सम्यगुपायास्त्रय ऊर्जिताः।
शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् ॥ 42 ॥

विश्वास-प्रस्तुतिः

16तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान्।
संसारानलसंतप्तो मामेकां शरणं व्रजेत् ॥ 43 ॥

मूलम्

16तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान्।
संसारानलसंतप्तो मामेकां शरणं व्रजेत् ॥ 43 ॥

विश्वास-प्रस्तुतिः

अहं हि शरणं प्राप्ता नरेणआनन्यचेतसा।
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् ॥ 44 ॥

मूलम्

अहं हि शरणं प्राप्ता नरेणआनन्यचेतसा।
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् ॥ 44 ॥

इति 17श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 18उपायप्रकारविवरणं नाम षोडशोऽध्यायः

इति षोडशोऽध्यायः


  1. उच्यते E. ↩︎ ↩︎

  2. कालन D. ↩︎ ↩︎

  3. अस्य जायते A. B. C. D. ↩︎ ↩︎

  4. राजसात्तूभयाo A. B. ↩︎ ↩︎

  5. अविनश्वरी B. ↩︎ ↩︎

  6. नित्यमन्तःस्थो A. D. F. ↩︎ ↩︎

  7. सत्तात्मानौ व्यवस्थितौ B. ↩︎ ↩︎

  8. अवेदना G. ↩︎ ↩︎

  9. विपुला C. D. ↩︎ ↩︎

  10. भावैर्विषयैः A. B. C. D. ↩︎ ↩︎

  11. F. omits all portions from here up to एवं हि परिसंख्याय in the 29th verse. ↩︎ ↩︎

  12. सद्भाव A. B. C. ↩︎ ↩︎

  13. अयं A. B. ↩︎ ↩︎

  14. वर्जितः A. B. C. D. ↩︎ ↩︎

  15. प्रत्यक्षाविप्लवो A. ↩︎ ↩︎

  16. सर्व C. ↩︎ ↩︎

  17. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे सारे I. ↩︎

  18. वेदान्तार्थप्रकाशो E.; F. omits the title. ↩︎