०१४

चतुर्दशोऽध्यायः - 14
1श्रीः—

विश्वास-प्रस्तुतिः

ज्ञानस्वरूपो भगवान् देशकालाद्यभेदितः2
वासुदेवः परं ब्रह्म गुणशून्यं निरञ्जनम् ॥ 1 ॥

मूलम्

ज्ञानस्वरूपो भगवान् देशकालाद्यभेदितः2
वासुदेवः परं ब्रह्म गुणशून्यं निरञ्जनम् ॥ 1 ॥

विश्वास-प्रस्तुतिः

सुखं सदैकरूपं तु षाड्‌गुण्यमजरामरम्3
तस्याहं परमा शक्तिरहंता शाश्वती ध्रुवा ॥ 2 ॥

मूलम्

सुखं सदैकरूपं तु षाड्‌गुण्यमजरामरम्3
तस्याहं परमा शक्तिरहंता शाश्वती ध्रुवा ॥ 2 ॥

विश्वास-प्रस्तुतिः

व्यापारशक्तिरेषा मे सिसृक्षालक्षणा भवेत्4
5अयुतायुतकोट्योघकोटिकोट्ययुतांशतः6 ॥ 3 ॥

मूलम्

व्यापारशक्तिरेषा मे सिसृक्षालक्षणा भवेत्4
5अयुतायुतकोट्योघकोटिकोट्ययुतांशतः6 ॥ 3 ॥

विश्वास-प्रस्तुतिः

साहं सृजामि स्वाच्छन्द्याद् द्विधा भेदमुपेयुषी।
चेत्यचेतनभावेन चिच्छक्तिश्चेतनोऽनयोः ॥ 4 ॥

मूलम्

साहं सृजामि स्वाच्छन्द्याद् द्विधा भेदमुपेयुषी।
चेत्यचेतनभावेन चिच्छक्तिश्चेतनोऽनयोः ॥ 4 ॥

विश्वास-प्रस्तुतिः

चेत्यचेतनतां प्राप्ता संविदेव मदात्मिका।
संविदेव हि मे रूपं7स्वच्छस्वच्छन्दनिर्भरा ॥ 5 ॥

मूलम्

चेत्यचेतनतां प्राप्ता संविदेव मदात्मिका।
संविदेव हि मे रूपं7स्वच्छस्वच्छन्दनिर्भरा ॥ 5 ॥

विश्वास-प्रस्तुतिः

सा त्विक्षुरसवद्योगात् स्त्यानतां प्रतिपद्यते।
अतो 8निरूप्यमाणं तच्चेत्यं 9चित्त्वमुपेष्यति ॥ 6 ॥

मूलम्

सा त्विक्षुरसवद्योगात् स्त्यानतां प्रतिपद्यते।
अतो 8निरूप्यमाणं तच्चेत्यं 9चित्त्वमुपेष्यति ॥ 6 ॥

विश्वास-प्रस्तुतिः

यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत्।
एवं 10चिता समालीढं चेत्यं चिन्मयतां व्रजेत् ॥ 7 ॥

मूलम्

यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत्।
एवं 10चिता समालीढं चेत्यं चिन्मयतां व्रजेत् ॥ 7 ॥

विश्वास-प्रस्तुतिः

नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम्।
विशिनष्टि 11विकल्पस्तच्चित्रयोपाधिसंपदा ॥ 8 ॥

मूलम्

नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम्।
विशिनष्टि 11विकल्पस्तच्चित्रयोपाधिसंपदा ॥ 8 ॥

विश्वास-प्रस्तुतिः

12विकल्पोऽपि हि मद्रूपं स्वाच्छन्द्यादेव निर्मितम्।
चेत्यं 13विकल्प्यते येन बहिरन्तर्व्यवस्थया ॥ 9 ॥

मूलम्

12विकल्पोऽपि हि मद्रूपं स्वाच्छन्द्यादेव निर्मितम्।
चेत्यं 13विकल्प्यते येन बहिरन्तर्व्यवस्थया ॥ 9 ॥

विश्वास-प्रस्तुतिः

न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम्14
वेद्यवेदकरूपेण भेद्यते मे स्वयंतया ॥ 10 ॥

मूलम्

न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम्14
वेद्यवेदकरूपेण भेद्यते मे स्वयंतया ॥ 10 ॥

विश्वास-प्रस्तुतिः

यद्विकल्पैरनाक्रान्तं15 यच्छब्दैरकदर्थितम्।
यदुपाधिभिरम्लानं16 रूपं तच्चेत्यतां गतम् ॥ 11 ॥

मूलम्

यद्विकल्पैरनाक्रान्तं15 यच्छब्दैरकदर्थितम्।
यदुपाधिभिरम्लानं16 रूपं तच्चेत्यतां गतम् ॥ 11 ॥

विश्वास-प्रस्तुतिः

दूरापास्तविकल्पेन चेतसा 17यत्र भूयते।
मध्यमां वृत्तिमास्थाय चेत्यं संवित्तया तदा ॥ 12 ॥

मूलम्

दूरापास्तविकल्पेन चेतसा 17यत्र भूयते।
मध्यमां वृत्तिमास्थाय चेत्यं संवित्तया तदा ॥ 12 ॥

विश्वास-प्रस्तुतिः

यथा चक्षुस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते18
19तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते ॥ 13 ॥

मूलम्

यथा चक्षुस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते18
19तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते ॥ 13 ॥

विश्वास-प्रस्तुतिः

20यथा वह्निसमाविष्टं काष्ठं तद्रूपमीक्ष्यते।
तथा संवित्समाविष्टं चेत्यं संवित्तयेक्ष्यते ॥ 14 ॥

मूलम्

20यथा वह्निसमाविष्टं काष्ठं तद्रूपमीक्ष्यते।
तथा संवित्समाविष्टं चेत्यं संवित्तयेक्ष्यते ॥ 14 ॥

विश्वास-प्रस्तुतिः

वेद्यं वेदनतां नीत्वा 21यदा वेत्त्रा निरूप्यते।
तदावित्तिमयी साहं प्रत्यक्षा स्फुटभासिनी ॥ 15 ॥

मूलम्

वेद्यं वेदनतां नीत्वा 21यदा वेत्त्रा निरूप्यते।
तदावित्तिमयी साहं प्रत्यक्षा स्फुटभासिनी ॥ 15 ॥

विश्वास-प्रस्तुतिः

अहंतैव हि चित्तत्वं वेद्याद्भिन्नं स्वलक्षणम्।
सा चाहमेव तेनाहं 22सर्वतः शुद्धचिन्मयी ॥ 16 ॥

मूलम्

अहंतैव हि चित्तत्वं वेद्याद्भिन्नं स्वलक्षणम्।
सा चाहमेव तेनाहं 22सर्वतः शुद्धचिन्मयी ॥ 16 ॥

विश्वास-प्रस्तुतिः

संप्लुतेदंपदद्वीपे प्राप्तैकध्ये चिदम्बुधौ।
मज्जतां चैव चेत्यानामस्मि हस्तावलम्बनम् ॥ 17 ॥

मूलम्

संप्लुतेदंपदद्वीपे प्राप्तैकध्ये चिदम्बुधौ।
मज्जतां चैव चेत्यानामस्मि हस्तावलम्बनम् ॥ 17 ॥

विश्वास-प्रस्तुतिः

मद्ध्यानामृतनिष्यन्दक्षालिताशेषवासनाः।
मामेवात्मनि पस्यन्ति चेत्यौघग्रसनीं चितम् ॥ 18 ॥

मूलम्

मद्ध्यानामृतनिष्यन्दक्षालिताशेषवासनाः।
मामेवात्मनि पस्यन्ति चेत्यौघग्रसनीं चितम् ॥ 18 ॥

विश्वास-प्रस्तुतिः

मम 23चित्तैकरूपाया वेद्यवेदकतां जनाः।
अविद्ययैव मन्यन्ते मत्संकल्पितया 24पुरा ॥ 19 ॥

मूलम्

मम 23चित्तैकरूपाया वेद्यवेदकतां जनाः।
अविद्ययैव मन्यन्ते मत्संकल्पितया 24पुरा ॥ 19 ॥

विश्वास-प्रस्तुतिः

न शान्ता नोदिता नापि मद्यमाहं स्वरूपतः।
मद्विवेकजुषामेवं प्रकाशे जागरास्वपि ॥ 20 ॥

मूलम्

न शान्ता नोदिता नापि मद्यमाहं स्वरूपतः।
मद्विवेकजुषामेवं प्रकाशे जागरास्वपि ॥ 20 ॥

विश्वास-प्रस्तुतिः

परित्यक्तविभागेन निस्तरङ्गेण चेतसा।
25ज्ञाये विकल्प्यमाना तु प्रत्यक्षाप्यस्मि विस्मृता ॥ 21 ॥

मूलम्

परित्यक्तविभागेन निस्तरङ्गेण चेतसा।
25ज्ञाये विकल्प्यमाना तु प्रत्यक्षाप्यस्मि विस्मृता ॥ 21 ॥

विश्वास-प्रस्तुतिः

पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः।
न भासते तथैवाहं न भासे वासनाजुषाम् ॥ 22 ॥

मूलम्

पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः।
न भासते तथैवाहं न भासे वासनाजुषाम् ॥ 22 ॥

विश्वास-प्रस्तुतिः

बुभुत्सावान् यथा 26वृत्तीर्निरुध्यान्यत्र चेतसा।
प्रत्यक्षमीक्षते वस्तु तथा मां शुद्धसंविदम् ॥ 23 ॥

मूलम्

बुभुत्सावान् यथा 26वृत्तीर्निरुध्यान्यत्र चेतसा।
प्रत्यक्षमीक्षते वस्तु तथा मां शुद्धसंविदम् ॥ 23 ॥

विश्वास-प्रस्तुतिः

सदैवाप्रतिबद्धाया भान्त्या एव 27वपुर्मम।
प्रत्यक्षं चेत्यसंचारकालेऽपि विमलात्मनाम्28 ॥ 24 ॥

मूलम्

सदैवाप्रतिबद्धाया भान्त्या एव 27वपुर्मम।
प्रत्यक्षं चेत्यसंचारकालेऽपि विमलात्मनाम्28 ॥ 24 ॥

विश्वास-प्रस्तुतिः

यथा जात्या सितं 29वस्त्रं रक्तं रागेण केनचित्।
पुनः स्ववर्णमप्राप्य नैव रागान्तरं श्रयेत् ॥ 25 ॥

मूलम्

यथा जात्या सितं 29वस्त्रं रक्तं रागेण केनचित्।
पुनः स्ववर्णमप्राप्य नैव रागान्तरं श्रयेत् ॥ 25 ॥

विश्वास-प्रस्तुतिः

नीलाद्येवं विदन् पीतं मध्ये शुद्धचिदात्मनि।
मयि चेन्नैव विश्रान्तः पीतं विद्यात्कथं न्वयम् ॥ 26 ॥

मूलम्

नीलाद्येवं विदन् पीतं मध्ये शुद्धचिदात्मनि।
मयि चेन्नैव विश्रान्तः पीतं विद्यात्कथं न्वयम् ॥ 26 ॥

विश्वास-प्रस्तुतिः

तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत्।
यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि ॥ 27 ॥

मूलम्

तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत्।
यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि ॥ 27 ॥

विश्वास-प्रस्तुतिः

एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी।
तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् ॥ 28 ॥

मूलम्

एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी।
तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् ॥ 28 ॥

विश्वास-प्रस्तुतिः

दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः।
अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् ॥ 29 ॥

मूलम्

दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः।
अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् ॥ 29 ॥

विश्वास-प्रस्तुतिः

धिया ध्येयमनालम्ब्य विषयं चास्पृशन् बहिः।
यदन्तरा वेदयते तन्मे रूपमनाकुलम् ॥ 30 ॥

मूलम्

धिया ध्येयमनालम्ब्य विषयं चास्पृशन् बहिः।
यदन्तरा वेदयते तन्मे रूपमनाकुलम् ॥ 30 ॥

विश्वास-प्रस्तुतिः

अनुवृत्ता तु या सम्यक् तेजस्यपि तमस्यपि।
भाति भावेऽप्यभावेऽपि सा मे तनुरकर्बुरा ॥ 31 ॥

मूलम्

अनुवृत्ता तु या सम्यक् तेजस्यपि तमस्यपि।
भाति भावेऽप्यभावेऽपि सा मे तनुरकर्बुरा ॥ 31 ॥

विश्वास-प्रस्तुतिः

निवृत्तविषयेच्छस्य मद्भक्त्युल्लसितात्मनः।
आन्तरं यदनालम्बमहंत्वं तद्वपुर्मम ॥ 32 ॥

मूलम्

निवृत्तविषयेच्छस्य मद्भक्त्युल्लसितात्मनः।
आन्तरं यदनालम्बमहंत्वं तद्वपुर्मम ॥ 32 ॥

विश्वास-प्रस्तुतिः

तदेवाभ्यस्यमानानां देहप्राणाद्यगोचरम्।
विवेकिनामहंरूपं मद्भावेनावतिष्ठते ॥ 33 ॥

मूलम्

तदेवाभ्यस्यमानानां देहप्राणाद्यगोचरम्।
विवेकिनामहंरूपं मद्भावेनावतिष्ठते ॥ 33 ॥

विश्वास-प्रस्तुतिः

ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते।
भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते ॥ 34 ॥

मूलम्

ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते।
भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते ॥ 34 ॥

विश्वास-प्रस्तुतिः

भावैर्विना यथा भानुः समुदेति नभःस्थले।
वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् ॥ 35 ॥

मूलम्

भावैर्विना यथा भानुः समुदेति नभःस्थले।
वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् ॥ 35 ॥

विश्वास-प्रस्तुतिः

अत्यन्ताच्छस्वभावत्वात् स्फटिकादिर्यथा मणिः।
उपरक्तो जपाद्यैस्तु स्वेन रूपेण नेक्ष्यते ॥ 36 ॥

मूलम्

अत्यन्ताच्छस्वभावत्वात् स्फटिकादिर्यथा मणिः।
उपरक्तो जपाद्यैस्तु स्वेन रूपेण नेक्ष्यते ॥ 36 ॥

विश्वास-प्रस्तुतिः

मत्संकल्पसमुद्रिक्तैश्चेत्यैः30 स्वच्छाहमप्यथ31
पृथग्जनैर्न लक्ष्यास्मि नैवाहं नास्मि तावता ॥ 37 ॥

मूलम्

मत्संकल्पसमुद्रिक्तैश्चेत्यैः30 स्वच्छाहमप्यथ31
पृथग्जनैर्न लक्ष्यास्मि नैवाहं नास्मि तावता ॥ 37 ॥

विश्वास-प्रस्तुतिः

कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः।
32न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् ॥ 38 ॥

मूलम्

कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः।
32न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् ॥ 38 ॥

विश्वास-प्रस्तुतिः

एवं नित्या विशुद्धा च सुखदुःखाद्यभेदिता।
स्वसंवेदनसंवेद्या मम संविन्मयी स्थितिः ॥ 39 ॥

मूलम्

एवं नित्या विशुद्धा च सुखदुःखाद्यभेदिता।
स्वसंवेदनसंवेद्या मम संविन्मयी स्थितिः ॥ 39 ॥

विश्वास-प्रस्तुतिः

विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः।
योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः ॥ 40 ॥

मूलम्

विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः।
योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः ॥ 40 ॥

विश्वास-प्रस्तुतिः

देशकालक्रियाकाराः प्रसिद्धा भेदहेतवः।
तान् भेदयति या संवित्तस्या भेदः कुतो भवेत् ॥ 41 ॥

मूलम्

देशकालक्रियाकाराः प्रसिद्धा भेदहेतवः।
तान् भेदयति या संवित्तस्या भेदः कुतो भवेत् ॥ 41 ॥

विश्वास-प्रस्तुतिः

चेत्यभेदो हि यः कालो भूतादित्रितयात्मकः।
संविन्महोदधौ सोऽपि विलीनस्तन्मयो भवेत् ॥ 42 ॥

मूलम्

चेत्यभेदो हि यः कालो भूतादित्रितयात्मकः।
संविन्महोदधौ सोऽपि विलीनस्तन्मयो भवेत् ॥ 42 ॥

विश्वास-प्रस्तुतिः

यदा हि वर्तमानायां मयि भूतभविष्यती।
प्रतिक्षिप्ते तदा चेयं नैव स्याद्वर्तमानता ॥ 43 ॥

मूलम्

यदा हि वर्तमानायां मयि भूतभविष्यती।
प्रतिक्षिप्ते तदा चेयं नैव स्याद्वर्तमानता ॥ 43 ॥

विश्वास-प्रस्तुतिः

आधारोऽहमशेषाणां नैवाधेयास्मि केनचित्।
देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते ॥ 44 ॥

मूलम्

आधारोऽहमशेषाणां नैवाधेयास्मि केनचित्।
देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते ॥ 44 ॥

विश्वास-प्रस्तुतिः

काप्यवस्था 33न मे सास्ति यस्यां संविन्न वर्तते।
तेन मां चिद्धनामेकां सर्वाकारामुपासते ॥ 45 ॥

मूलम्

काप्यवस्था 33न मे सास्ति यस्यां संविन्न वर्तते।
तेन मां चिद्धनामेकां सर्वाकारामुपासते ॥ 45 ॥

विश्वास-प्रस्तुतिः

कालो देशस्तथाकारः क्रिया कर्ता च कर्म च।
करणं संप्रदानं च भवेद्यच्च ततः फलम् ॥ 46 ॥

मूलम्

कालो देशस्तथाकारः क्रिया कर्ता च कर्म च।
करणं संप्रदानं च भवेद्यच्च ततः फलम् ॥ 46 ॥

विश्वास-प्रस्तुतिः

भोगो भोक्ता च तत्सर्वं विलीनं 34संविदात्मनि।
देवा दैत्यास्तथा नागा गन्ध्रवा रक्षसां गणाः ॥ 47 ॥

मूलम्

भोगो भोक्ता च तत्सर्वं विलीनं 34संविदात्मनि।
देवा दैत्यास्तथा नागा गन्ध्रवा रक्षसां गणाः ॥ 47 ॥

विश्वास-प्रस्तुतिः

विद्याधराः पिशाचाश्च भूताश्चेति गणाष्टकम्।
मनुजा बहुधात्मानो वर्णकर्मादिभेदिताः ॥ 48 ॥

मूलम्

विद्याधराः पिशाचाश्च भूताश्चेति गणाष्टकम्।
मनुजा बहुधात्मानो वर्णकर्मादिभेदिताः ॥ 48 ॥

विश्वास-प्रस्तुतिः

पशवोऽथ मृगाश्चैब पक्षिणश्च सरीसृपाः35
स्थावराश्च तथैवान्ये कपूयचरणात्मकाः ॥ 49 ॥

मूलम्

पशवोऽथ मृगाश्चैब पक्षिणश्च सरीसृपाः35
स्थावराश्च तथैवान्ये कपूयचरणात्मकाः ॥ 49 ॥

विश्वास-प्रस्तुतिः

स्वर्गस्था नरकस्थाश्च लोकाश्चैव चतुर्दश।
सरिद्‌द्वीपसमुद्राश्च विविधा ह्यण्डपद्धतिः ॥ 50 ॥

मूलम्

स्वर्गस्था नरकस्थाश्च लोकाश्चैव चतुर्दश।
सरिद्‌द्वीपसमुद्राश्च विविधा ह्यण्डपद्धतिः ॥ 50 ॥

विश्वास-प्रस्तुतिः

उच्चावचानि तत्त्वानि विविधाः शब्दराशयः।
भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् ॥ 51 ॥

मूलम्

उच्चावचानि तत्त्वानि विविधाः शब्दराशयः।
भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् ॥ 51 ॥

विश्वास-प्रस्तुतिः

कोशाः षट्‌ कोशजाश्चैव36 चेतनाचेतनात्मकाः।
शुद्धाशुद्धमयौ भावौ पुरुषार्थश्चतुर्विधः ॥ 52 ॥

मूलम्

कोशाः षट्‌ कोशजाश्चैव36 चेतनाचेतनात्मकाः।
शुद्धाशुद्धमयौ भावौ पुरुषार्थश्चतुर्विधः ॥ 52 ॥

विश्वास-प्रस्तुतिः

सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा।
इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् ॥ 53 ॥

मूलम्

सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा।
इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् ॥ 53 ॥

विश्वास-प्रस्तुतिः

अमन्मयं मन्मयं च मयि लीनमवस्थितम्।
सर्वात्मना सदैवाहं स्वच्छस्वच्छन्दचिन्मयी ॥ 54 ॥

मूलम्

अमन्मयं मन्मयं च मयि लीनमवस्थितम्।
सर्वात्मना सदैवाहं स्वच्छस्वच्छन्दचिन्मयी ॥ 54 ॥

विश्वास-प्रस्तुतिः

लक्ष्या सुखमयी शान्ता भावे भावे विपश्चिता।
एवं व्यवस्थिताया मे तिरोभावाभिधानया ॥ 55 ॥

मूलम्

लक्ष्या सुखमयी शान्ता भावे भावे विपश्चिता।
एवं व्यवस्थिताया मे तिरोभावाभिधानया ॥ 55 ॥

विश्वास-प्रस्तुतिः

बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति।
यदा निर्विद्यते 37सासौ मदनुग्रहबिन्दुना ॥ 56 ॥

मूलम्

बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति।
यदा निर्विद्यते 37सासौ मदनुग्रहबिन्दुना ॥ 56 ॥

विश्वास-प्रस्तुतिः

उपायैर्मां तदाराध्य38 जीवश्चिच्छक्तिसंज्ञकः।
संक्षिण्वन् 39निखिलान्क्लेशान्विधून्वन्वासनारजः ॥ 57 ॥

मूलम्

उपायैर्मां तदाराध्य38 जीवश्चिच्छक्तिसंज्ञकः।
संक्षिण्वन् 39निखिलान्क्लेशान्विधून्वन्वासनारजः ॥ 57 ॥

विश्वास-प्रस्तुतिः

संप्राप्य ज्ञानसद्भावं योगक्षपितबन्धनः40
मामेव परमानन्दमयीं लक्ष्मीं स विन्दति ॥ 58 ॥

मूलम्

संप्राप्य ज्ञानसद्भावं योगक्षपितबन्धनः40
मामेव परमानन्दमयीं लक्ष्मीं स विन्दति ॥ 58 ॥

इति 41श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 42लक्ष्मीस्वरूपप्रकाशो नाम चतुर्दशोऽध्यायः

इति चतुर्दशोऽध्यायः


  1. श्रीरुवाच B. E. ↩︎

  2. भेदतः E. F. I. ↩︎ ↩︎

  3. षाड्‌गुण्यं सचराचरम् C. ↩︎ ↩︎

  4. भवत् F. G. I. ↩︎ ↩︎

  5. अयुतायुतकोट्याश्च A. B. ↩︎ ↩︎

  6. अर्बुदांशतः E. I. ↩︎ ↩︎

  7. रूपं मे E. I. ↩︎ ↩︎

  8. निवेद्यमानं A. B. C. D. ↩︎ ↩︎

  9. चित्त्वं न मुञ्चति C. ↩︎ ↩︎

  10. चेत्यं समालीढमेवं A.; च तामसा E. ↩︎ ↩︎

  11. विकल्पस्थश्चित्रया E. I. ↩︎ ↩︎

  12. अल्पयैव महद्रूपं A. B. C. ↩︎ ↩︎

  13. विकल्पभेदेन E. ↩︎ ↩︎

  14. अमलं परम् A. B. C. D. ↩︎ ↩︎

  15. अनाग्रातं E. ↩︎ ↩︎

  16. अस्त्यानं A. E. I. ↩︎ ↩︎

  17. येन A. D. E. F. G. ↩︎ ↩︎

  18. ईक्षते B. ↩︎ ↩︎

  19. B. C. D. E. omit this line. ↩︎ ↩︎

  20. E. omits this line. ↩︎ ↩︎

  21. यत्र A. B. D. ↩︎ ↩︎

  22. सर्वशुद्धात्र चिन्मयी C. ↩︎ ↩︎

  23. चित्रैक A. D. E. G. ↩︎ ↩︎

  24. तथा A. B. D. F. ↩︎ ↩︎

  25. B. omits 4 lines from here. ↩︎ ↩︎

  26. वृत्तिं E. ↩︎ ↩︎

  27. पुनः E. G. ↩︎ ↩︎

  28. विदितात्मनाम् A. B. C. D. G. ↩︎ ↩︎

  29. वस्तु E. ↩︎ ↩︎

  30. समुद्वृत्तेश्चैत्यैः E. ↩︎ ↩︎

  31. उत I. ↩︎ ↩︎

  32. F. omits 3 lines from here; न च शक्यैव निर्देष्टुं I. ↩︎ ↩︎

  33. तु मे नास्ति A. B. C. ↩︎ ↩︎

  34. सर्वदा A. G. ↩︎ ↩︎

  35. ससरीसृपाः E. I. ↩︎ ↩︎

  36. एते A. B. C. F. ↩︎ ↩︎

  37. वासौ B. ↩︎ ↩︎

  38. मान्तराराध्य B. ↩︎ ↩︎

  39. सकलान् कोशान् E.; निखिलान् कोशान् G. I. ↩︎ ↩︎

  40. कल्मषः E. I. ↩︎ ↩︎

  41. श्रीपञ्चरात्रे F.; श्रीपाञ्चरात्रे सारे I. ↩︎

  42. A. G. I. omit लक्ष्मी. ↩︎