विश्वास-प्रस्तुतिः
द्वादशोऽध्यायः - 12
शक्रः—
चिच्छक्तिरेव ते शुद्धा यदि जीवः सनातनः।
क्लेशकर्माशयस्पर्शः कथमस्य सरोरुहे ॥ 1 ॥
मूलम्
द्वादशोऽध्यायः - 12
शक्रः—
चिच्छक्तिरेव ते शुद्धा यदि जीवः सनातनः।
क्लेशकर्माशयस्पर्शः कथमस्य सरोरुहे ॥ 1 ॥
विश्वास-प्रस्तुतिः
क्लेशाः के कति ते प्रोक्ताः कर्म कीदृक् च किंविधम्।
आशयो1 नाम को2 देवि 3तदेतत् किंफलं स्मृतम् ॥ 2 ॥
मूलम्
क्लेशाः के कति ते प्रोक्ताः कर्म कीदृक् च किंविधम्।
आशयो1 नाम को2 देवि 3तदेतत् किंफलं स्मृतम् ॥ 2 ॥
विश्वास-प्रस्तुतिः
सिन्धुकन्ये तदेतन्मे ब्रूहि तुभ्यं नमो नमः।
सर्वज्ञे न त्वदन्येन वक्तुमेतद्धि शक्यते ॥ 3 ॥
मूलम्
सिन्धुकन्ये तदेतन्मे ब्रूहि तुभ्यं नमो नमः।
सर्वज्ञे न त्वदन्येन वक्तुमेतद्धि शक्यते ॥ 3 ॥
विश्वास-प्रस्तुतिः
श्रीः—
अहं नारायणी 4देवी स्वच्छस्वच्छन्दचिन्मयी।
स्वतन्त्रा निरवद्याहं विष्णोः श्रीरनपायिनी ॥ 4 ॥
मूलम्
श्रीः—
अहं नारायणी 4देवी स्वच्छस्वच्छन्दचिन्मयी।
स्वतन्त्रा निरवद्याहं विष्णोः श्रीरनपायिनी ॥ 4 ॥
विश्वास-प्रस्तुतिः
ईशेशितव्यभेदेन द्विधा रूपं मया कृतम्।
ईशितव्यं च तद्भिन्नं 5स्वाच्छन्द्यादेव मे द्विधा6 ॥ 5 ॥
विश्वास-प्रस्तुतिः
चिच्छक्तिरेका भोक्त्राख्या परा भोग्यादिरूपिणी।
कालकाल्यविभेदेन सा द्विधा भेदिता मया ॥ 6 ॥
मूलम्
चिच्छक्तिरेका भोक्त्राख्या परा भोग्यादिरूपिणी।
कालकाल्यविभेदेन सा द्विधा भेदिता मया ॥ 6 ॥
विश्वास-प्रस्तुतिः
तत्र काल्यात्मिका शक्तिर्मोहिनी बन्धनी तथा।
प्रकृतिः सविकारैषा चिच्छक्तिर्बध्यतेऽनया ॥ 7 ॥
मूलम्
तत्र काल्यात्मिका शक्तिर्मोहिनी बन्धनी तथा।
प्रकृतिः सविकारैषा चिच्छक्तिर्बध्यतेऽनया ॥ 7 ॥
विश्वास-प्रस्तुतिः
क्लिश्यते येन रूपेण चिच्छक्तिर्भोक्तृतां गता।
स क्लेशः पञ्चधा ज्ञेयो नामान्यस्य च मे शृणु ॥ 8 ॥
मूलम्
क्लिश्यते येन रूपेण चिच्छक्तिर्भोक्तृतां गता।
स क्लेशः पञ्चधा ज्ञेयो नामान्यस्य च मे शृणु ॥ 8 ॥
विश्वास-प्रस्तुतिः
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः।
अविद्या पञ्चपर्वैषा तमसो गतिरुत्तमा ॥ 9 ॥
मूलम्
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः।
अविद्या पञ्चपर्वैषा तमसो गतिरुत्तमा ॥ 9 ॥
विश्वास-प्रस्तुतिः
असङ्गिन्यपि चिच्छक्तिः 7शुद्धाप्यपरिणामिनी।
आविद्धमात्मनो रूपं नैर्मल्येन8 विभर्ति सा ॥ 10 ॥
विश्वास-प्रस्तुतिः
शक्रः—
व्याहतामिव पश्यामि चिच्छक्तेः9 क्लेशसङ्गिताम्।
मुह्यतीव मनो मेऽद्य तं मोहं छिन्धि पद्मजे ॥ 11 ॥
मूलम्
शक्रः—
व्याहतामिव पश्यामि चिच्छक्तेः9 क्लेशसङ्गिताम्।
मुह्यतीव मनो मेऽद्य तं मोहं छिन्धि पद्मजे ॥ 11 ॥
विश्वास-प्रस्तुतिः
श्रीः—
स्वतन्त्रा 10सर्वसिद्धीनां हेतुश्चात्र11 महाद्भुता।
शक्तिर्नारायणस्याहं नित्या देवी सदोदिता ॥ 12 ॥
मूलम्
श्रीः—
स्वतन्त्रा 10सर्वसिद्धीनां हेतुश्चात्र11 महाद्भुता।
शक्तिर्नारायणस्याहं नित्या देवी सदोदिता ॥ 12 ॥
विश्वास-प्रस्तुतिः
तस्या मे पञ्च कर्माणि नित्यानि त्रिदशेश्वर।
तिरोभावस्तथा सृष्टिः स्थितिः संहृतिरेव च ॥ 13 ॥
मूलम्
तस्या मे पञ्च कर्माणि नित्यानि त्रिदशेश्वर।
तिरोभावस्तथा सृष्टिः स्थितिः संहृतिरेव च ॥ 13 ॥
विश्वास-प्रस्तुतिः
अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम्।
एतेषां क्रमशो व्याख्यां कर्मणां शक्र मे श्रृणु ॥ 14 ॥
मूलम्
अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम्।
एतेषां क्रमशो व्याख्यां कर्मणां शक्र मे श्रृणु ॥ 14 ॥
विश्वास-प्रस्तुतिः
तत्र नाम तिरोभावोऽन्यद्भावः परिकीर्त्यते।
स्वच्छापि सा मदीया हि चिच्छक्तिर्भोक्तृसंज्ञिता ॥ 15 ॥
मूलम्
तत्र नाम तिरोभावोऽन्यद्भावः परिकीर्त्यते।
स्वच्छापि सा मदीया हि चिच्छक्तिर्भोक्तृसंज्ञिता ॥ 15 ॥
विश्वास-प्रस्तुतिः
मदीयया यया शक्त्या वर्तते प्रकृतेर्वशे।
तिरोभावाभिधाना मे साविद्याशक्तिरुच्यते ॥ 16 ॥
मूलम्
मदीयया यया शक्त्या वर्तते प्रकृतेर्वशे।
तिरोभावाभिधाना मे साविद्याशक्तिरुच्यते ॥ 16 ॥
विश्वास-प्रस्तुतिः
मदीयं भेदितं रूपं सत्यसंकल्पया मया।
योऽवरोहो मदीयस्ते वर्णितः प्रथमः पुरा ॥ 17 ॥
मूलम्
मदीयं भेदितं रूपं सत्यसंकल्पया मया।
योऽवरोहो मदीयस्ते वर्णितः प्रथमः पुरा ॥ 17 ॥
विश्वास-प्रस्तुतिः
चिच्छक्तिर्जीव इत्येवं विबुधैः परिकीर्त्यते।
मत्स्वाच्छन्द्यवशादेव तस्य भेदः प्रकीर्तितः ॥ 18 ॥
मूलम्
चिच्छक्तिर्जीव इत्येवं विबुधैः परिकीर्त्यते।
मत्स्वाच्छन्द्यवशादेव तस्य भेदः प्रकीर्तितः ॥ 18 ॥
विश्वास-प्रस्तुतिः
मदीयं चैत्यरूपं यत् सत्यसंकल्पया कृतम्।
मया तदेकीकरणं चिच्छक्तेः क्रियते हि यत् ॥ 19 ॥
मूलम्
मदीयं चैत्यरूपं यत् सत्यसंकल्पया कृतम्।
मया तदेकीकरणं चिच्छक्तेः क्रियते हि यत् ॥ 19 ॥
विश्वास-प्रस्तुतिः
अविद्या सा परा शक्तिस्तिरोभाव इति स्मृतः।
पञ्च पर्वाणि तस्यास्तु 12सन्ति तानि निबोध मे ॥ 20 ॥
मूलम्
अविद्या सा परा शक्तिस्तिरोभाव इति स्मृतः।
पञ्च पर्वाणि तस्यास्तु 12सन्ति तानि निबोध मे ॥ 20 ॥
विश्वास-प्रस्तुतिः
तमस्तु प्रथमं पर्व नामाविद्येति तस्य तु।
अनात्मन्यस्वभूते च चैत्ये जीवस्य या मतिः ॥ 21 ॥
मूलम्
तमस्तु प्रथमं पर्व नामाविद्येति तस्य तु।
अनात्मन्यस्वभूते च चैत्ये जीवस्य या मतिः ॥ 21 ॥
विश्वास-प्रस्तुतिः
स्वतयाहंतया चैव तमोऽविद्या च सा स्मृता।
स्वीकृतेऽहंतया चैत्ये मानो यस्तत्र जायते ॥ 22 ॥
मूलम्
स्वतयाहंतया चैव तमोऽविद्या च सा स्मृता।
स्वीकृतेऽहंतया चैत्ये मानो यस्तत्र जायते ॥ 22 ॥
विश्वास-प्रस्तुतिः
अस्मिताख्यो महामोहो द्वितीयं क्लेशपर्व तत्।
चैत्यचेतनयोरेकभावापत्तिरविद्यया ॥ 23 ॥
मूलम्
अस्मिताख्यो महामोहो द्वितीयं क्लेशपर्व तत्।
चैत्यचेतनयोरेकभावापत्तिरविद्यया ॥ 23 ॥
विश्वास-प्रस्तुतिः
13मोहोऽस्मिता महामोह इति शब्दैर्निगद्यते।
सुखानुस्तृतिहेतुर्या वासनास्मितयाहिता ॥ 24 ॥
मूलम्
13मोहोऽस्मिता महामोह इति शब्दैर्निगद्यते।
सुखानुस्तृतिहेतुर्या वासनास्मितयाहिता ॥ 24 ॥
विश्वास-प्रस्तुतिः
स रागो 14रञ्ज्यविषयस्तृतीयं क्लेशपर्व तत्।
दुःखानुस्मृतिहेतुर्या वासनास्मितयाहिता ॥ 25 ॥
मूलम्
स रागो 14रञ्ज्यविषयस्तृतीयं क्लेशपर्व तत्।
दुःखानुस्मृतिहेतुर्या वासनास्मितयाहिता ॥ 25 ॥
विश्वास-प्रस्तुतिः
स द्वेषो द्वेष्यविषयश्चतुर्थं क्लेशपर्व तत्।
15दुःखं जिहासतो योगैः प्रेप्सतश्च सुखं तथा ॥ 26 ॥
मूलम्
स द्वेषो द्वेष्यविषयश्चतुर्थं क्लेशपर्व तत्।
15दुःखं जिहासतो योगैः प्रेप्सतश्च सुखं तथा ॥ 26 ॥
विश्वास-प्रस्तुतिः
तदन्तरायैर्वित्रासो मध्ये यो नाम जायते।
अन्धाख्योऽभिनिवेशः स पञ्चमं क्लेशपर्व तत् ॥ 27 ॥
मूलम्
तदन्तरायैर्वित्रासो मध्ये यो नाम जायते।
अन्धाख्योऽभिनिवेशः स पञ्चमं क्लेशपर्व तत् ॥ 27 ॥
विश्वास-प्रस्तुतिः
16देहमात्मतया बुद्ध्वा ततस्तादात्म्यमागतः।
रञ्जनीयमभिप्रेप्सुर्जिहासुश्च तथेतरत् ॥ 28 ॥
मूलम्
16देहमात्मतया बुद्ध्वा ततस्तादात्म्यमागतः।
रञ्जनीयमभिप्रेप्सुर्जिहासुश्च तथेतरत् ॥ 28 ॥
विश्वास-प्रस्तुतिः
तदन्तरायवित्रस्तस्तत्प्रतीकारमाचरन्।
इष्टस्य प्राप्तयेऽनिष्टविघाताय च 17चेतनः ॥ 29 ॥
मूलम्
तदन्तरायवित्रस्तस्तत्प्रतीकारमाचरन्।
इष्टस्य प्राप्तयेऽनिष्टविघाताय च 17चेतनः ॥ 29 ॥
विश्वास-प्रस्तुतिः
यदयं कुरुते कर्म त्रिविधं त्रिविधात्मकम्।
तत्कर्म गदितं सद्भिः सांख्ययोगविचक्षणैः ॥ 30 ॥
मूलम्
यदयं कुरुते कर्म त्रिविधं त्रिविधात्मकम्।
तत्कर्म गदितं सद्भिः सांख्ययोगविचक्षणैः ॥ 30 ॥
विश्वास-प्रस्तुतिः
तत्प्रसूतं सुखं दुःखं तथा दुःखसुखात्मकम्।
विपाकस्त्रिविधः प्रोक्तस्तत्त्वशास्त्रविशारदैः ॥ 31 ॥
मूलम्
तत्प्रसूतं सुखं दुःखं तथा दुःखसुखात्मकम्।
विपाकस्त्रिविधः प्रोक्तस्तत्त्वशास्त्रविशारदैः ॥ 31 ॥
विश्वास-प्रस्तुतिः
वासना आशयाः प्रोक्ताः क्लेशकर्मविपाकजाः।
अन्तःकरणवर्तिन्यः समन्ताच्छेरते हि ताः ॥ 32 ॥
मूलम्
वासना आशयाः प्रोक्ताः क्लेशकर्मविपाकजाः।
अन्तःकरणवर्तिन्यः समन्ताच्छेरते हि ताः ॥ 32 ॥
विश्वास-प्रस्तुतिः
जन्यन्ते वासना नित्यं पञ्चभिः क्लेशपर्वभिः।
सदृशारम्भहेतुश्च वासना कर्मणां18 तथा ॥ 33 ॥
मूलम्
जन्यन्ते वासना नित्यं पञ्चभिः क्लेशपर्वभिः।
सदृशारम्भहेतुश्च वासना कर्मणां18 तथा ॥ 33 ॥
विश्वास-प्रस्तुतिः
सुखादिवासना चैव विपाकैर्जन्यते त्रिधा।
चतुर्भिर्लक्षणैरित्थंभूता क्लेशादिनामकैः ॥ 34 ॥
मूलम्
सुखादिवासना चैव विपाकैर्जन्यते त्रिधा।
चतुर्भिर्लक्षणैरित्थंभूता क्लेशादिनामकैः ॥ 34 ॥
विश्वास-प्रस्तुतिः
बन्धनी जीवकोशस्य तिरोभावाभिधा विधा19।
शक्त्यानयैव बद्धानां जीवानां मम नित्यदा ॥ 35 ॥
मूलम्
बन्धनी जीवकोशस्य तिरोभावाभिधा विधा19।
शक्त्यानयैव बद्धानां जीवानां मम नित्यदा ॥ 35 ॥
विश्वास-प्रस्तुतिः
20सांतत्येन प्रवर्तन्ते मम सृष्ट्यादिशक्तयः।
सृष्टिशक्तिर्द्विधा सा मे शुद्ध्यशुद्धिवशान्मया ॥ 36 ॥
मूलम्
20सांतत्येन प्रवर्तन्ते मम सृष्ट्यादिशक्तयः।
सृष्टिशक्तिर्द्विधा सा मे शुद्ध्यशुद्धिवशान्मया ॥ 36 ॥
विश्वास-प्रस्तुतिः
विविच्य दर्शिता सा ते सा पुनः सप्तधा स्थिता।
21अनिशं क्रियते त्वेका प्राजापत्येन कर्मणआ ॥ 37 ॥
मूलम्
विविच्य दर्शिता सा ते सा पुनः सप्तधा स्थिता।
21अनिशं क्रियते त्वेका प्राजापत्येन कर्मणआ ॥ 37 ॥
विश्वास-प्रस्तुतिः
षट्कोशसंभवास्त्वन्यास्तत्तत्कालसमुद्भवाः।
सर्गक्रमे प्रकृत्युत्थे सृष्टिर्ज्ञेया त्रिधा पुनः ॥ 38 ॥
मूलम्
षट्कोशसंभवास्त्वन्यास्तत्तत्कालसमुद्भवाः।
सर्गक्रमे प्रकृत्युत्थे सृष्टिर्ज्ञेया त्रिधा पुनः ॥ 38 ॥
विश्वास-प्रस्तुतिः
भाविकी लैङ्गिकी चैव भौतिकी चेति भेदतः।
यथा न्यग्रोधधानायां त्रैगुण्ये प्रकृतौ तथा ॥ 39 ॥
मूलम्
भाविकी लैङ्गिकी चैव भौतिकी चेति भेदतः।
यथा न्यग्रोधधानायां त्रैगुण्ये प्रकृतौ तथा ॥ 39 ॥
विश्वास-प्रस्तुतिः
या स्थितिर्महदादेः सा भावसृष्टिर्निगद्यते।
समष्टिव्यष्टिभेदेन लिङ्गं यत्सृज्यते मया ॥ 40 ॥
मूलम्
या स्थितिर्महदादेः सा भावसृष्टिर्निगद्यते।
समष्टिव्यष्टिभेदेन लिङ्गं यत्सृज्यते मया ॥ 40 ॥
विश्वास-प्रस्तुतिः
विराजश्च तथान्येषां भूतानां लिङ्गजा तु सा।
महदाद्या विशेषान्ता विंशतिश्च त्रयश्च ये ॥ 41 ॥
मूलम्
विराजश्च तथान्येषां भूतानां लिङ्गजा तु सा।
महदाद्या विशेषान्ता विंशतिश्च त्रयश्च ये ॥ 41 ॥
विश्वास-प्रस्तुतिः
पदार्था लिङ्गदेहस्था22 विराजः परिकीर्तिताः।
खानां समष्टिभूतानां तथान्तःकरणस्य च ॥ 42 ॥
मूलम्
पदार्था लिङ्गदेहस्था22 विराजः परिकीर्तिताः।
खानां समष्टिभूतानां तथान्तःकरणस्य च ॥ 42 ॥
विश्वास-प्रस्तुतिः
त्रिधा स्थितस्य ये येंऽशाः प्रतिजीवं व्यवस्थिताः।
स्थूलानां चैव भूतानां ये सूक्ष्माः कीर्तिताः पुरा ॥ 43 ॥
मूलम्
त्रिधा स्थितस्य ये येंऽशाः प्रतिजीवं व्यवस्थिताः।
स्थूलानां चैव भूतानां ये सूक्ष्माः कीर्तिताः पुरा ॥ 43 ॥
विश्वास-प्रस्तुतिः
व्यष्टयोऽष्टादशेमाश्च क्लेशाः कर्माणि वासनाः।
प्राणाश्चेति तदुद्दिष्टं लिङ्गं जीवगणाश्रयम् ॥ 44 ॥
मूलम्
व्यष्टयोऽष्टादशेमाश्च क्लेशाः कर्माणि वासनाः।
प्राणाश्चेति तदुद्दिष्टं लिङ्गं जीवगणाश्रयम् ॥ 44 ॥
विश्वास-प्रस्तुतिः
चिच्छक्तयो हि लिङ्गस्थाः संसरन्ति यथा तथा।
शुद्धे हि भगवज्ज्ञाने जाते सत्कर्मजीविनाप्त् ॥ 45 ॥
मूलम्
चिच्छक्तयो हि लिङ्गस्थाः संसरन्ति यथा तथा।
शुद्धे हि भगवज्ज्ञाने जाते सत्कर्मजीविनाप्त् ॥ 45 ॥
विश्वास-प्रस्तुतिः
जीवानां विनिवर्तन्ते लिङ्गान्येतानि नान्यदा23।
विराजः स्थूलदेहो यो ब्रह्माण्डापरनामवान् ॥ 46 ॥
मूलम्
जीवानां विनिवर्तन्ते लिङ्गान्येतानि नान्यदा23।
विराजः स्थूलदेहो यो ब्रह्माण्डापरनामवान् ॥ 46 ॥
विश्वास-प्रस्तुतिः
चतुर्विधानि चान्यानि शरीराणि शरीरिणाम्।
एषा मे भौतिकी सृष्टिरितीदं सृष्टिचिन्तनम् ॥ 47 ॥
मूलम्
चतुर्विधानि चान्यानि शरीराणि शरीरिणाम्।
एषा मे भौतिकी सृष्टिरितीदं सृष्टिचिन्तनम् ॥ 47 ॥
विश्वास-प्रस्तुतिः
स्थितिर्नाम तृतीया मे 24शक्तिर्या ते पुरोदिता।
तस्याः स्वरूपं वक्ष्यामि तन्मे शक्र निशामय ॥ 48 ।
मूलम्
स्थितिर्नाम तृतीया मे 24शक्तिर्या ते पुरोदिता।
तस्याः स्वरूपं वक्ष्यामि तन्मे शक्र निशामय ॥ 48 ।
विश्वास-प्रस्तुतिः
आद्यसृष्टिक्षणो यस्तु संजिहीर्षाक्षणश्च यः।
यत्स्थैर्यकरणं नाम तयोरन्तरवर्तिनाम्25 ॥ 49 ॥
मूलम्
आद्यसृष्टिक्षणो यस्तु संजिहीर्षाक्षणश्च यः।
यत्स्थैर्यकरणं नाम तयोरन्तरवर्तिनाम्25 ॥ 49 ॥
विश्वास-प्रस्तुतिः
नानारूपैर्मदीयैः सा स्थितिशक्तिः परा मम।
विष्णुना देवदेवेन मया चैव तथा तथा ॥ 50 ॥
मूलम्
नानारूपैर्मदीयैः सा स्थितिशक्तिः परा मम।
विष्णुना देवदेवेन मया चैव तथा तथा ॥ 50 ॥
विश्वास-प्रस्तुतिः
या स्थितिः कथिता 26सा तु प्रथमा तत्त्वचिन्तकैः।
मन्वन्तराधिपैश्चैव द्वितीया परिकीर्तिता ॥ 51 ॥
मूलम्
या स्थितिः कथिता 26सा तु प्रथमा तत्त्वचिन्तकैः।
मन्वन्तराधिपैश्चैव द्वितीया परिकीर्तिता ॥ 51 ॥
विश्वास-प्रस्तुतिः
मनुपुत्रैस्तृतीयान्या क्षुद्रैरिति चतुर्विधा।
चतुर्थी संहृतीशक्तिस्तस्या भेदमिमं शृणु ॥ 52 ॥
मूलम्
मनुपुत्रैस्तृतीयान्या क्षुद्रैरिति चतुर्विधा।
चतुर्थी संहृतीशक्तिस्तस्या भेदमिमं शृणु ॥ 52 ॥
विश्वास-प्रस्तुतिः
नाशो जरायुजादीनां भूतानां नित्यदा तु या।
सा नित्या संहृतिस्त्वन्या शक्र नैमित्तिकी स्मृता ॥ 53 ॥
मूलम्
नाशो जरायुजादीनां भूतानां नित्यदा तु या।
सा नित्या संहृतिस्त्वन्या शक्र नैमित्तिकी स्मृता ॥ 53 ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यविषया सा तु ब्रह्मप्रस्वापहेतुका।
तृतीया 27प्राकृती प्रोक्ता महदादिव्यपाश्रया ॥ 54 ॥
मूलम्
त्रैलोक्यविषया सा तु ब्रह्मप्रस्वापहेतुका।
तृतीया 27प्राकृती प्रोक्ता महदादिव्यपाश्रया ॥ 54 ॥
विश्वास-प्रस्तुतिः
प्रासूती तु चतुर्थी स्यादव्यक्तविषया तु सा।
मायी या पञ्चमी प्रोक्ता प्रसूतिविषया तु या ॥ 55 ॥
मूलम्
प्रासूती तु चतुर्थी स्यादव्यक्तविषया तु सा।
मायी या पञ्चमी प्रोक्ता प्रसूतिविषया तु या ॥ 55 ॥
विश्वास-प्रस्तुतिः
28शाक्ती षष्ठी तु विज्ञेया मायासविषया तु सा।
सप्तम्यात्यन्तिकी प्रोक्ता विलयो योगिना मयि ॥ 56 ॥
मूलम्
28शाक्ती षष्ठी तु विज्ञेया मायासविषया तु सा।
सप्तम्यात्यन्तिकी प्रोक्ता विलयो योगिना मयि ॥ 56 ॥
विश्वास-प्रस्तुतिः
सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम्।
एषा सप्तविधा शक्र संहृतिस्ते मयोदिता।
पञ्चम्यनुग्रहाख्या29 मे 30शक्तिर्व्याख्यामिमां शृणु ॥ 57 ॥
मूलम्
सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम्।
एषा सप्तविधा शक्र संहृतिस्ते मयोदिता।
पञ्चम्यनुग्रहाख्या29 मे 30शक्तिर्व्याख्यामिमां शृणु ॥ 57 ॥
इति 31श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे तिरोभावादिशक्तिप्रकाशो नाम द्वादशोऽध्यायः
इति द्वादशोऽध्यायः
-
श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे I. ↩︎