विश्वास-प्रस्तुतिः
नवमोऽध्यायः - 9
श्रीः1—
अहं नारायणी देवी नारायणमनुव्रता।
ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी ॥ 1 ॥
मूलम्
नवमोऽध्यायः - 9
श्रीः1—
अहं नारायणी देवी नारायणमनुव्रता।
ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी ॥ 1 ॥
विश्वास-प्रस्तुतिः
2तस्या मे न विनाभावस्तेन वा तस्य वा मया।
3प्रकर्तुं शक्यते काले कस्मिंश्चिद्देश एव वा ॥ 2 ॥
विश्वास-प्रस्तुतिः
तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ।
आत्मयोगबलात्तौ स्वः4 सहैव च विनैव च ॥ 3 ॥
मूलम्
तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ।
आत्मयोगबलात्तौ स्वः4 सहैव च विनैव च ॥ 3 ॥
विश्वास-प्रस्तुतिः
ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः।
दैत्यादिभ्यो 5जगद्ध्वंसकरेब्यो वरमुत्तमम् ॥ 4 ॥
मूलम्
ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः।
दैत्यादिभ्यो 5जगद्ध्वंसकरेब्यो वरमुत्तमम् ॥ 4 ॥
विश्वास-प्रस्तुतिः
तादृशं तादृशं रूपमास्थायावां सनातनौ।
तत्तत्प्रीतिचिकीर्षायै चरावौ देवकार्यतः ॥ 5 ॥
मूलम्
तादृशं तादृशं रूपमास्थायावां सनातनौ।
तत्तत्प्रीतिचिकीर्षायै चरावौ देवकार्यतः ॥ 5 ॥
विश्वास-प्रस्तुतिः
मायया भावमाच्छाद्य परमार्थं स्वतेजसा।
अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया ॥ 6 ॥
मूलम्
मायया भावमाच्छाद्य परमार्थं स्वतेजसा।
अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया ॥ 6 ॥
विश्वास-प्रस्तुतिः
आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी।
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्नीति रूपतः ॥ 7 ॥
मूलम्
आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी।
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्नीति रूपतः ॥ 7 ॥
विश्वास-प्रस्तुतिः
गुणत्रयविभागेन रूपमेतत्परं मम।
महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे ॥ 8 ॥
मूलम्
गुणत्रयविभागेन रूपमेतत्परं मम।
महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे ॥ 8 ॥
विश्वास-प्रस्तुतिः
हिताय सर्वलोकानां6 जाता महिषमर्दनी।
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः ॥ 9 ॥
मूलम्
हिताय सर्वलोकानां6 जाता महिषमर्दनी।
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः ॥ 9 ॥
विश्वास-प्रस्तुतिः
संभूय ते ममाभूवन् रूपं परमशोभनम्।
आयुधानि च देवानां यानि यानि सुरेश्वर ॥ 10 ॥
मूलम्
संभूय ते ममाभूवन् रूपं परमशोभनम्।
आयुधानि च देवानां यानि यानि सुरेश्वर ॥ 10 ॥
विश्वास-प्रस्तुतिः
तच्छक्तयस्तदाकारा आयुधानि ममाभवन्।
अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात् ॥ 11 ॥
मूलम्
तच्छक्तयस्तदाकारा आयुधानि ममाभवन्।
अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात् ॥ 11 ॥
विश्वास-प्रस्तुतिः
महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा7।
`देव्या यया’ दिकं दृष्टं सेन्द्रैर्देवैः 8सहर्षिभिः ॥ 12 ॥
मूलम्
महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा7।
`देव्या यया’ दिकं दृष्टं सेन्द्रैर्देवैः 8सहर्षिभिः ॥ 12 ॥
टिप्पनी 12
इदं च सूक्तं मार्कण्डेयपुराणे देवीमाहात्म्ये चतुर्थाध्याये पठितं द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
9उत्पत्तिं युद्धविक्रान्तिं10 स्तोत्रं चेति सुरेश्वर।
कथयन्ति सुविस्तीर्णं ब्राह्नणा वेदपारगाः ॥ 13 ॥
मूलम्
9उत्पत्तिं युद्धविक्रान्तिं10 स्तोत्रं चेति सुरेश्वर।
कथयन्ति सुविस्तीर्णं ब्राह्नणा वेदपारगाः ॥ 13 ॥
विश्वास-प्रस्तुतिः
11एवंप्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि।
लभते च फलं शश्वदाधिपत्यमनश्वरम् ॥ 14 ॥
मूलम्
11एवंप्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि।
लभते च फलं शश्वदाधिपत्यमनश्वरम् ॥ 14 ॥
विश्वास-प्रस्तुतिः
योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया।
12महाकालीतनुं विद्धि तां मां देवीं सनातनीम् ॥ 15 ॥
मूलम्
योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया।
12महाकालीतनुं विद्धि तां मां देवीं सनातनीम् ॥ 15 ॥
विश्वास-प्रस्तुतिः
मधुकैटभनाशे हि मोहितौ तौ13 तया तदा।
जघ्नाते वरलाभेन देवदेवेन विष्णुना ॥ 16 ॥
मूलम्
मधुकैटभनाशे हि मोहितौ तौ13 तया तदा।
जघ्नाते वरलाभेन देवदेवेन विष्णुना ॥ 16 ॥
विश्वास-प्रस्तुतिः
विश्वेस्वर्यादिकं सूक्तं दृष्टं तद् ब्रह्मणा सदा14।
स्तुतये योगनिद्राया मम देव्याः पुरंदर ॥ 17 ॥
मूलम्
विश्वेस्वर्यादिकं सूक्तं दृष्टं तद् ब्रह्मणा सदा14।
स्तुतये योगनिद्राया मम देव्याः पुरंदर ॥ 17 ॥
टिप्पनी 17
इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये पठितम्।
विश्वास-प्रस्तुतिः
एषा सा वैष्णवी माया महाकाली दुरत्यया।
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् ॥ 18 ॥
मूलम्
एषा सा वैष्णवी माया महाकाली दुरत्यया।
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि।
हिताय सर्वभूतानां 15धार्यन्ते ब्रह्मवादिभिः ॥ 19 ॥
मूलम्
अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि।
हिताय सर्वभूतानां 15धार्यन्ते ब्रह्मवादिभिः ॥ 19 ॥
विश्वास-प्रस्तुतिः
16तामसे त्वन्तरे शक्र महाविद्या 17हि या परा।
गौरीदेहात्समुद्भूता कौशिकीति 18तदा ह्यहम् ॥ 20 ॥
विश्वास-प्रस्तुतिः
वधाय दुष्टदैत्यानां तथा19 सुम्भनिसुम्भयोः।
रक्षणाय च लोकानां देवानामुपकारिणी ॥ 21 ॥
मूलम्
वधाय दुष्टदैत्यानां तथा19 सुम्भनिसुम्भयोः।
रक्षणाय च लोकानां देवानामुपकारिणी ॥ 21 ॥
विश्वास-प्रस्तुतिः
मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः।
तास्तास्तद्रूपधारिण्यः 20साहाय्यं विदधुर्हि मे ॥ 22 ॥
मूलम्
मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः।
तास्तास्तद्रूपधारिण्यः 20साहाय्यं विदधुर्हि मे ॥ 22 ॥
विश्वास-प्रस्तुतिः
ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा।
संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः ॥ 23 ॥
मूलम्
ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा।
संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः ॥ 23 ॥
विश्वास-प्रस्तुतिः
अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः।
`देवि प्रपन्नादिहरे प्रसीदे’ त्यादिकं तथा ॥ 24 ॥
मूलम्
अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः।
`देवि प्रपन्नादिहरे प्रसीदे’ त्यादिकं तथा ॥ 24 ॥
टिप्पनी 24
नारायणीस्तुतिः मार्कण्डेयपुराणे देवीमाहात्म्ये एकादशाद्याये पठीता।
विश्वास-प्रस्तुतिः
नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्।
स्तुतयो मे 21तदा दृष्टा देवैर्वह्निपुरोगमैः ॥ 25 ॥
मूलम्
नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्।
स्तुतयो मे 21तदा दृष्टा देवैर्वह्निपुरोगमैः ॥ 25 ॥
विश्वास-प्रस्तुतिः
एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति।
कौशिकी सर्वदेवेश22 बहुकामप्रदा ह्यहम् ॥ 26 ॥
मूलम्
एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति।
कौशिकी सर्वदेवेश22 बहुकामप्रदा ह्यहम् ॥ 26 ॥
विश्वास-प्रस्तुतिः
उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः।
23पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः24 ॥ 27 ॥
मूलम्
उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः।
23पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः24 ॥ 27 ॥
विश्वास-प्रस्तुतिः
वैवस्वतेऽन्तरे चैतौ25 पुनः सुम्भनिसुम्भकौ।
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ ॥ 28 ॥
मूलम्
वैवस्वतेऽन्तरे चैतौ25 पुनः सुम्भनिसुम्भकौ।
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ ॥ 28 ॥
विश्वास-प्रस्तुतिः
नन्दगोपकुले जाता यशोदागर्भसंभवा।
तावहं नाशयिष्यामि सुनन्दा26 विन्ध्यवासिनी ॥ 29 ॥
मूलम्
नन्दगोपकुले जाता यशोदागर्भसंभवा।
तावहं नाशयिष्यामि सुनन्दा26 विन्ध्यवासिनी ॥ 29 ॥
विश्वास-प्रस्तुतिः
पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हनिष्यामि वै प्रचित्तान् महासुरान् ॥ 30 ॥
मूलम्
पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हनिष्यामि वै प्रचित्तान् महासुरान् ॥ 30 ॥
विश्वास-प्रस्तुतिः
27भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ 31 ॥
मूलम्
27भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ 31 ॥
विश्वास-प्रस्तुतिः
ततो मां देवताः सर्वे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं 28रक्तदन्तिकाम् ॥ 32 ॥
मूलम्
ततो मां देवताः सर्वे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं 28रक्तदन्तिकाम् ॥ 32 ॥
विश्वास-प्रस्तुतिः
तस्मिन्नेवान्तरे शक्र चत्वारिंशत्तमे युगे।
सर्वतः शतवार्षिक्यामनावृष्ट्यामनम्भसि ॥ 33 ॥
मूलम्
तस्मिन्नेवान्तरे शक्र चत्वारिंशत्तमे युगे।
सर्वतः शतवार्षिक्यामनावृष्ट्यामनम्भसि ॥ 33 ॥
विश्वास-प्रस्तुतिः
मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा।
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्29 ॥ 34 ॥
मूलम्
मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा।
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्29 ॥ 34 ॥
विश्वास-प्रस्तुतिः
कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः।
तदाहमखिलं लोकमात्मदेहसमुद्भवैः ॥ 35 ॥
मूलम्
कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः।
तदाहमखिलं लोकमात्मदेहसमुद्भवैः ॥ 35 ॥
विश्वास-प्रस्तुतिः
भरिष्यामि शुभैः शाकैराविष्टैः प्राणधारकैः30।
शाकंभरीति मां देवास्तदा स्तोष्यन्ति वासव ॥ 36 ॥
मूलम्
भरिष्यामि शुभैः शाकैराविष्टैः प्राणधारकैः30।
शाकंभरीति मां देवास्तदा स्तोष्यन्ति वासव ॥ 36 ॥
विश्वास-प्रस्तुतिः
तत्रैव च हनिष्यामि दुर्गमाख्यं महासुरम्।
दुर्गादेवीति विख्यातिं ततो यास्याम्यहं भुवि ॥ 37 ॥
मूलम्
तत्रैव च हनिष्यामि दुर्गमाख्यं महासुरम्।
दुर्गादेवीति विख्यातिं ततो यास्याम्यहं भुवि ॥ 37 ॥
विश्वास-प्रस्तुतिः
शाकंभरीं स्तुवन् ध्यायन्31 शक्र संपूजयन्नमन्।
32अक्षय्यामश्नुते शीघ्रमन्नपानोद्भवां रतिम् ॥ 38 ॥
मूलम्
शाकंभरीं स्तुवन् ध्यायन्31 शक्र संपूजयन्नमन्।
32अक्षय्यामश्नुते शीघ्रमन्नपानोद्भवां रतिम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
चतुर्युगे च पञ्चाशत्तमे मुनिभिरर्थिता।
सुन्दरं चातिभीमं च रूपं कृत्वा हिमाचरे ॥ 39 ॥
मूलम्
चतुर्युगे च पञ्चाशत्तमे मुनिभिरर्थिता।
सुन्दरं चातिभीमं च रूपं कृत्वा हिमाचरे ॥ 39 ॥
विश्वास-प्रस्तुतिः
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।
ततो मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ 40 ॥
मूलम्
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।
ततो मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ 40 ॥
विश्वास-प्रस्तुतिः
`भीमे देवि प्रसीदे’ ति भीमामभयदायिनीम्।
युगे षष्टितमे कश्चिदरुणो नाम दानवः ॥ 41 ॥
मूलम्
`भीमे देवि प्रसीदे’ ति भीमामभयदायिनीम्।
युगे षष्टितमे कश्चिदरुणो नाम दानवः ॥ 41 ॥
विश्वास-प्रस्तुतिः
मनुजानां मुनीनां च महाबाधां करिष्यति।
तत्राहं 33भ्रामरं रूपं कृत्वासंख्येयषट्पदा ॥ 42 ॥
मूलम्
मनुजानां मुनीनां च महाबाधां करिष्यति।
तत्राहं 33भ्रामरं रूपं कृत्वासंख्येयषट्पदा ॥ 42 ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति 34सर्वदा ॥ 43 ॥
मूलम्
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति 34सर्वदा ॥ 43 ॥
विश्वास-प्रस्तुतिः
28-43. सुनन्दा-रक्तदन्तिका-शताक्षी-शाकंभरी-दुर्गा-भीमा-भ्रामरीणामुपाख्यानानि मार्कण्डेयपुराणे देवी माहात्म्ये एकादशाध्याये द्रष्टव्यानि।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति।
तदा तदावतीर्याहं हनिष्यामि महासुरान् ॥ 44 ॥
मूलम्
28-43. सुनन्दा-रक्तदन्तिका-शताक्षी-शाकंभरी-दुर्गा-भीमा-भ्रामरीणामुपाख्यानानि मार्कण्डेयपुराणे देवी माहात्म्ये एकादशाध्याये द्रष्टव्यानि।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति।
तदा तदावतीर्याहं हनिष्यामि महासुरान् ॥ 44 ॥
विश्वास-प्रस्तुतिः
अमी ते लेशतः शक्र दर्शिताः परमाद्भुताः।
अवतारा निरातङ्का मदीयाः केवलाह्वयाः ॥ 45 ॥
मूलम्
अमी ते लेशतः शक्र दर्शिताः परमाद्भुताः।
अवतारा निरातङ्का मदीयाः केवलाह्वयाः ॥ 45 ॥
विश्वास-प्रस्तुतिः
एतेषां परमा प्रोक्ता कूटस्था सा महीयसी।
महालक्ष्मीर्महाभागा प्रकृतिः परमेश्वरी ॥ 46 ॥
मूलम्
एतेषां परमा प्रोक्ता कूटस्था सा महीयसी।
महालक्ष्मीर्महाभागा प्रकृतिः परमेश्वरी ॥ 46 ॥
विश्वास-प्रस्तुतिः
अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः।
`नमो देव्या’दिकं सूक्तं सर्वकामप्रदं 35वरम् ॥ 47 ॥
मूलम्
अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः।
`नमो देव्या’दिकं सूक्तं सर्वकामप्रदं 35वरम् ॥ 47 ॥
टिप्पनी 47
इदं च मार्कण्डेयपुराणे देवीमाहात्म्ये पञ्चमाध्याये पठितम्।
विश्वास-प्रस्तुतिः
इमां देवीं स्तुवन्नित्यं स्तोत्रेणानेन मामिह।
36क्लेशानतीत्य सकलानैश्वर्यं महदश्नुते ॥ 48 ॥
मूलम्
इमां देवीं स्तुवन्नित्यं स्तोत्रेणानेन मामिह।
36क्लेशानतीत्य सकलानैश्वर्यं महदश्नुते ॥ 48 ॥
विश्वास-प्रस्तुतिः
अमुष्याः सावताराया महालक्ष्म्या ममानघ।
जन्मानि चरितैः सार्धं स्तोत्रैर्वैभववादिभिः37 ॥ 49 ॥
मूलम्
अमुष्याः सावताराया महालक्ष्म्या ममानघ।
जन्मानि चरितैः सार्धं स्तोत्रैर्वैभववादिभिः37 ॥ 49 ॥
विश्वास-प्रस्तुतिः
कथितानि पुरा शक्र वसिष्ठेन महात्मना।
स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने ॥ 50 ॥
मूलम्
कथितानि पुरा शक्र वसिष्ठेन महात्मना।
स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने ॥ 50 ॥
टिप्पनी 50
इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये दृस्यते।
विश्वास-प्रस्तुतिः
समाधये च 38वैश्याय प्रणतायावसीदते।
भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे ॥ 51 ॥
मूलम्
समाधये च 38वैश्याय प्रणतायावसीदते।
भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे ॥ 51 ॥
विश्वास-प्रस्तुतिः
हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः।
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा ॥ 52 ॥
मूलम्
हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः।
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा ॥ 52 ॥
विश्वास-प्रस्तुतिः
39विधूय निखिलां मायां सम्यग्ज्ञानं समश्नुते।
40सर्वां संपदमाप्रोति धुनोति सकलापदः ॥ 53 ॥
विश्वास-प्रस्तुतिः
मम प्रभावात् सौभाग्यं कीर्ति चैव समश्नुते।
41केवला अपि यद्येते मदीया विष्णुना विना ॥ 54 ॥
मूलम्
मम प्रभावात् सौभाग्यं कीर्ति चैव समश्नुते।
41केवला अपि यद्येते मदीया विष्णुना विना ॥ 54 ॥
विश्वास-प्रस्तुतिः
न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 55 ॥
मूलम्
न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 55 ॥
विश्वास-प्रस्तुतिः
42मय्ययं देवदेवेशस्तत्राहं च सनातनी।
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः ॥ 56 ॥
मूलम्
42मय्ययं देवदेवेशस्तत्राहं च सनातनी।
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः ॥ 56 ॥
विश्वास-प्रस्तुतिः
अवतारा मदीयास्ते संभूताः कोशपञ्चके।
शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे43 ॥ 57 ॥
मूलम्
अवतारा मदीयास्ते संभूताः कोशपञ्चके।
शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे43 ॥ 57 ॥
विश्वास-प्रस्तुतिः
तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः।
एवंप्रकारां44 मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 58 ॥
मूलम्
तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः।
एवंप्रकारां44 मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 58 ॥
विश्वास-प्रस्तुतिः
उपायैर्विविधैः शश्वदुपास्य 45बहुधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 59 ॥
मूलम्
उपायैर्विविधैः शश्वदुपास्य 45बहुधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 59 ॥
इति 46श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 47केवलावतारप्रकाशो नाम नवमोऽध्यायः।
इति नवमोऽध्यायः