विश्वास-प्रस्तुतिः
षष्ठोऽध्यायः - 6
श्रीः1—
पूर्णस्तिमितषाड्गुण्यचिदानन्दमहोदधेः।
अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः ॥ 1 ॥
मूलम्
षष्ठोऽध्यायः - 6
श्रीः1—
पूर्णस्तिमितषाड्गुण्यचिदानन्दमहोदधेः।
अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः ॥ 1 ॥
विश्वास-प्रस्तुतिः
साहमेवंविधा शुद्धा क्वचिदुच्छूनतां गता।
सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका ॥ 2 ॥
मूलम्
साहमेवंविधा शुद्धा क्वचिदुच्छूनतां गता।
सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका ॥ 2 ॥
विश्वास-प्रस्तुतिः
षट्कोशतां समापद्ये सत्ताहं वैष्णवी परा।
शक्तिर्माया प्रसूतिश्च प्रकृतिस्रिगुणात्मिका ॥ 3 ॥
मूलम्
षट्कोशतां समापद्ये सत्ताहं वैष्णवी परा।
शक्तिर्माया प्रसूतिश्च प्रकृतिस्रिगुणात्मिका ॥ 3 ॥
टिप्पनी 3
शक्तिमायाप्रसूतिप्रकृतिब्रह्माण्डजीवदेहाख्येषु षट्सु कोशेषु शक्तिकोशः सुद्धमार्गप्रवर्तकः। तत्रैव संकर्षणादीनां त्रयाणामाविर्भावः।
विश्वास-प्रस्तुतिः
ब्रह्माण्डं 2जीवलदेहश्चेत्येते षट्कोशसंज्ञिताः।
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता ॥ 4 ॥
मूलम्
ब्रह्माण्डं 2जीवलदेहश्चेत्येते षट्कोशसंज्ञिताः।
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता ॥ 4 ॥
विश्वास-प्रस्तुतिः
शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी।
कोशः कुलायपर्यायः शरीरापरनामवान् ॥ 5 ॥
मूलम्
शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी।
कोशः कुलायपर्यायः शरीरापरनामवान् ॥ 5 ॥
विश्वास-प्रस्तुतिः
शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे।
अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः ॥ 6 ॥
मूलम्
शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे।
अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः ॥ 6 ॥
विश्वास-प्रस्तुतिः
तिलकालकवत्तत्र विकारो मसृणः स्थितः।
तस्याहंता तु 3या देवी साहं 4सांकर्षणी परा ॥ 7 ॥
विश्वास-प्रस्तुतिः
श्रीरित्येव5 समाख्याता विज्ञानबलशालिनी।
यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते ॥ 8 ॥
मूलम्
श्रीरित्येव5 समाख्याता विज्ञानबलशालिनी।
यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते ॥ 8 ॥
टिप्पनी 8
संकर्षणस्य महिषी श्रीः। प्रद्युम्नस्य सरस्वती। अनिरुद्धस्य रतिः। वासुदेवस्य शान्तिः।
विश्वास-प्रस्तुतिः
संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः।
6बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः ॥ 9 ॥
मूलम्
संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः।
6बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः ॥ 9 ॥
विश्वास-प्रस्तुतिः
भोक्तृभोग्यसमष्टिस्तु निलीना7 तत्र तिष्ठति।
मनोभूतस्य देवस्य तस्याहंता तु या स्मृता ॥ 10 ॥
मूलम्
भोक्तृभोग्यसमष्टिस्तु निलीना7 तत्र तिष्ठति।
मनोभूतस्य देवस्य तस्याहंता तु या स्मृता ॥ 10 ॥
विश्वास-प्रस्तुतिः
साहं सरस्वती नाम 8वीर्यैश्वर्यविवर्तिनी।
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः ॥ 11 ॥
मूलम्
साहं सरस्वती नाम 8वीर्यैश्वर्यविवर्तिनी।
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः ॥ 11 ॥
विश्वास-प्रस्तुतिः
तस्य संकर्षणस्याहमहंकारविधौ स्थिता।
संकर्षणादयो देवास्त्रय एते पुरातनाः ॥ 12 ॥
मूलम्
तस्य संकर्षणस्याहमहंकारविधौ स्थिता।
संकर्षणादयो देवास्त्रय एते पुरातनाः ॥ 12 ॥
विश्वास-प्रस्तुतिः
जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः।
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः ॥ 13 ॥
मूलम्
जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः।
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः ॥ 13 ॥
विश्वास-प्रस्तुतिः
आदिव्यूहस्य9 देवस्य वासुदेवस्य दीव्यतः।
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः ॥ 14 ॥
मूलम्
आदिव्यूहस्य9 देवस्य वासुदेवस्य दीव्यतः।
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः ॥ 14 ॥
विश्वास-प्रस्तुतिः
सर्वे ते षड्गुणाः प्रोक्ताः सर्वे ते पुरुषोत्तमाः।
पूर्णस्तिमितषाड्गुण्यसदानन्दमहोदधेः ॥ 15 ॥
मूलम्
सर्वे ते षड्गुणाः प्रोक्ताः सर्वे ते पुरुषोत्तमाः।
पूर्णस्तिमितषाड्गुण्यसदानन्दमहोदधेः ॥ 15 ॥
विश्वास-प्रस्तुतिः
षण्णां युगपदुन्मेषो गुणानां10 कार्यवत्तया।
योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः ॥ 16 ॥
मूलम्
षण्णां युगपदुन्मेषो गुणानां10 कार्यवत्तया।
योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः ॥ 16 ॥
विश्वास-प्रस्तुतिः
तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता।
शक्तिकोशस्थिता देवाः 11सूयन्ते यत्र चिन्तिताः ॥ 17 ॥
मूलम्
तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता।
शक्तिकोशस्थिता देवाः 11सूयन्ते यत्र चिन्तिताः ॥ 17 ॥
विश्वास-प्रस्तुतिः
अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता।
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते ॥ 18 ॥
मूलम्
अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता।
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते ॥ 18 ॥
टिप्पनी 18
मायाकोशमारभ्याशुद्धसृष्टिः। महालक्ष्म्या राजसत्वं प्रपञ्चसृष्टिनिदानत्वं च पूर्वमुक्तम्।
विश्वास-प्रस्तुतिः
महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः।
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते ॥ 19 ॥
मूलम्
महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः।
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते ॥ 19 ॥
विश्वास-प्रस्तुतिः
महालक्ष्मीमहामायामहाविद्यामयो महान्।
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते ॥ 20 ॥
मूलम्
महालक्ष्मीमहामायामहाविद्यामयो महान्।
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते ॥ 20 ॥
टिप्पनी 20
प्रसूतिकोशः राजस्या महालक्ष्म्याः, तामस्या महामायायाः, सात्त्विक्या महाविद्यायाश्च समवायरूपः।
विश्वास-प्रस्तुतिः
त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते।
प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः ॥ 21 ॥
मूलम्
त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते।
प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः ॥ 21 ॥
टिप्पनी 21
त्रीणि मिथुनानि पञ्चमाध्याये सप्तमादिभिः सप्तभिः श्लोकैर्वर्णितानि। प्रधानमेव प्रकृतिकोश इत्युच्यते। एतासां मायाप्रसूतिप्रकृतीनां तमोऽव्यक्तप्रकृतिनामभिरुपनिषत्सु व्यवहारः।
विश्वास-प्रस्तुतिः
सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी।
विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि ॥ 22 ॥
मूलम्
सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी।
विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि ॥ 22 ॥
विश्वास-प्रस्तुतिः
तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः।
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह ॥ 23 ॥
मूलम्
तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः।
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह ॥ 23 ॥
विश्वास-प्रस्तुतिः
तद्ब्रह्माण्डमिति12 प्रोक्तं यत्र ब्रह्मा विराडभूत्।
अङ्गप्रत्यङ्गयुक्तं यच्छरीरं 13जीविनामिह ॥ 24 ॥
मूलम्
तद्ब्रह्माण्डमिति12 प्रोक्तं यत्र ब्रह्मा विराडभूत्।
अङ्गप्रत्यङ्गयुक्तं यच्छरीरं 13जीविनामिह ॥ 24 ॥
विश्वास-प्रस्तुतिः
एषा कोशविधा षष्ठी क्रमशस्तनुतां गता।
अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः ॥ 25 ॥
मूलम्
एषा कोशविधा षष्ठी क्रमशस्तनुतां गता।
अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः ॥ 25 ॥
विश्वास-प्रस्तुतिः
आद्ये कोशे स्वयं देवस्रिधैवाहंतया स्थितः।
पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः ॥ 26 ॥
मूलम्
आद्ये कोशे स्वयं देवस्रिधैवाहंतया स्थितः।
पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः ॥ 26 ॥
विश्वास-प्रस्तुतिः
शुभाशुभविभागोत्थां भजन्ते विविधां दशाम्।
दिव्यास्तिस्रस्रयस्तासां14 मिथुनानि च यानि तु ॥ 27 ॥
मूलम्
शुभाशुभविभागोत्थां भजन्ते विविधां दशाम्।
दिव्यास्तिस्रस्रयस्तासां14 मिथुनानि च यानि तु ॥ 27 ॥
विश्वास-प्रस्तुतिः
अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः।
स्वातन्त्र्यनिर्मितास्त्वेते15 नैव कर्मवशानुगाः ॥ 28 ॥
मूलम्
अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः।
स्वातन्त्र्यनिर्मितास्त्वेते15 नैव कर्मवशानुगाः ॥ 28 ॥
विश्वास-प्रस्तुतिः
अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः।
अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः ॥ 29 ॥
मूलम्
अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः।
अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः ॥ 29 ॥
विश्वास-प्रस्तुतिः
नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये।
16अधिकारक्षयं नीत्वा शुभपाकवशादिमे ॥ 30 ॥
मूलम्
नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये।
16अधिकारक्षयं नीत्वा शुभपाकवशादिमे ॥ 30 ॥
टिप्पनी 30
अधिकारेति “यावदधिकारमवस्थितिराधिकारिकाणाम्” इति बादरायणसूत्रम्।
विश्वास-प्रस्तुतिः
संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः।
आरोहन्ति शनैः कोशानारूढा न पतन्ति ते ॥ 31 ॥
मूलम्
संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः।
आरोहन्ति शनैः कोशानारूढा न पतन्ति ते ॥ 31 ॥
विश्वास-प्रस्तुतिः
सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः।
पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति ते ॥ 32 ॥
मूलम्
सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः।
पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति ते ॥ 32 ॥
विश्वास-प्रस्तुतिः
शक्रः17—
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि।
जीवः को नाम 18तद् ब्रूहि नमस्ते पद्मसंभवे ॥ 33 ॥
मूलम्
शक्रः17—
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि।
जीवः को नाम 18तद् ब्रूहि नमस्ते पद्मसंभवे ॥ 33 ॥
श्रीः—
विश्वास-प्रस्तुतिः
पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा।
19तस्याः स्मृताश्चतस्रो मे दशास्त्रिदशपुंगव ॥ 34 ॥
मूलम्
पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा।
19तस्याः स्मृताश्चतस्रो मे दशास्त्रिदशपुंगव ॥ 34 ॥
विश्वास-प्रस्तुतिः
प्रमातेति विधा त्वेका तदन्तःकरणं परा।
बहिः करणमन्या च चतुर्थी भावभूमिका ॥ 35 ॥
मूलम्
प्रमातेति विधा त्वेका तदन्तःकरणं परा।
बहिः करणमन्या च चतुर्थी भावभूमिका ॥ 35 ॥
टिप्पनी 35
प्रमाता जीवः। अन्तःकरणं मनोबुद्ध्यहंकाररूपेण त्रिविधम्। बहिः करणं ज्ञानेन्द्रियकर्मेन्द्रियरूपेण दशविधम्। भावभूमिका प्रमेयप्रपञ्चजातम्।
विश्वास-प्रस्तुतिः
प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते।
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी ॥ 36 ॥
मूलम्
प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते।
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी ॥ 36 ॥
विश्वास-प्रस्तुतिः
स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम्।
प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते ॥ 37 ॥
मूलम्
स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम्।
प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते ॥ 37 ॥
विश्वास-प्रस्तुतिः
चिदात्मनि यथा विश्वं मयि लीनमवस्थितम्।
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् ॥ 38 ॥
मूलम्
चिदात्मनि यथा विश्वं मयि लीनमवस्थितम्।
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् ॥ 38 ॥
विश्वास-प्रस्तुतिः
ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम्।
20सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते ॥ 39 ॥
मूलम्
ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम्।
20सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते ॥ 39 ॥
टिप्पनी 39
चत्वारो भेदाः जाग्रदाद्यवस्थाः।
विश्वास-प्रस्तुतिः
प्रकाशेनात्मनो21 ह्येको ग्राह्यग्राहकतावशात्।
द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना ॥ 40 ॥
मूलम्
प्रकाशेनात्मनो21 ह्येको ग्राह्यग्राहकतावशात्।
द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना ॥ 40 ॥
सप्तपञ्चकरूपत्वं तत्तत्तत्त्वस्थितौ स्थितम्।
शक्रः—
विश्वास-प्रस्तुतिः
22कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च ॥ 41 ॥
एतत्पृष्टा मया ब्रूहि नमस्ते 23सिन्धुसंभवे।
मूलम्
22कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च ॥ 41 ॥
एतत्पृष्टा मया ब्रूहि नमस्ते 23सिन्धुसंभवे।
श्रीः24—
25स्थूलसूक्ष्मविभेदेन भूतानि दश खानि च ॥ 42 ॥
विश्वास-प्रस्तुतिः
ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च।
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः ॥ 43 ॥
मूलम्
ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च।
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः ॥ 43 ॥
विश्वास-प्रस्तुतिः
कालश्च नियतिः शक्तिः पुरुषः परमं नभः।
भगवानिति तत्त्वानि सात्त्वताः समधीयते ॥ 44 ॥
मूलम्
कालश्च नियतिः शक्तिः पुरुषः परमं नभः।
भगवानिति तत्त्वानि सात्त्वताः समधीयते ॥ 44 ॥
विश्वास-प्रस्तुतिः
शक्रः—
मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात्।
व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे ॥ 45 ॥
मूलम्
शक्रः—
मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात्।
व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे ॥ 45 ॥
इति 26श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 27षट्कोशप्रकाशो नाम षष्ठोऽध्यायः
इति षष्ठोऽध्यायः