श्रीः
लक्ष्मीतन्त्रम्
विश्वास-प्रस्तुतिः
प्रथमोऽध्यायः - 1
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने1 ॥ 1 ॥
मूलम्
प्रथमोऽध्यायः - 1
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने1 ॥ 1 ॥
टिप्पनी 1
नम इति विशिष्टोपायस्य, लक्ष्मीनारायणात्मन इति विशिष्टोपेयस्य च निर्देशः। नित्यानवद्यायेति नारायणस्य जगदुपादानत्वशङ्कितसविकारत्वनिरासः बद्धमुक्तजीववैलक्षण्यं चोक्तम्। जगतः सर्वहेतवे इत्यौपनिषदमभिन्ननिमित्तोपादानत्वं नित्यजीववैलक्षण्यं चोक्तम्। ज्ञानायेति जगत्कारणत्वौपयिकगुणगणपूर्तिः स्वरूपनिरूपकधर्मश्चोक्तः। निस्तरङ्गायेति षडूर्मिराहित्यं सततपरिणाम्यचिद्वैलक्षण्यं चोक्तम्।
विश्वास-प्रस्तुतिः
खगासनं 2घृणाधारमीदृशं सोमभूषितम्।
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे ॥ 2 ॥
मूलम्
खगासनं 2घृणाधारमीदृशं सोमभूषितम्।
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे ॥ 2 ॥
टिप्पनी 2
ईदृशमित्यादि। ईकाररूपमित्यर्थः। अकलङ्केत्यादि। स्वरस्पर्शव्यापकाक्षररूपमिति देव्या वाक्स्वरूपत्वमुक्तं भवति। यथोक्तं प्रपञ्चसारे– “स्वराख्याः षोडश प्रोक्ताः स्पर्शाख्याः पञ्चविंशतिः। व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात्॥” इति।
विश्वास-प्रस्तुतिः
वेदवेदान्त3तत्त्वज्ञं सर्वशास्त्रविशारदम्।
सर्वसिद्धान्ततत्त्वज्ञं धर्माणामागतागमम् ॥ 3 ॥
मूलम्
वेदवेदान्त3तत्त्वज्ञं सर्वशास्त्रविशारदम्।
सर्वसिद्धान्ततत्त्वज्ञं धर्माणामागतागमम् ॥ 3 ॥
विश्वास-प्रस्तुतिः
जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम्।
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम् ॥ 4 ॥
मूलम्
जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम्।
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम् ॥ 4 ॥
टिप्पनी 4
चतुर्दशेति। भक्तिन्यासयोगेत्यर्थः।
विश्वास-प्रस्तुतिः
टिप्पणी
नमस्यामः श्रियं देवीं देवो दीव्यति यत्सखः।
त्रैगुण्यफलके चित्रे क्षिप्तैर्ब्रह्मादिपाशकैः॥
मूलम्
टिप्पणी
नमस्यामः श्रियं देवीं देवो दीव्यति यत्सखः।
त्रैगुण्यफलके चित्रे क्षिप्तैर्ब्रह्मादिपाशकैः॥
विश्वास-प्रस्तुतिः
लक्ष्मीतन्त्रमहाम्भोधौ तत्त्वरत्नानि चिन्वताम्।
तत्त्वप्रकाशनी टीका साहाय्यं कर्तुमीहते॥
मूलम्
लक्ष्मीतन्त्रमहाम्भोधौ तत्त्वरत्नानि चिन्वताम्।
तत्त्वप्रकाशनी टीका साहाय्यं कर्तुमीहते॥
विश्वास-प्रस्तुतिः
विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम्।
निदानं तपसामाद्यं तेजोराशिमनामयम् ॥ 5 ॥
मूलम्
विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम्।
निदानं तपसामाद्यं तेजोराशिमनामयम् ॥ 5 ॥
टिप्पनी 5
विद्ध इति। अत्र महाभारतानुशासनिके 260 अध्यायोक्तमनुसंधेयम्।
विश्वास-प्रस्तुतिः
अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम्।
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम् ॥ 6 ॥
मूलम्
अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम्।
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम् ॥ 6 ॥
टिप्पनी 6
अत्रिगुणेत्यादिना महर्षेरत्रिनाम्नोऽन्वर्थत्वं व्यज्यते।
विश्वास-प्रस्तुतिः
पतिव्रतानां परमा धर्मपत्नी यशस्विनी।
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे ॥ 7 ॥
मूलम्
पतिव्रतानां परमा धर्मपत्नी यशस्विनी।
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे ॥ 7 ॥
टिप्पनी 7
ब्रह्मेत्यादि। पुरा त्रिमूर्तयोऽनसूयायाः पातिव्रत्यं परीक्षितुमयतन्त। तेन क्रुद्धया तया ते द्विहायनाः शिशवोऽक्रियन्त। ततस्तन्महिषीभिः प्रसादिता सा तान् यथापुरमकरोदिति पौराणिकी कथात्रानुसंधेया।
विश्वास-प्रस्तुतिः
देवैरभिष्टुता शश्वच्छान्तिनित्या तपस्विनी।
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता ॥ 8 ॥
मूलम्
देवैरभिष्टुता शश्वच्छान्तिनित्या तपस्विनी।
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता ॥ 8 ॥
विश्वास-प्रस्तुतिः
पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् ॥ 9 ॥
मूलम्
पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् ॥ 9 ॥
विश्वास-प्रस्तुतिः
अनसूया—
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते।
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः ॥ 10 ॥
मूलम्
अनसूया—
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते।
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः ॥ 10 ॥
विश्वास-प्रस्तुतिः
ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया ॥ 11 ॥
मूलम्
ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया ॥ 11 ॥
टिप्पनी 11
भगवद्धर्मः। भगवत्प्राप्तिफलो निवृत्तिधर्मः।
विश्वास-प्रस्तुतिः
त्वया कथयता तास्ता 4भगवद्धर्मसंहिताः।
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम् ॥ 12 ॥
मूलम्
त्वया कथयता तास्ता 4भगवद्धर्मसंहिताः।
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम् ॥ 12 ॥
विश्वास-प्रस्तुतिः
रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम्।
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् ॥ 13 ॥
मूलम्
रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम्।
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् ॥ 13 ॥
टिप्पनी 13
अप्टष्टत्वादिति। “नाप्टष्टः कस्यचिद् ब्रूयात्” इति विधिरत्राभिप्रेतः।
विश्वास-प्रस्तुतिः
यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा।
यत्प्रमाणा यदाधारा यदुपायाथ5 यत्फला ॥ 14 ॥
मूलम्
यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा।
यत्प्रमाणा यदाधारा यदुपायाथ5 यत्फला ॥ 14 ॥
विश्वास-प्रस्तुतिः
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः ॥ 15 ॥
मूलम्
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः ॥ 15 ॥
विश्वास-प्रस्तुतिः
6तं मे दर्शय पन्थानमुपसन्नास्म्यधीहि7 भो।
8इति तस्या वचः श्रुत्वा भगवानत्रिरब्रवीत् ॥ 16 ॥
टिप्पनी 16
उपसन्नेति। “तस्मै स विद्वानुपसन्नाय सम्यक् प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्” इति श्रुत्यर्थोऽभिप्रेतः। पन्थानमिति। सदुपायमित्यर्थः। “महाजनो येन गतः स पन्थाः” इतिवत्।
अत्रिः—
विश्वास-प्रस्तुतिः
9साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि।
मया प्टष्टेन वक्तव्यमिति नोद्धाटितं पुरा ॥ 17 ॥
मूलम्
9साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि।
मया प्टष्टेन वक्तव्यमिति नोद्धाटितं पुरा ॥ 17 ॥
विश्वास-प्रस्तुतिः
अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् ॥ 18 ॥
मूलम्
अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
पुरा मलयशैलस्था मुनयो धर्मतत्पराः।
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात् ॥ 19 ॥
मूलम्
पुरा मलयशैलस्था मुनयो धर्मतत्पराः।
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात् ॥ 19 ॥
विश्वास-प्रस्तुतिः
अप्टच्छन्नेतमेवार्थं भगवन्तं सनातनम्।
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम् ॥ 20 ॥
मूलम्
अप्टच्छन्नेतमेवार्थं भगवन्तं सनातनम्।
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम् ॥ 20 ॥
ऋषयः—
विश्वास-प्रस्तुतिः
10भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः।
शुद्धो 11भागवतो धर्मो मोक्षैकफललक्षणः ॥ 21 ॥
मूलम्
10भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः।
शुद्धो 11भागवतो धर्मो मोक्षैकफललक्षणः ॥ 21 ॥
टिप्पनी 21
सात्त्वतः सत्त्वसंश्रयः। सत्त्वगुणैकप्रधानो धर्म इत्यर्थः। अनेन सात्त्वतशब्दनिर्वचनमपि सूचितम्। यथा–सत्त्वं सत्त्वगुणः अस्यास्तीति सत्त्वतः। पर्वतादिवत् मत्वर्थे तप्प्रत्ययः। सत्त्वत एव सात्त्वत इति। तस्यैव विवरणं शुद्धो भागवतो धर्म इति।
विश्वास-प्रस्तुतिः
तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम्।
सूचितं तत्र तत्रैव नाप्टष्टत्वात्प्रकाशितम् ॥ 22 ॥
मूलम्
तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम्।
सूचितं तत्र तत्रैव नाप्टष्टत्वात्प्रकाशितम् ॥ 22 ॥
विश्वास-प्रस्तुतिः
इच्छामस्तदिदं श्रोतुं भवसागरतारकम्।
पद्मिनीवैभवं सर्वं प्रज्ञापयुत नो भवान् ॥ 23 ॥
मूलम्
इच्छामस्तदिदं श्रोतुं भवसागरतारकम्।
पद्मिनीवैभवं सर्वं प्रज्ञापयुत नो भवान् ॥ 23 ॥
विश्वास-प्रस्तुतिः
नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ॥ 24 ॥
मूलम्
नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ॥ 24 ॥
टिप्पनी 24
चिरमिति। “नासंवत्सरवासिने ब्रूयात्” इति विधिरभिप्रेतः।
विश्वास-प्रस्तुतिः
नारदः—
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः।
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम् ॥ 25 ॥
मूलम्
नारदः—
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः।
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम् ॥ 25 ॥
टिप्पनी 25
लक्ष्मीतन्त्रमिति ग्रन्थनाम। इदं च तन्त्रं शतकोटिग्रन्थपरिमितात् मूलभूतलक्ष्मीतन्त्रात् सारमुद्धृत्य कथितमिति वक्ष्यतेऽत्रैव (44-52)।
विश्वास-प्रस्तुतिः
यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः।
पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा ॥ 26 ॥
मूलम्
यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः।
पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा ॥ 26 ॥
विश्वास-प्रस्तुतिः
पुरा दुर्वाससः शापादभिभूते पुरंदरे।
निःस्वाध्यायवषट्कारे भ्रष्टश्रीके जगत्त्रये ॥ 27 ॥
मूलम्
पुरा दुर्वाससः शापादभिभूते पुरंदरे।
निःस्वाध्यायवषट्कारे भ्रष्टश्रीके जगत्त्रये ॥ 27 ॥
टिप्पनी 27
पुरेत्यादि। इयमाख्यायिका विष्णुपुराणे प्रथमांशे द्रष्टव्या। निःस्वाध्यायवषट्कारत्व भ्रष्टश्रीकत्वे हेतुः।
विश्वास-प्रस्तुतिः
दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि12 ॥ 28 ॥
मूलम्
दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि12 ॥ 28 ॥
टिप्पनी 28
निसंतते। विच्छिन्न इत्यर्थः।
विश्वास-प्रस्तुतिः
13बहून वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः।
संबोधिते जगन्नाथे देवदेवे जनार्धने ॥ 29 ॥
मूलम्
13बहून वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः।
संबोधिते जगन्नाथे देवदेवे जनार्धने ॥ 29 ॥
विश्वास-प्रस्तुतिः
पितामहेन देवाय कार्ये च विनिवेदिते।
क्षीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना ॥ 30 ॥
मूलम्
पितामहेन देवाय कार्ये च विनिवेदिते।
क्षीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना ॥ 30 ॥
विश्वास-प्रस्तुतिः
पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे।
कालकूटे समुद्भूते वारुण्याममृते तथा ॥ 31 ॥
मूलम्
पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे।
कालकूटे समुद्भूते वारुण्याममृते तथा ॥ 31 ॥
विश्वास-प्रस्तुतिः
सह चन्द्रमसा देव्यामुत्थितायां 14महार्णवात्।
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम् ॥ 32 ॥
मूलम्
सह चन्द्रमसा देव्यामुत्थितायां 14महार्णवात्।
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम् ॥ 32 ॥
विश्वास-प्रस्तुतिः
तयावलोकिते देववर्गे श्रियमुपेयुषि।
तयानवेक्षिते दैत्यवर्गे चैव 15पराजिते ॥ 33 ॥
मूलम्
तयावलोकिते देववर्गे श्रियमुपेयुषि।
तयानवेक्षिते दैत्यवर्गे चैव 15पराजिते ॥ 33 ॥
टिप्पनी 33
अनेनान्वयव्यतिरेकाभ्यां लक्ष्मीकटाक्षपातस्य सर्वसंपन्निदानत्वं निरूप्यते। यत्सत्त्वे यत्सत्त्वमित्यन्वये यथा देवेषु इति दृष्टान्तः। यदभावे यदभाव इति व्यतिरेके यथा दैत्येषु इति दृष्टान्तः। इममेव विषयमनन्तरमेव 35 तमश्लोके वक्ष्यति।
विश्वास-प्रस्तुतिः
स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् ॥ 34 ॥
मूलम्
स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् ॥ 34 ॥
विश्वास-प्रस्तुतिः
बृहस्पतिः—
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते [^16]कथिता पुरा ॥ 35 ॥
मूलम्
बृहस्पतिः—
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते [^16]कथिता पुरा ॥ 35 ॥
विश्वास-प्रस्तुतिः
महत्ता महतां नाथ तस्यामायतते16 स्थितिः।
17न भ्रश्येत यथैवैषा तव राज्यस्थितेः परा ॥ 36 ॥
विश्वास-प्रस्तुतिः
18तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः ॥ 37 ॥
मूलम्
18तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः ॥ 37 ॥
विश्वास-प्रस्तुतिः
श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया19 ॥ 38 ॥
मूलम्
श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया19 ॥ 38 ॥
टिप्पनी 38
श्रुतीनामिति। “वेदैश्च सर्वैरहमेव वेद्यः” इत्युक्तरीत्या सर्ववेदतात्पर्यपर्यवसानभूमिरित्यर्थः। उभयोरपृथग्भावान्न वचनविरोधः।
विश्वास-प्रस्तुतिः
20एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम् ॥ 39 ॥
मूलम्
20एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम् ॥ 39 ॥
टिप्पनी 39
जगत्कारणत्वस्य ब्रह्मासाधारणत्वसिद्धान्तेऽपि तच्छक्तिरूपत्वेन तदपृथक्सिद्धत्वात् शक्तिकृतस्यापि शक्तिमत्कृतत्वव्यपदेशो युज्यत एव। वक्ष्यते चैतत् सुस्पष्टं देव्यैव (11-6, 7).
विश्वास-प्रस्तुतिः
जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः ॥ 40 ॥
मूलम्
जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः ॥ 40 ॥
विश्वास-प्रस्तुतिः
21एतत्तु वैष्णवं धाम यते नावर्तते यतिः22।
एषा सा परमा निष्ठा सांख्यानां विदितात्मनाम् ॥ 41 ॥
विश्वास-प्रस्तुतिः
एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति।
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः ॥ 42 ॥
मूलम्
एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति।
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः ॥ 42 ॥
विश्वास-प्रस्तुतिः
23पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना ॥ 43 ॥
मूलम्
23पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना ॥ 43 ॥
विश्वास-प्रस्तुतिः
पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः।
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः ॥ 44 ॥
मूलम्
पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः।
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः ॥ 44 ॥
टिप्पनी 44
नारायण्या नारायणात्मनावस्थानं पूर्वश्लोकोक्तमेवोपपादयति—पृथग्भूतेति अपृथग्भूतेति च। धर्मधर्मिणोरपृथक्सिद्धयोः निष्कर्षविवक्षायां धर्मस्य पृथग्व्यपदेशः। अनिष्कर्षे तु धर्मितया। यथा `शुक्लं रूपम्, शुक्लः पटः’ इति।
विश्वास-प्रस्तुतिः
एकैवैषा परा देवी बहुधा 24समुपास्यते।
तामुपेहि महाभागां शरणं पद्मसंभवाम् ॥ 45 ॥
मूलम्
एकैवैषा परा देवी बहुधा 24समुपास्यते।
तामुपेहि महाभागां शरणं पद्मसंभवाम् ॥ 45 ॥
विश्वास-प्रस्तुतिः
तपोविशेषै25 र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् ॥ 46 ॥
मूलम्
तपोविशेषै25 र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् ॥ 46 ॥
विश्वास-प्रस्तुतिः
एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति।
अभीप्सितार्थदा देवी कामिनामपि कामदा ॥ 47 ॥
मूलम्
एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति।
अभीप्सितार्थदा देवी कामिनामपि कामदा ॥ 47 ॥
टिप्पनी 47
देवीप्रसादे परमपदरूपमोक्षप्राप्तिः, आनुषङ्गिकत्रिवर्गफलप्राप्तिश्चानेनोच्यते।
विश्वास-प्रस्तुतिः
नारदः—
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ ॥ 48 ॥
मूलम्
नारदः—
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ ॥ 48 ॥
विश्वास-प्रस्तुतिः
तत्र दिव्यं तपस्तेपे बिल्वमूलनिकेतनः।
26एकपादस्थितो 27मौनी काष्ठभूतोऽनिलाशनः ॥ 49 ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान्।
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम् ॥ 50 ॥
मूलम्
ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान्।
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम् ॥ 50 ॥
विश्वास-प्रस्तुतिः
तपसोऽवभृथे तस्य सा देवी पद्मसंभवा।
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ ॥ 51 ॥
मूलम्
तपसोऽवभृथे तस्य सा देवी पद्मसंभवा।
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ ॥ 51 ॥
विश्वास-प्रस्तुतिः
अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ ॥ 52 ॥
मूलम्
अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ ॥ 52 ॥
विह्वलः प्रणिपत्याथ पाञ्जलिर्बलसूदनः।
28श्रियं सूक्तेन तुष्टाव पद्मिनीं पाकशासनः ॥ 53 ॥
विश्वास-प्रस्तुतिः
एकान्तभावमापन्नमव्याजां भक्तिमास्थितम्।
तं वीक्ष्य जगतां माता वाक्यमेतदुवाच ह ॥ 54 ॥
मूलम्
एकान्तभावमापन्नमव्याजां भक्तिमास्थितम्।
तं वीक्ष्य जगतां माता वाक्यमेतदुवाच ह ॥ 54 ॥
विश्वास-प्रस्तुतिः
श्रीः—
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते ॥ 55 ॥
मूलम्
श्रीः—
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते ॥ 55 ॥
विश्वास-प्रस्तुतिः
शक्रः—
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया ॥ 56 ॥
मूलम्
शक्रः—
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया ॥ 56 ॥
विश्वास-प्रस्तुतिः
यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि29 यासि त्वं यत्प्रकारिका ॥ 57 ॥
मूलम्
यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि29 यासि त्वं यत्प्रकारिका ॥ 57 ॥
विश्वास-प्रस्तुतिः
यत्प्रमाणा यदाधारा यदुपाया सनातनी।
यस्य त्वं तेन30 वा देवि संबन्धस्तव यद्विधः ॥ 58 ॥
मूलम्
यत्प्रमाणा यदाधारा यदुपाया सनातनी।
यस्य त्वं तेन30 वा देवि संबन्धस्तव यद्विधः ॥ 58 ॥
विश्वास-प्रस्तुतिः
यच्चान्यद्वेदितव्यं ते नानाशास्त्रोपबृंहितम्।
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो ॥ 59 ॥
मूलम्
यच्चान्यद्वेदितव्यं ते नानाशास्त्रोपबृंहितम्।
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो ॥ 59 ॥
विश्वास-प्रस्तुतिः
इति 31प्रसादिता तेन वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 60 ॥
मूलम्
इति 31प्रसादिता तेन वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 60 ॥
विश्वास-प्रस्तुतिः
श्रीः—
शृणु शक्र महाभाग या 32ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् ॥ 61 ॥
मूलम्
श्रीः—
शृणु शक्र महाभाग या 32ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् ॥ 61 ॥
इति 33श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 34शास्त्रावतारो नाम प्रथमोऽध्यायः
इति प्रथमोऽध्यायः
-
B and C add the following verses in the beginning:
तुषाराद्रिसमच्छायं तुलसीदामभूषणम्।
तुरंगममुखं वन्दे तुङ्गसारस्वतप्रदम्॥
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे॥ ↩︎ ↩︎ -
श्रियः I. ↩︎
-
श्रीपञ्चरात्रे तन्त्रे E. श्रीपञ्चरात्रसारे B. श्रीपाञ्चरात्रे F. ↩︎
-
A. B. C. D. F. read सर्वाधिष्ठानप्रकाशो; A. I. omit the title. ↩︎