श्रीमतेरामानुजाय नमः
श्री महालक्ष्मि-आराधन-विधिः
अथ लक्ष्म्याः समाराधन विधिरुच्यते। आचार्यः। पूर्वोक्त
प्रकारेण भूत
शुद्
ध््यादि मानस यागान्तं कृत्वा।
अस्य श्री महालक्ष्मी द्वादशाक्षर महामन्त्रस्य।
मङ्कण ऋषिः। अनुष्ठुप्छन्दः। श्री महालक्ष्मीर्देवता।
श्रीं भीजम्। स्वाहा शक्तिः। जठरं कीलकम्। श्री क्षीराब्धि क्षेत्रम्।
श्री महालक्ष्मीप्रसाद सिध्यर्थे जपे विनियोगः।
करन्यासः
| ओम् ओम् ओं
ओं नम् ओं ओं मः ओं ओं कम् ओं ओं मम् ओं ओं लम् ओ दक्षिणकर तल मारभ्य कनिष्ठान्तम्पर्वसु न्यसेत्। |
ओं हाम् ओम्।
ओं स्वाम् ओम्। ओं श्रीम् ओम्। ओं न्यैम् ओम्। ओं सिम् ओम्। ओं वाम् ओं वाम करतल मारभ्य कनिष्ठान्तं पर्वसु न्यसेत्। |
ओं न्यैम् ओं नाभौ। ओं श्रीम् ओं गुह्ये। ओं स्वाम् ओं जान्वोः।
ओं हाम् ओं चरणयोः। ओम् ओम् ओं शिरसः पूर्व भागे।
ओं नम् ओं दक्षिणे। ओं मः ओं पश्चिमे। ओं कम् ओम् उत्तरे।
ओं मम् ओं मूर्ध्नि मध्ये। ओं लम् ओं मुखेम्। ओं वाम् ओं नेत्रयोः।
ओं सिम् ओं हृदये। ओम् ओम् ओं ज्ञानाय हृदयाय नमः।
ओं नम् ओम् ऐश्वर्याय शिरसे स्वाहा। ओं मः ओं शक्त्यै शिखायै वषट् ।
ओं कम् ओं बलाय कवचाय हुम्। ओं मम् ओं तेजसे नेत्राभ्यां वौषट् ।
41
ओं लम् ओं वीर्याय अस्त्राय फट् । ओं वाम् ओम् उदराय नमः।
ओं सिम् ओं पृष्ठाभ्यां नमः। ओं न्यैम् ओं बाहुभ्यां नमः।
ओं श्रीम् ओम् ऊरुभ्यां नमः। ओं स्वाम् ओं जानुभ्यां नमः।
ओं हाम् ओं पादाभ्यां नमः। ओं किरीट मुद्रायै नमः शिरसि।
ओं वनमाल मुद्रायै नमः कण्ठे। ओं कमल मुद्रायै नमः।
ओं कमल मुद्रायै नमः। इति हस्तयोः
ध्यानम्
पद्मासने नोपविष्ठां फुल्ल पद्मोदर प्रभाम्।
सर्व लक्षण सम्पान्नां सर्वाऽलड्कार भूषिताम्।
चलद्विरेफ पटल समाक्रान्ताऽळकावळीम्।
विलसद्रत्न खचित किरीट परिशोभिताम्।
अर्ध चन्द्र ललाटस्थ राजमान ललाटिकाम्।
प्रपुल्लोत्पल विस्तीर्ण लोचनां सुस्मिताननाम्।
कटाक्षैः करुणापूर्णैःजगदाप्याय कारिणीम्।
दर्पणोदर सङ्काश विलसद्गण्ड मण्डलाम्।
प्रस्फुरन्नासिका वंश मौक्तिकां ब्रूलतोज्वलाम्।
मुक्ताफला भरदनां विलसद्विदृमाधराम्।
रत्न ताटङ्क विलसत्कर्णद्वय मनोहराम्।
पूर्णचन्द्र प्रतीकाश वदनां कम्बुकन्दराम्।
रत्न ग्रैवेयकोपेतां माङ्गल्य मणिभूषिताम्।
चतुर्भुजां पीवराम्सां मुक्ता हारैश्च भूषिताम्।
सुकर्कश दृडोत्तुङ्ग पीनवृत्त घनस्थनीम्।
विचित्र कञ्चुकेनाड्यां नाना भूषाविभूषिताम्।
मुख्य दक्षिण हस्तेन भीतानामभय प्रदाम्।
42
सव्येन पाणिपद्मेन श्रितानां वरदायिनीम्।
पश्चाद्दक्षिण हस्तेन पद्म कुड्मल धारिनीम्।
तथाविधेन वान्येन दधानां फुल्ल पङ्कजाम्।
मणिकङ्कण केयूर नाना रत्नाङ्गुळीयकैः।
मण्डितां दिव्य वसनां मेखलाद्यै रलङ्कृताम्।
गम्भीर नाभिं त्रिवळीं विभूषित तनूधराम्।
विचित्र मणि मञ्जीर विलसत्पाद पल्लवाम्।
दिव्य गन्दानुलिप्ताङ्गीं दिव्य माल्या विभूषिताम्।
पूर्णेन्न्द्वयुत तुल्याभां सौन्दर्यामृत वारिधीम्।
वीर लक्ष्मीमिमां ध्यायेत् सर्वाभीष्ट प्रधायिनीम्।
इति ध्यात्वा।
श्री महा लक्ष्मी अष्टाक्षर महामन्त्रः
अस्य श्री महा लक्ष्मी अष्टाक्षर महामन्त्रस्य। ब्रह्मा ऋषिः।
अनुष्ठुप्छन्दः। श्री महा लक्ष्मीर्देवता। श्रीं बीजम्।
नमः शक्तिः। क्षीं कीलकम्। श्री क्षीराब्धि क्षेत्रम्।
श्री महा लक्ष्मी प्रसाद सिध्यर्थे जपे विनियोगः।
करन्यासः
| ओम् ओम् ओं
ओं श्रीम् ओं ओं मम् ओं ओं हाम् ओं दक्षिण तर्जनीमारभ्य कनिष्ठान्तं पर्वसु |
ओं लम् ओं
ओं क्ष्म्यैम् ओं ओं नम् ओं ओं हाम् ओं वामतर्जनी मारभ्य कनिष्ठान्तं पर्वसु |
43
ओं श्राम् ओं ज्ञानायहृदयाय नमः।
ओं श्रीम् ओम् ऐश्वर्याय शिरसे स्वाहा।
ओं श्रूम् ओं शक्त्यै शिखायै वषट् । ओं श्रैम् ओं बलाय कवचाय हुम्।
ओं श्रौा ओं तेजसे नेत्राभ्यां वौषट् । ओं श्रः ओं वीर्याय
अस्त्रायफट् ।
इति षडङ्ग न्यासं कृत्वा। ध्यानम्।
चतुर्भुजां महालक्ष्मीं द्विनेत्रां चारु कुण्डलाम्।
श्वेत माल्याम्भरधरां हार केयूर भूषिताम्।
सर्व लक्षण सम्पन्नां पीनोन्नत पयोधराम्।
प्रफुल्लोत्पल विस्तीर्ण लोचनां सुस्मिताननाम्।
लसल्ललाट तिलकां विदृमाधर पल्लवाम्।
कृष्ण कुञ्चित केशान्तां वंश मुक्ताफल द्विषाम्।
पद्मगर्बोद्भव माकारां सुमुखीं भावयेत्सदा। इति ध्यात्वा।
अथ लक्ष्म्याः षडक्षर विधि रुच्यते। ओम् ओं हृदयाय नमः।
ओं श्रीं शिरसे स्वाहा। ओं लम्शिखायै वषट्। ओं क्ष्म्यैं कवचाय
हुम्। ओं नं
नेत्राभ्यां वौषट् । ओं मः अस्त्राय फट्।
ध्यानम्
वामेन बाहुना दिव्यं वहन्तीं पुष्प मञ्जरीम्म्।
वरदाऽभय पाणिम्वा पाशाङ्कुश करां तु वा।
अर्ध स्वस्तिक सम्लीनं स्फुरन् मौली विराजिताम्।
ध्यात्वा मां सम्मुखीं कुर्यान्मन्त्र मूर्तिं सनातनीम्।
इतिध्यात्वा। लक्ष्मी द्वादशाक्षर अष्ठाक्षर षडक्षर अक्षमालया
44
अष्टोत्तरशतं वाअष्टा विंशतिर्वा अष्टौवा पूजाद्यन्ते सम्पुटितं
जपेत्। मानसाराधनम्। हृदब्जे मूल भेरात् भगवतीं श्रियं ध्यात्वा।
ओं नमः कमल वासिन्यै श्रीं स्वाहा। मन्त्रासनं समर्पयामि।
अर्घ्यं समर्पयामि। भगवदाराधनवत् समस्त राजोपचारपूजां
समर्प्य। हृदब्जात् मूलभेरे नियोज्य। भोग यागार्थं श्रोत्राचमन
पूर्वक
ं प्राणानायम्य। घण्टायाम् ओं सरस्वत्यै नमः। इति घण्टां
छालयित्वा। अथ सर्वाणि पूजाद्रव्याणि प्रक्षाळ्य।
हस्तयो रुभयोः देवीं ध्यात्वा। ताभ्यां द्रव्याणि
सकृत्सकृत्संस्पृश्य।
ओं महादेव्यै च विद्महे विष्णुपत्नीच धीमहि।
तन्नोलक्ष्मी प्रचोदयात्।
इत्यभि मन्त्रिय। ओं सुं सुरभ्यै नमः। इति सुरभि मुद्रां प्रदर्श्य।
ओम् अर्घ्य पाद्य आचमनीय स्नानीय शुद्धोदकादीन्कल्पयामि।
इत्युच्चरन्तानि स्पृष्ट्वा। ाअर्घ्य पात्रात् किञ्चि ज्जलम्
अन्यस्मिन्पात्रे गृहीत्वा। आधार स्थळि कोपरि विन्यस्य।
अर्घ्य पात्रे ओं गङ्गायै नमः। पाद्ये ओं पितृस्थायै नमः।
आचमनीये ओं यमुनायै नमः। स्नानीये ओं चन्द्रायै नमः।
शुद्धोदके ओं शान्त्यै नमः। इत्यावाह्य धूपदीपादीन्समर्प्य।
पात्रान्तरस्थ मर्घ्य जलं वाम हस्ते निधाय।
ओं श्री महा लक्ष्म्यै नमःइति सप्त वारमभिमन्त्रिय।
तज्जलेन सर्वाणि द्रव्याणि आत्मानञ्चप्रोक्ष्य। तदनुआवाहनं
कुर्यात्। सुर सिद्धादि पूजित देव्याः हृदयस्थं देवीन्ध्यात्वा।
ओं नमः कमल वासिन्यै श्रीं स्वाहा सपर्यासनं समर्पयामि।
नाभ्यादि हृदयान्तं लक्ष्मी द्वादशाक्षरेण स्थिति न्यासं कृत्वा। .
45
किरीट वनमाल कमल मुद्रां च प्रदर्श्य। ध्यानम्। धूप दीपादीन्
समर्प्य।
कर्मार्चादि बिम्बानां योग पीठं कल्पयित्व
ओं पद्मायै नमः। ओम्पद्मोद्भवायै नमः।
ओं चन्द्रायै नमः। ओं श्रियै नमः।
ओं रोहिण्यै नमः। ओं वासु देवायै नमः।
ओं सङ्कर्षणायै नमः। ओं प्रद्युम्नायै नमः।
ओम् अनिरुद्धायै नमः। ओं विमलायै नमः।
ओम् अज्ञानायै नमः। ओं क्रियायै नमः।
ओं योगायै नमः। ओं प्रणह्यै नमः।
ओं सत्यायै नमः। ओं ब्राह्मयै नमः।
ओम् ईशानायै नमः। ओम् अनुग्रहायै नमः।
ओं रम् एकाक्षरीयां पीठे आवाह्य। ध्यायामि। आवाहन
पात्र मद्भिः प्रक्षाळ्य।
ओं श्री महा लक्ष्म्यै नमः
इति अद्भिरापूर्य। हस्ताभ्यां ललाटान्तमुदृत्य।
ओं हिरण्य वर्णां हरिणीं सुवर्ण रजत स्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जात वेदोम आवह।
तस्मिन् ओं नमः कमल वासिन्यै श्रीं स्वाहा आगच्छा आगच्छा
इत्यावाह्य। कूर्चेन तत्तोयं कर्मार्चायां मूर्ध्नि सिञ्चेत्। पात्रस्थां देवीं
प्रतिमायां विचिन्त्य। ’
आयातु देवी पद्मेत्वं सर्व सम्पत्करी मम।
अद्यैव मन्दिरार्चायां मदनुग्रह काम्यया।
इति स्वागत मुक्त्वा। प्रतिमा मुद्रां प्रदर्श्य। आवाहिता भवा।
स्थापिता भवा। । सन्निरुद्धाभवा। साम्मुख्याभवा। प्रार्थिता भवा।
46
सर्वलोक प्रिये लक्ष्मी सर्व दारिद्रिय नाशिनी।
तव पूजां करिष्यामि तदर्थं त्वं प्रसीद ओम्।
इति प्रार्थ्या।
ओं ताम्म आवह जातवेदो लक्ष्मी मनप गामिनीम्।
यस्यां हिरण्यंविन्देयं गामश्वं पुरुषानहम्।
ओं श्री महा लक्ष्म्यै नमः सपर्यासनं समर्पयामि।
लक्ष्मी अष्ठाक्षरेण स्थिति न्यासङ्कृत्वा।
किरीट कमल वनमाल मुद्रां प्रदर्श्य। ध्यानम्।
ओं श्री महा लक्ष्म्यै नमः। आगच्चेत्यावाह्या।
सम्मुखी करणं कृत्वा। षडक्षरेण न्यासङ्कृत्वा। मुद्रां प्रदर्श्य।
ओं नमः कमल वासिन्यै श्रीं स्वाहा पादयोः पुष्पाणिसमर्पयामि।
प्रसीद देवी पद्मेत्वं पद्महस्ते शुचिस्मिते।
पद्मालये पद्मयोने जनय श्री हरिप्रिये।
पद्मप्रिये नमस्तुभ्यं विष्णु वक्षस्थ वासिनी।
ओं नमः कमल वासिन्यै श्रीं स्वाहा मन्त्रासनं समर्पयामि।
ओं श्री महा लक्ष्म्यै नमः मन्त्रासनं समर्पयामि। इतिसर्वत्रप्रार्थ्य।
ओम् अश्व पूर्वां रथ मध्यां हस्तिनाथ प्रभोदिनीम्।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम्।
ओम् अर्घ्यं समर्पयामि। ओं काम्सो….श्रियम्। पाद्यं स….मि । ओं
चन्द्रां…..वृणे। आचाम…..मि। हस्त मुख पादशाठीं
समर्पयामि। मधुपर्क आचमन धूप दीपं स…मि ।
पुत्र
पौत्र धनं धान्यं हस्त्यश्वादि रथो गृहम्।
प्रदाना देविमे माता आयुष्मन्तं करोतुमाम्।
इति विज्ञाप्य । प्रासादार्चनं कृत्वा।
47
१ ओं तुष्ट्यै नमः ५ ओं सुमुखायै नमः
२ ओं पुष्ट्यै नमः ६ ओं बद्रायै नमः
३ ओं सावित्रियै नमः ७ ओं व्योम शक्त्यै नमः
| ४ ओं वागीश्वर्यै नमः
ध्यायामि । |
८ ओं तिलोत्तमायै नमः |
प्रथमावरणे।
१ ओं गङ्गायै नमः ५ ओं नर्मदायै नमः
२ ओं यमुनायै नमः ६ ओं सिन्दवे नमः
३ ओं गोदावर्यै नमः ७ ओं कावेर्यै नमः
| ४ ओं सरस्वत्यै नमः
ध्यायामि। |
८ ओं पाष्णीसायै नमः |
द्िवत
ीया वरणे
१ ओं लक्ष्म्यै नमः ५ ओं शान्त्यै नमः
२ ओं सरस्वत्यै नमः ६ ओं तुष्ट्यै नमः
३ ओं प्रीत्यै नमः ७ ओं पुष्ट्यै नमः
| ४ ओं कीर्त्यै नमः
ध्यायामि। |
८ ओं वाग्देव्यै नमः |
48
त्रितीयावरणे
१ ओं शच्यै नमः ५ ओं भार्गव्यै नमः
२ ओं स्वाहादेव्यै नमः ६ ओं सदागत्यै नमः
३ ओं सम्हरिण्यै नमः ७ ओं सम्पद्देव्यै नमः
४ ओं तामस्यै नमः ८ ओं रुद्राण्यै नमः
ध्यायामि।
देव्याः प्रति मुखे ओं सुपर्ण्यै नमः
विष्वक्सेन स्थाने ओं सुमुखायै नमः। इतिध्यात्वा।
स्नानासनम्
नमामि देवीं लोकानाञ्जननीम् अब्धि सम्भवे।
सर्वलोकेश्वर श्रीशवल्लभे दुर्लभोपमे।
वासुदेवाङ्क सम्स्पर्श सुखैक रसभाजिते।
असादयासुस्नानार्थं मदनुग्रह काम्यया।
इति प्रार्थ्या। इदं विष्णुः इति मन्त्रेण पादुकाऽभिषेचनम्।
आदित्य वर्णे …. लक्ष्मीः।
इति मन्त्रेण दन्त दावनम्।
उपैतुमां ….ददातुमे।
इति जिह्वानिर्लेखनम्। ओं हस्त मुख पाद शाटीं समर्पयामि।
क्षुत्ि
पपासा….गृहात्।
इति गण्डूषम् । पिशङ्ग…..इति मुख मञ्जनम् । गन्द
द्वारां …श्रियम्।
इति हरिद्रा स्नानम् । दिव्य स्नानम् गन्द सहस्र धारा स्नानं च
कृत्वा।
49
मनसः …..यशः।
इति प्लोत वस्त्र अङ्गाम्भु मार्जनं.।
कर्दमेन …..मालिनीम्।
इति दौत निर्मल वस्त्र द्वयं समर्प्य।
आपसृजन्तु ….कुले इति उत्तरीयम् ।
अर्घ्यादिभिः उपचर्य।
अलङ्कारासनम्
चतुर्भुजां पद्म हस्तां सर्वाभरण भूषिताम्।
पद्मोद्भवां पद्म मुखीं विष्णु वक्षस्थल स्थिताम्।
ओं नमः कमल वासिन्यै श्रीं स्वाहा। अलङ्कारासनं समर्पयामि।
इति सर्वत्र प्रार्थ्य।
आर्द्राम्पुष्करिणीम् ….ममावह।
इति दिव्य गन्दं समर्प्य।
आर्द्रांयःकरिणीं…..ममावह।
इति किरीटादि सर्वाभरणान्समर्प्य।
ताम्म…पुरुषाणहम्।
इति अक्षतारोपणं कृत्वा। अञ्जनं समर्प्य।
तिलक धारण दर्पणादीन्समर्पयामि।
धू
पाधि दैवताय ओं स्वधायै नमः
इत्यभ्यर्च्य। ओं नमः कमल वासिन्यै श्रीं स्वाहा।
यश्शुचि प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
श्रियः पञ्च दशर्चञ्च श्रीकामस्सततं जपेत्।
इति मन्त्रेण धूपं समर्पयामि। दीपाधि दैवताय ओं छायादेव्यै
नमः।
50
ओम् उद्दीप्यस्वेति मन्त्रेण दीपं समर्पयामि।
ममत्वन परिज्ञावसहा।
इति मात्रादानं कृत्वा।
भोज्यासनम्
सौवर्णस्थालि वल्ये मणिघण खचिते गोघृताक्तान्सुपक्वान्।
भक्ष्यान्भोज्यांश्च लेह्यानपरिमित मिहोशोष्यमन्नं निधाय।
नानाशाखैरुपेतं दधि मधु गुळक्षीरपानीय युक्तम्।
ताम्बूलं चापिलक्ष्म्याःप्रति दिवसमहो भाह्यकं कल्पयामि।
इति सर्वत्र प्रार्थ्य। अर्घ्यादिभिस्सम्पूज्य। मधुपर्कं समर्प्य।
ओम् अश्वदायिच गोदायी धनधायी महाधने।
धनम्मे जुषतां देवी सर्वकामांश्च देहिमे।
ओं नमः कमल वासिन्यै श्रीं स्वाहा महा नैवेद्यंसमर्पयामि।
इति सर्वत्र निवेद्या। पानक पानीय आचमनीयादीन्समर्प्य।
ताम्बूलादीन्समर्प्य। लक्ष्मी यागभेर शक्तीम् आवाह्य।
प्रतिष्ठा कालोक्त अग्नि मुखान्तं कृत्वा।
श्री सूक्तेन सर्वाहुतीं हुत्वा। पूर्णाहुतिञ्च कृत्वा। परिषिच्य।
द्वार बलि विधिरुच्यते
गर्भ गृह द्वारे
| ओं चण्ड्यै नमः
सोदकम्बलिन्ददामि। |
ओं प्रचण्ड्यै नमः |
अर्ध मण्डपद्वारे
| ओं बलाकिन्यै नमः
सो दकम्बलिन्ददामि। |
ओं वन्य मालायै नमः। |
51
महा मण्डप द्वारे
| ओं मणिबद्रायै नमः।
सोदकम्बलिन्ददामि। |
ओं शिभि कुण्डलायै नमः। |
महा बलि पीठे
लक्ष्मी पार्षदेभ्यो नमः।
सोदकम्बलिन्ददामि।
लक्ष्मी मूल मन्त्रं यथा शक्ति जपित्वा।
ध्यानम्।
पद्म प्रिये पद्मिनि पद्म हस्ते पद्मालये पद्म पलाय ताक्षि।
विश्वप्रिये विष्णु मणोनुकूले त्वत्पाद पद्मं
मयिसन्निधत्स्व॥
इति ताम्बूलम् समर्प्य।
श्रियै जात श्रिय……ददातु।
कर्पूर नीराजनं समर्पयामि।
श्रियं वसानां ….पशुभिः।
इति कर्मार्चा शक्तिं मूलभेरे नियोज्य।
ओं महादेव्यैच विद्महे….. तन्नो लक्ष्मी प्रचोदयात्।
सर्व मङ्गळ ……नमोस्तुते।
इति प्रार्थ्य। साष्ठाङ्गं प्रणम्य। कवाट बन्धनं कृत्वा।
हरिः ओं