अष्टाक्षरविधिः

अस्य श्रीमद्-अष्टाक्षर-महामन्त्रस्य
अन्तर्यामि-नारायण ऋषिः,
देवी गायत्री छन्दः,
परमात्मा नारायणो देवता ,
अम्‌ बीजम्‌,
आयः शक्तिः,
मम्‌ कीलकम्‌,
परम-व्योम क्षेत्रम्‌,
बुद्धिस् तत्वम्‌,
शुक्लादि वर्णः,
उदात्तादि स्वरः,
भगवत्-समाराधनार्थे जपे विनियोगः।

करन्यासः

ओम्‌ ओम्‌ ओम्‌ ओम्‌ राम्‌ ओम्‌
ओम्‌ नम्‌ ओम्‌ ओम्‌ यम्‌ ओम्‌
ओम्‌ मोम्‌ ओम्‌ ओम्‌ णाम्‌ ओम्‌
ओम्‌ नाम्‌ ओम्‌ ओम्‌ यम्‌ ओम्‌
दक्षिण तर्जनीमारभ्य वाम तर्जनीमारभ्य

कनिष्टान्तम्‌ पर्वसु न्यसेत्‌।

देह न्यासः

अथ देह न्यासः
ओम्‌ राम्‌ ओम्‌ अङ्गुष्ट कनिष्टिकाभ्याम्‌ नाभौ.
ओम्‌ यम्‌ ओम्‌ अङ्गुष्टम्‌ विना सर्वाभिर्मेहने.
ओम्‌ णाम्‌ ओम्‌ तथैव जानुनि.
ओम्‌ यम्‌ ओम्‌ समस्ताङ्गुलीभिःः चरणयोः
ओम्‌ ओम्‌ ओम्‌ मध्यमया मूर्ध्नि मध्ये।
ओम्‌ नम्‌ ओम्‌ तर्जनी मध्यमाभ्याम्‌ नेत्रयोः
ओम्‌ मोम्‌ ओम्‌ अङ्गुष्टानामिकाभ्याम्‌ मुखे.
ओम्‌ नाम्‌ ओम्‌ अङ्गुष्ट तर्जनीभ्याम्‌ हृदये.

ओम्‌ क्रुद्धोल्काय स्वाहा ज्ञानाय ह्रुदयाय नमः
ओम्‌ महोल्काय स्वाहा ऐश्वर्याय शिरसे स्वाहा. [[17]]
ओम्‌ वीरोल्काय स्वाहा शक्त्यै शिखायै वषट्‌.
ओम्‌ विद्युल्काय स्वाहा बलाय कवचाय हुम्‌.
ओम्‌ सहस्रोल्काय स्वाहा तेजसे नेत्राभ्यांवौषट्‌.
ओम्‌ तेजोल्काय स्वाहा वीर्याय अस्त्राय फट्‌.

ओम्‌ किरीट मुद्रायै नमः शिरसि
ओम्‌ श्रीवत्स मुद्रायैनमः दक्षिणोरसि
ओम्‌ कौस्तुभ मुद्रायै नमः वामोरसि
ओम्‌ वनमाल मुद्रायै नमः कण्ठे
ओम्‌ चक्र मुद्रायैनमः
ओम्‌ पद्म मुद्रायै नमः दक्षिण भागे।
ओम्‌ शङ्ख मुद्रायै नमः
ओम्‌ गदा मुद्रायै नमः वाम भागे
ओम्‌ अनन्त मुद्रायै नमः
गरुड मुद्रायै नमः
विष्वक्सेन मुद्रायै नमः पादाग्रे

ध्यानम्‌

चतुर्भुज मुदाराङ्गम्‌ चक्राद्यायुध सेवितम्‌। .
काल मेघ प्रतीकाशम्‌ पद्म पत्रायतेक्षणम्‌।
पीताम्बरधरम्‌ सौम्यम्‌ प्रसन्नेन्दु निभाननम्‌।
चारु हासम्‌ सुताम्रोष्टम्‌ रत्नोज्वलितकुण्डलम्‌।
श्री भूमिभ्याम्‌ सुखासीनम्‌ स्वर्ण सिम्हासनेशुभे।
ध्यात्वेवम्‌ देव देवेशम्‌ मन्त्र जाप परो भवेत्‌.
शुक्लम्‌ हिरण्मयम्‌ कृष्णम्‌ रक्तम्‌ कुङ्कुम सन्निभम्‌।
पद्मकिञ्जल्क सदृशम्‌ अष्टमम्‌ सर्ववर्णवत्‌।

एवं ध्यात्वा॥
18