विश्वास-प्रस्तुतिः
जितन् ते पुण्डरीकाक्ष
नमस्ते विश्वभावन ।
नवस्ते वासु-देवाय
शान्तानन्त चिद्-आत्मने ॥१॥
मूलम्
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नवस्ते वासुदेवाय शान्तानन्त चिदात्मने ॥१॥
विश्वास-प्रस्तुतिः
अध्यक्षाय स्वतन्त्राय
निरपेक्षाय शासते ।
अच्युतायाविकाराय
तेजसां निधये नमः ॥२॥
मूलम्
अध्यक्षाय स्वतन्त्राय निरपेक्षाय शासते ।
अच्युतायाविकाराय तेजसान्निधये नमः ॥२॥
विश्वास-प्रस्तुतिः
प्रधान-पुरुषेशाय
नमस् ते पुरुषोत्तम ।
क्लेश-कर्माद्य्-असंस्पृष्ट-
पूर्ण-षाड्-गुण्य-मूर्तये ॥३॥
मूलम्
प्रधानपुरुषेशाय नमस्तेपुरुषोत्तम ।
क्लेशकर्माद्यसंस्पृष्ट पूर्णषाड्गुण्यमूर्तये ॥३॥
विश्वास-प्रस्तुतिः
त्रिभिर् ज्ञान-बलैश्वर्य-
वीर्य-शक्त्य्-अन्तर्-आत्मने ।
त्रि-युगाय नमस् तेऽस्तु
नमस् ते चतुर्-आत्मने ॥४॥
(अत्र त्रिभिर् इति सत्त्वरजस्तमांस्य् उक्तानि? अग्रिमेषु गुणेषु तेजो नोक्तं कुतः - तद् बहिर् भवतीति??)
मूलम्
त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने ।
त्रियुगाय नमस्तेऽस्तु नमस्ते चतुरात्मने ॥४॥
विश्वास-प्रस्तुतिः
चतुः-पञ्च-नव-व्यूह–
दश–द्वा-दश-मूर्तये ।
अनेक-मूर्तये तुभ्यम्
अमूर्तायैकमूर्तये ॥५॥
विश्वास-टिप्पनी
सात्वतां नवमूर्तीनामादिमूर्तिरहं परा
इति भागवते।
वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः, नारायणः,
हय-ग्रीवः, वराहः, नरसिंहः, ब्रह्मा इत्य् एतेषु क्रमशः ४, ५, ९ गृहीत्वा व्यूह-सङ्ख्या-भेदा जायन्ते।
दशं चावताराः।
भगवतः अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयाख्यः व्यूहः अपि वर्तते ।
मूलम्
चतुःपञ्चनवव्यूह दशद्वादशमूर्तये ।
अनेकमूर्तये तुभ्यममूर्तायैकमूर्तये ॥५॥
विश्वास-प्रस्तुतिः
नारायण नमस्तेऽस्तु
पुण्डरीकायतेक्षण ।
सुभ्रूललाट सुनस
सुस्मिताधर-पल्लव ॥ ६ ॥
मूलम्
नारायण नमस्तेस्तु पुण्डरीकायतेक्षण ।
सुभ्रूललाटसुनस सुस्मिताधरपल्लव ॥ ६ ॥
विश्वास-प्रस्तुतिः
पीन-वृत्तायतभुज
श्रीवत्स-कृत-लक्षण ।
तनु-मध्य-विशालाक्ष
पद्म-नाभ नमोऽस्तु ते ॥७॥
मूलम्
पीनवृत्तायतभुज श्रीवत्सकृतलक्षण ।
तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते ॥७॥
विश्वास-प्रस्तुतिः
विलास-विक्रमाक्रान्त
त्रैलोक्य-चरणाम्बुज ।
नमस्ते पीत-वसन
स्फुरन्-मकर-कुण्डल ॥८॥
मूलम्
विलास विक्रमाक्रान्त त्रैलोक्यचरणाम्बुज ।
नमस्तेपीतवसन स्फुरन्मकरकुण्डल ॥८॥
विश्वास-प्रस्तुतिः
स्फुरत्-किरीट-केयूर-
हार-कौस्तुभ-भूषण ।
पञ्चायुध नमस् तेऽस्तु
नमस्ते पाञ्चकालिक ॥९॥
मूलम्
स्फुरत्किरीटकेयूर हारकौस्तुभभूषण ।
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक ॥९॥
विश्वास-प्रस्तुतिः
पञ्च-काल-परैकान्ति-
योग-क्षेम-महा-प्रभो ।
नित्य-ज्ञान-बलैश्वर्य-
भोगोपकरणाच्युत ॥ १० ॥
मूलम्
पञ्चकालपरैकान्तियोगक्षेममहाप्रभो ।
नित्यज्ञानबलैश्वर्य भोगोपकरणाच्युत ॥ १० ॥
विश्वास-प्रस्तुतिः
नमस् ते ब्रह्म-रुद्रादि-
लोक-यात्रा-परिच्छद ।
जन्म-प्रभृति दासोऽस्मि
शिष्योऽस्मि तनयोऽस्मि ते ॥ ११ ॥
मूलम्
नमस्तेब्रह्मरुद्रादि लोकयात्रापरिच्छद ।
जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ॥ ११ ॥
विश्वास-प्रस्तुतिः
त्वं च स्वामी गुरुर् माता
पिता च मम माधव ।
मूलम्
त्वञ्च स्वामी गुरुर्माता पिताच मम माधव ।
विश्वास-प्रस्तुतिः
अपि त्वां भगवन् ब्रह्मा
शर्वश् शक्रो महर्षयः ॥१२॥
द्रष्टुं यष्टुम् अपि स्तोतुं
न हि स्मर्तुम् अपीशते ।
मूलम्
अपित्वां भगवन् ब्रह्मा शर्वश्शक्रो महर्षयः ॥१२॥
द्रष्टुं यष्टुमपिस्तोतुं स्मर्तुमपीशते ।
विश्वास-प्रस्तुतिः
ताप-त्रय-महा-ग्राह
भीषणे भवसागरे ॥ १३ ॥
मज्जतां नाथ नौरेषा
प्रणतिस् त्वत्-पदार्पिता ।
मूलम्
तापत्रयमहाग्राह भीषणे भवसागरे ॥ १३ ॥
मज्जतां नाथ नौरेषा प्रणतिस्त्वत्पदार्पिता ।
विश्वास-प्रस्तुतिः
अनाथाय जगन्नाथ
शरण्य शरणार्थिने ॥१४ ॥
प्रसीद सीदते मह्यं
नमस्ते भक्त-वत्सल ।
मूलम्
अनाथाय जगन्नाथ शरण्य शरणार्थिने ॥१४ ॥
प्रसीद सीदते मह्यं नमस्ते भक्तवत्सल ।
विश्वास-प्रस्तुतिः
मन्त्रहीनं क्रियाहीनं
भक्तिहीनं यद् अर्चनम् ॥ १५ ॥
तत् क्षन्तव्यं प्रपन्नानाम्
अपराध-सहो ह्य् असि ।
मूलम्
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम् ॥ १५ ॥
तत्क्षन्तव्यं प्रपन्नानामपराधसहोह्यसि ।
विश्वास-प्रस्तुतिः
अज्ञानाद् यदि वा ज्ञनाद्
अ-शुभं यत् कृतं मया ॥१६॥
क्षन्तव्यं तद्-अशेषेण
दास्येन च गृहाण माम् ।
मूलम्
अज्ञानाद्यदिवा ज्ञनादशुभं यत्कृतं मया ॥१६॥
क्षन्तव्यं तदशेषेण दास्येनच गृहाण माम् ।
विश्वास-प्रस्तुतिः
सर्वेषु देशकालेषु
सर्वावस्थासु चाच्युत ।
किङ्करो ऽस्मि हृषीकेश
भूयो भूयो ऽस्मि किङ्करः ॥१७ ॥
मूलम्
सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किङ्करोस्मि हृषीकेश भूयोभूयोऽस्मिकिङ्करः ॥१७ ॥