०७ हस्तलक्षणं शङ्कुलक्षणञ्च

सप्तमः पटलः

(हस्तलक्षणं शङ्कुलक्षणञ्च)

मानोन्मानविभागार्थं मङ्गलं हस्तलक्षणम् । [क् पुस्तकधृतं
पादद्वयमिदं ख्, ग्, पुस्तकयोर्नास्ति ॥]
सर्वकर्मप्रधानत्वात् [प्रधानत्वात् क्, प्रधानञ्च ख्, ग्] प्रोच्यमानं
मया शृणु ॥ १ ॥

परमाण्वष्टकेनैव रथरेणुः प्रकीर्त्तितः ।
रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्त्यते [प्रकीर्त्त्यते क्, प्रकीर्त्तितः ख्, ग्] ॥ २



१ । पूर्वपटले शङ्कनष्टदिक्षु निवेशयेदित्युक्तम् अष्टमपटले च मध्ये
सुनिश्चलं शङ्कुमित्यादिना शङ्कुनिवेशनमभिधास्यते । ते च शङ्कवस्तथा परे
च वक्ष्यमाणाः प्रासाद-प्रतिमा-ध्वज-पताका-तोरण-कुण्ड-मण्डलादयः
सर्व एव प्रधानकर्माङ्गभूताः परिमिताः परिमाणज्ञानसापेक्षा इति
परिमाणस्वरूपमभिधेयम् । तत्र च एकहस्तद्विहस्त-
त्रिहस्तादिलक्षणहस्तपरिमाणेनैव प्रकृतसर्वकर्मनिर्वाहदर्शनात् सर्वत्र
हस्तपरिमाणस्यैव प्राधान्यात् तदेव वक्तुमुपक्रमते मानोन्मानेत्यादिना ।
मानं साधारणपरिमाणम् उन्मानञ्च ऊर्ध्व परिमाणम् । अत्र
मानानन्तरमुन्मानानिधानात् मानशन्देनापेक्षिकन्यूनपरिमाणं लक्ष्यम् ।
तथा च परमाण्वपेक्षया रथरेणुरूर्ध्व परिमाणं तदपेक्ष्या
त्रसरेणुरूर्ध्वपरिमाणम् । एवं हस्तमानापेक्षया
द्विहस्तत्रिहस्तादिपरिमाणस्योन्मानत्वम् इत्येव बोधयितुमाह मानोन्मानेति ।
भोजदेवोऽपि हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् ।
मानोन्मानविभागादिनिर्णयैकनिबन्धनम् । परिध्युदयविस्तारैर्दैर्घ्याणां
स्युरमी यतः । ज्येष्ठमध्याधमा भेदा यं ज्ञात्वा न विमुह्यति । (समराङ्गन
९ । ११ । १२) इत्यादिभिरेतदेवाह ।

२ । परमाण्विति । परमाण्वाइपरिमाणाभिधानन्तु हस्तपरिमाणबोधनार्थमेव ।
त्रसरेणुरिति - एतन्मते चतुःषष्ट्या परमाणुभिरेकस्त्रसरेणुर्भवति । केचित्तु

प्। ३१)

तैरष्टभिस्तु बालाग्रं लिक्षा तैरष्टभिः स्मृता ।
ताभिर्यूकाष्टभिः ख्यातास्ताश्चाष्टौ यवमध्यकम् ॥ ३ ॥

यवाष्टकैरङ्गुलं [लं क् लः ख्, ग्] स्याच्चतुर्विंशाङ्गुलः करः ।
चतुर्विंशाङ्गुलश्चान्यः स्वाङ्गुष्ठेनापि [अपि ख्, ग् तु क्] सम्मितः ॥ ४ ॥

चतुरङ्गुलसंयुक्तः स्वहस्तः [ख क्, स (?) ख्, ग्] पद्महस्तकः ।



जालान्तरगते भानावित्यादिना परमाणुषट्कात्मकं (द्व्यनुकत्रयात्मकम्)
त्रसरेणुपदार्थमाहुः । भोजदेवस्तु परमाणुं रथरेणुं
त्रसरेणुञ्चानङ्गीकृत्य रेण्वष्टकेन बालाग्रम् (समराङ्गन ९ । ४) इत्याह ।
मयमते तु परमाण्वष्टकेन रथरेणुं तदष्टकेन बालाग्रमाह परं
हयशीर्षसम्मतं त्रसरेणुपरिमाणं नाभ्यधात् । एवं
परिमाणनिरूपणेऽन्येऽपि प्रकारभेदा दृश्यन्ते ।

४ । अङ्गुलमिति । अङ्गुलशब्दो हस्तपदशाखार्थः पुंसि
प्रकृतेऽष्टयवोदरपरिमाणे तु क्लीवे वर्त्तते यवाष्टगुणितोऽङ्गुलम् (मय ५ । ४) इति
दर्शनात् यवोदरैरङ्गुलमष्टसङ्ख्यैरिति भास्कराचार्योक्तेश्च । अतोऽत्र ख्, ग्
पुस्तकधृतः पुंलिङ्गान्तपाठो न मूले निवेशितः । चतुर्विंशेति - अत्र भोजदेवेन
इदानीं तस्य हस्तस्य सम्यङ्निश्चयसंयुतम् । कथ्यते त्रिविधस्यापि लक्षणं
शास्त्रदर्शितम् (समरा ९ । ३) इत्यनेन हस्तपरिमाणस्य त्रैविध्यमुक्तम् । तत्
त्रैविध्यञ्च प्रदर्शितं तेनैव - यवाष्टकाङ्गुलैः कॢप्तः प्रकर्षेणायतः किल ।
ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसञ्ज्ञितः । १ । यः पुनः कल्पितः
सप्तयवकॢप्तैरिहाङ्गुलैः । तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः । २ ।
मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते । तेन मात्राशयः स स्याद्धस्तो यः
षड्यवाङ्गुलः । ३ । (समरा ९ । २८ - ३२) इत्यादिना । अत्रापि तथैव
हस्तपरिमाणत्रैविध्यमभिदधानः
प्रागुक्तपरमाण्वादिक्रमसाधितचतुर्विंशत्यङ्गुलैरेकं हस्तपरिमाणमाह
चतुर्विंशाङ्गुलः कर इति । परमाण्वादिक्रमानङ्गीकारेण स्वाङ्गुष्टस्य
चतुर्विंशतिसङ्ख्यया परिमितं द्वितीयं हस्तपरिमाणमाह चतुर्विंशति ।

प्। ३२)

एतैर्हस्तैस्तु [एतैः क् एभिः ख्, ग्] कुर्वीत पासादं यागमण्डपम् [याग क्,
यज्ञ ख्, ग्] ॥ ५ ॥

प्रतिमां पिण्डिकां वापि कुण्डं [कुण्डं क्, कुण्ड ख्, ग्] मण्डलमेव च ।
तोरणञ्च ध्वजञ्चैव गुणाढ्यं पात्रमेव च ॥ ६ ॥

मानहीनं न कर्तव्यं फलप्राप्त्यर्थिभिः सदा ।
प्रशस्तं दारुमादाय सारवत् खदिरादिकम् ॥ ७ ॥

चतुरस्रन्तु तद् दारु कारयित्वा तु शिल्पिना ।
वृत्तं [वृत्तं क्, वृत्त ख्, ग्] भूमिसमं कुर्यान्निर्व्रणं सुषमं बुधः
[तथा क्, बुधः ख्, ग्] ॥ ८ ॥



५ । चतुरङ्गुलाधिकस्वहस्तपरिमाणेन परिमितं तृतीयं हस्तपरिमाणमाह
चतुरङ्गुलेति । अतएव एतैर्हस्तैरिति वक्ष्यमाणं बहुवचनमुपपद्यते । अत्र
हस्तपरिमापणार्थं विहिताविहितदारुनिर्णयस्तेनैव कृतः - खदिराञ्जनवंशादि
श्लक्ष्णं हीरं मनोरमम् । सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥ ग्रन्थिलं
लघु निर्दग्धं जीर्णं विस्फुटितं तथा । अदृढं कोटराक्रान्तं दारु हस्ताय
नेष्यते । (समराङ्गन ९ । ११ + १२) इति द्वाभ्याम् ।

७ । इदानीं शङ्कुनिरूपणप्रकारं वक्तुमुपक्रमते प्रशस्तमित्यादिना ।
अत्रादिपदेन दन्तं वै चन्दनं चैव खदिरः कदरः शमी । शाकश्च
तिन्दुकश्चैव शङ्कुवृक्षा उदीरिताः । (मय ६ । ६ ।) इत्युक्तानि ग्राह्याणि ।

८ । दारु चतुरस्रं कारयित्वा पुनस्तदेव वृत्तं कुर्यादित्यर्थः । प्रथमं
चतुरस्रीकृत्य पश्चाद् वृत्तीकरणन्तु व्यासपरिमाणसौकर्यार्थमेव ।
निर्व्रणमक्षतम् । सुषमं मूलाद्रग्रं यावत् दन्तुरत्वादिदोषरहितमित्यर्थः ।

प्। ३३)

द्वादशाङ्गुलमायामं पर्व चाङ्गुलमुच्यते ।
मूले षडङ्गुलञ्चास्य परिणाहः स्वमानतः [परिणाहः स्वपानतः क्,
सरिणाहप्रमाणतः ख्, ग्] ॥ ९ ॥

ह्वस्वाद्ध्रस्वतरं कार्यमग्रे स्याद् यवमात्रकम् ।
भूमिच्छेदसमं कुर्यान्मूलमग्रं सुसम्मितम् ॥ १० ॥

एतद् यथाक्रमेणैव कथितं शङ्कुलक्षणम् ।
एवं निष्पाद्य वै शङ्कुं कुर्याद् दिक्साधनं गुरुः ॥ ११ ॥

इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (सप्तमः)

शङ्कुलक्षणपटलः ॥ ७ ॥

आदितः श्लोकसङ्ख्या - १३८



९ । १० । अस्य शङ्कोरायामपरिमाणमाह द्वादशेति । पूर्वं यद् यवाष्टकैरङ्गुल
स्यादित्युक्तं तन्नेह प्रवर्त्तेत । इह तु पृथगेवाङ्गुलपरिमाणम् । किं तदित्याह
पर्वेति - अङ्गुष्ठाग्रपर्वणैव अङ्गुलपरिमाणमिह ग्राह्यमित्यर्थः ।
एतैर्द्वादशाङ्गुष्ठपर्वभिरेकमरत्निपरिमाणं भवति ततश्च मयमते
अरत्निमात्रमायाममित्यादिना यत् शङ्कोररत्निप्रमाणस्य श्रेष्ठत्वमुक्तम् इहापि
तस्य द्वादशपर्वपरिमाणं वदता तदेव सूचितम् । मूल इति - शङ्कोः परिणाहो
मूले षडङ्गुलः अग्रे च यवमात्रप्रमाणः । स्वमानतः ह्रस्वाद् ह्रस्वतरमिति -
उक्तपरिमाणानुसारेण मूलादग्रं यावत् क्रमशस्तथा व्यासह्रासो यथा
मूलमग्रञ्च सुसन्मितं स्यात् प*(?)दन्तुरतादिदोषदूषितं न स्यादित्यर्थः ।
भूमीति - उत्तमपरिमाणोऽरत्निप्रमाणः (द्वादशाङ्गुष्ठपर्वपरिमाणः)
मध्यमपरिमाणोऽष्टादशाङ्गुलः अधमपरिमाणो द्वादशाङ्गुल इति त्रिविधं
शङ्कुपरिमाणं भवति । तत्र वास्तुभूमेर्विस्तारतारतम्यानुसारेण शङ्कोरपि
प्रोक्तपरिमाणतारतम्यं कर्तव्यमित्येवाह भूमिच्छेदसममित्यनेन ।

११ । दिक्साधनं कुर्यादिति वक्ष्यमाणक्रमेणेत्यर्थः ।
प्। ३४)