०१ शास्त्रावतारः

प्रथमः पटलः

(शास्त्रावतारः)

ॐ नमो विघ्नेश्वराय [ॐ नमो गणेशाय ख्, ग्] ।

मार्कण्डेय उवाच -

कथं हयशिरा विष्णुः प्रादुर्भूतः पुरा विभुः ।
किं निमित्तञ्च देवेशो दधार रुचिरं वपुः ॥ १ ॥

हयशीर्षं जगत्स्वामी पुरा नारायणः प्रभुः ।
श्रुतमासीच्च भवता यदुक्तं परमेष्ठिना ॥ २ ॥

आद्य यत् पञ्चरात्राणां तन्ममाचक्ष्व पृच्छतः [पृच्छतः क्, पूर्वतः
ख्, ग्] ।

भृगुरुवाच -

शृणु वत्स ! प्रवक्ष्यामि पञ्चरात्रं पुरातनम् ॥ ३ ॥

सप्तिशीर्षं नमस्कृत्य यस्माद् भक्तोऽसि केशवे ।
तस्मादर्हसि तच्छ्रातुं पञ्चरात्रं पुरातनम् ॥ ४ ॥ [सप्तीत्यतः
पुरातनमित्यन्तं पादचतुष्टयं ख्, ग्, पुस्तकयोर्नास्ति ।]



श्रीश्रीहयशीर्षाय नमः ।

१।२। हयशीर्षमिति - जगत्स्वामी नारायणः प्रभुः किं निमित्तं हयशीर्षं
वपुर्दधरिति पूर्वश्लोकेन श्रुतमासीदिति परमेष्ठिनोक्तमित्यनेन चान्वयः ।

४ । प्रकृतशास्त्रश्रवणोपयोगितामाह सप्तिशीर्षमित्यादिना । सप्तिशीर्षं
हयशीर्षम्

प्। २)

पुरा किल विरूपाक्षः सार्द्धं गौर्या महेश्वरः ।
चतुर्मुखञ्च [च क्, स क्, ग्] पप्रच्छ वैराजभवने स्थितम् [स्थितं क्, ग्, स्थितः
ख्] ॥ ५ ॥

महेश्वर उवाच -

पञ्चरात्रं पुरा पृष्टस्त्वया हयशिरा विभुः ।
मधुकैटभयोर्हन्ता सैकार्णवञ्जले विभुः ॥ ६ ॥

समर्पितेषु देवेषु [समर्पितेषु वेदेषु ख्, ग्, क् पुस्तके मनं इति ।] चतुर्ष्वेव
महामते ।
तत् सर्वं मे समाचक्ष्व विस्तराच्चतुरानन ॥ ७ ॥

ब्रह्मोवाच -

एकार्णवे दुरालोके नष्टे स्थावरजङ्गमे ।
नष्टचन्द्रार्कपवने विनष्टग्रहतारके ॥ ८ ॥



५ । स्थितमितिपाठे चतुर्मुखविशेषणम् । स्थित इतिपाठे महेश्वरविशेषणं तत्र
आगत्य स्थित इत्यर्थः ।

६ । सैकार्णवजल इति - गम्यमानस्य भूतल इत्यस्य विशेषणम् ।

७ । समर्पितेष्विति - वेदेषु समर्पितेषु त्वत्तो वेदानपहृत्य रसातलं प्रविष्टाभ्यां
मधुकैटभाभ्यां तानादाय भगवता हयशिरसा तुभ्यं प्रत्यर्पितेष्वित्यर्थः

८ । अत्र ब्रह्मोवाचेत्यनन्तरं -

द्विधा चकार वै तूर्णं मण्डलन्तु हिरण्मयम् इति ख् ग् पुस्तकयोरधिकः पाठो
दृश्यते परमत्र प्रकृतप्रलयवर्णनप्रसङ्गे हिरण्याण्डस्यानवसरत्वात् ततो
नारायणो देवस्तेजसा तेन वै सृजत् । हिरण्यमण्डं भगवान् इत्यादिवक्ष्यमाण-
चतुर्दशश्लोकांशेन ततः स्वयम्भुर्भगवानिति प्रक्रम्याभिहितेन
तदण्डमभवद्धैम मित्यादिमनुवचनेन च सृष्टिप्राक्क्षण एव
हिरण्मयाण्डोत्पत्तिवर्णनात् द्विधा चाकरवं तूर्णं मण्डलन्तु हिरण्मयम् । इति
वक्ष्यमाणग्रन्थेन

प्। ३)

शेषपर्यङ्कमासाद्य सुप्ते देवे जनार्दने ।
शृणु वै [वै क्, मे ख्, ग्] यत्तदा वृत्तमेकार्णवज्जले पुरा ॥ ९ ॥

शेते योऽर्णवमध्यस्थो नागशय्यागतः प्रभुः ।
नारायणः स भगवानादिदेवः पुरातनः ॥ १० ॥

संहृत्य सर्वलोकान् वै योगनिद्रावशं गतः ।
तस्य सुप्तस्य देहे तु तेजो दिव्यं महद् विभोः ॥ ११ ॥

पद्मरूपेण नाभौ तु प्रभूत [तु प्रभूतं क्, तत्प्रसूतं ख्, ग्]
निर्जगाम ह ।
प्रदीप-इव तत् पद्मं प्रदीप्तं विष्णुतेजसा ॥ १२ ॥

सहस्रादित्यसङ्काशं सहस्रदलकेशरम् ।
ततो नारायणो देवस्तेजसा तेन वै सृजत् ॥ १३ ॥

हिरण्यमण्डं भगवान् गर्भस्तस्मिन्नहं पुनः ।
द्विधा चाकरवं [चाकरवं क्, चकार वै ख्, ग्] तूर्णमण्डं तत्तु [अण्डं
तत्तु क्, असुप्तं तु ख्, ग्] हिरण्मयम् ॥ १४ ॥

तत्र चेदं महद्रूपं [रूपं क् कूपं ख्, ग्] हिरण्मयमिदं मम ।
चतुर्वाहुं चतुर्वक्त्रं जटामुकुटमण्डितम् ॥ १५ ॥



पीनरक्त्यापत्तेः , क् सञ्ज्ञिते प्राचीनतमपुस्तकेऽपरिगृहीतत्वाच्च नायमंशो
मूले निवेशितः ।

१३ । सृजदित्यडागमाभाव आर्षः ।

१४ । गर्भ इति - तस्मिन् अण्डे गर्भभूतोऽहं तदण्डं द्विधाकरवमित्यन्वयः
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो
ध्यानात्तदण्डमकरोद्विधेति मनुवचनसंवादात् । चकारेति पाठेऽप्यहमिति
योज्यम् ।

प्। ४)

एवम्भूतदपुः सोऽहं तस्मिन् पद्मे व्यवस्थितः ।
आवर्तयस्तदा [आवर्त्तयं क्, अवर्त्त(र्ण) यं ख्, ग्] वेदान् [वेदान् ख्, ग्, वेदं
क्] साङ्गोपाङ्गपदक्रमान् ॥ १६ ॥

उपासाञ्चक्रिरे मह्यं वेदा देहभृतस्तदा [देहभृतः क्, दरभृतः ख्, ग्] ।
वेदाभ्यासरतेस्तत्र स्वेदविन्दुरजायत ॥ १७ ॥

स पद्मपत्रमासाद्य द्विधाभूतोऽपतत्तदा ।
रजस्तमोमयौ तस्माज्जातौ दैत्यौ बलोत्कटौ ॥ १८ ॥

मधुकैटभनामानौ महाबलपराक्रमौ ।
ततस्तौ मम वेदान् वै जह्नतुः पापनिश्चयौ ॥ १९ ॥

सशरीरेषु वेदेषु हृतेष्वथ महेश्वर [महेश्वर ग्, महेश्वरः क्, ख्] ।
बोधितोऽसौ मया देवः पद्मनाभस्य चाननात् ॥ २० ॥



१५ । चतुर्वाहुमिति न्वागम आर्षः ।

१९ । पापनिश्चयाविति साभिप्रायं विशेषणं यागादिप्रतिपादकानां वेदानां
विध्वंसनबुद्ध्या नतु तेषु बहुमानेनेत्यर्थः ।

२० । सशरीरेष्विति साङ्गेषु शिक्षाकल्पाद्व्यङ्गसहितेष्वित्यर्थः । महेश्वर इति
निर्विसर्गपाठे शिवसम्बोधनम् । सविसर्गपाठे तु देव इत्यस्य विशेषणं तत्र
महेश्वरशब्दो न शिववाची ।

पद्मनाभस्येति - पद्मनाभस्य आननात् असौ देवो भगवान् विष्णुर्मया बोधितः
स्त्रोत्रादिभिराविर्भावितः । एतेन स विबुद्धस्तदा देवः कृत्वा हयशिरोधनम् इत्यनेन
च गर्भोदशय-बालमुकुन्दमुखाविर्भूतं हयशीर्षात्मकं द्वितीयं
रूपमित्यवगन्तव्यम् अन्यथा द्वितीयेन शरीरेण रसातलतलं गतः इति
वक्ष्यमाणग्रन्थो नोपपद्यते । अथ यदि द्वितीयेन शरीरेणेत्यनेन गर्भोदशय एव
भगवान् स्वं रूपं

प्। ५)

स विबुद्धस्तदा देवः कृत्वा हयशिरोधरम् ।
शशाङ्कशतसङ्काशं नानाभरण-भूषितम् ॥ २१ ॥

चतुर्भुजं गदा-चक्र-पद्म-शार्ङ्गधरं [पद्मशार्ङ्गधरं क्,
शङ्खपद्मधरम् ख्, ग्] शुभम् ।
द्वितीयेन शरीरेण रसातलतलं गतः ॥ २२ ॥

तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् ।
पौष्णवं [पौष्णवं ख्, ग्, पौक्षवं क्] भवनं दिव्यं
महर्षिगणसेवितम् [सेवितं क्, भूषितं ख्, ग्] ॥ २३ ॥

सोऽप्यसौ प्रददौ वेदान् भूय एव जगद्गुरुः ।
तस्मिन् काले मया पृष्टो देवो यत्तत् शृणुष्व मे ॥ २४ ॥

कियन्ति पञ्चरात्राणि त्वया प्रोक्तानि वै पुरा ।
कथं ते स्थापनं देव क्रियते मुक्तिकाङ्क्षिभिः [भुक्ति क्, ख्, मुक्ति (क्
पादटिप्पन्याम्) भक्ति ग्] ॥ २५ ॥



परिहाय हयशीर्षात्मकं द्वितीयं रूपं दधरित्युच्यते पद्मनाभस्येति
भेदबोधिका षष्ठी आननादित्यपादानबोधिका पञ्चमी च नोपपद्येति । तस्मात्
सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्णः ।
छन्दोमयो मखमय इत्यादिश्रीमद्भागवत-द्वितीयस्कन्धीय-
सप्तदशाध्यायैकादशश्लोकेन तथा विष्णुः शिवाय जगतां
कलयावतीर्णस्तेनाहृता मधुभिदा श्रुतयो हयास्ये । इत्येकादशस्कन्धीय-
चतुर्थाध्याय-सप्तदशश्लोकेन चांशावताररूपतया प्रतिपादनादपर एव
गर्भोदशयादयं हयशीर्षो नामेति प्रतिज्ञातमुपपद्यत इति सर्वमवदातम् । अत्र
विष्णुकर्णमलोद्भूतावित्यादि-मार्कण्डेयपुराणीय-
देवीमाहात्म्यवचनविरोधस्तु कल्पभेदेन समाधेयः ।

प्। ६)

आचार्यमूर्तिपानाञ्च कीदृशं लक्षणं विभो । [आचार्येत्यादि विभो
इत्यन्तं पादद्वयं ख्, ग् पुस्तकयोर्नास्ति ।]
वास्तुयागविधानञ्च अर्घ्यदानविधिन्तथा ॥ २६ ॥

शिलान्यासविधानञ्च क्षेत्रादिसाधनन्तथा ।
प्रासादलक्षणञ्चैव [सर्वं क्, चैव ख्, ग्] प्रतिमालक्षणन्तथा ॥ २७ ॥

प्रतिष्ठापञ्चकं सर्वं ध्वजारोहविधिन्तथा [विधिं ख्, ग् विधिः (?) क्] ।
यदप्यन्यद् भवेत् पृष्टप्रतिष्ठाङ्गं [पृष्टं क् लक्ष्म् ख्, ग्] सुरेश्वर ॥ २८ ॥

अज्ञानाद् वा [वा क्, च ख्, ग्] प्रमादाद् वा [वा क्, च ख्, ग्] यन्मया
नानुकीर्तितम् ।
तत् सर्वमखिलं देव ! प्रसादाद् वक्तुमर्हसि ॥ २९ ॥

इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (शास्त्रावतारो नाम)

प्रथमः पटलः [प्रथमः पटलः ख्, ग् प्रथमपटलम् क्] ॥ १ ॥

आदितः श्लोकसङ्ख्या - २९



२६ । अर्घ्यदानविदिमित्यादीनां द्वितीयान्तानां वक्तुमर्हसीत्यनेनान्वयः ।

२९ । तत्सर्वमखिलमिति - सर्वमिति कर्मपदम् अखिलमिति क्रियाविशेषणं
सामग्र्येणेत्यर्थः अतो न पौनरुक्त्यम् ।
प्। ७)