१७ समाराधनविधिः

अथ सप्तदशोऽध्यायः

आराधनविधिं वक्ष्ये अवधारय साम्प्रतम् ।

भृगुः -

कैर्द्रव्यैः पूजयेद्देवमुपचारैश्च कैः प्रभो ॥ १ ॥

श्रीभगवान् -

दीक्षितैस्साधकैश्चैव तथैव परिचारकैः ।
स्वादूदकैश्च पुष्पैश्च गन्धैर्नानाविधैरपि ॥ २ ॥

धूपैर्गुग्गुलुमिश्रैश्च दीपैर्वर्तिसमन्वितैः ।
वस्त्रैश्चैवोपवीतैश्च माल्यैर्नानाविधैरपि ॥ ३ ॥

गीतनृत्तैश्च वाद्यैश्च स्तोत्रैश्चैव प्रदक्षिणैः ।
वाहनैश्चामरैश्चैव शङ्खकाहलनादकैः ॥ ४ ॥

मात्राभिश्तालवृन्तैश्च स्नानैश्च कलशोदकैः ।
नीराजनैर्दीपयुक्तैरर्घ्यपाद्यादिकैस्तथा ॥ ५ ॥

कर्पूरैश्चैव ताम्बूलैः गोदानैश्शान्तिकुम्भकैः ।
भक्ष्यैर्भोज्यैस्तथा पेयैर्लेह्यैश्चोष्यैर्महादिकैः ॥ ६ ॥

जपैः प्रणामैर्दानैश्च होमैश्चैव विशेषतः ।
बलिदानैरुत्सवैश्च बिम्बैर्नानाविधैरपि ॥ ७ ॥

प्। ८४)

प्रासादमण्डपैश्चैव परिवारसमन्वितैः ।
अनन्तगरुडाद्यैश्च उत्सवाद्यैर्विशेषतः ॥ ८ ॥

मण्डलाराधनैश्चैव तथा वै कुम्भपूजनैः ।
वह्निसम्पूजनैश्चैव मासपूजासमन्वितैः ॥ ९ ॥

पवित्रारोहणेनाथ पत्रपुष्पोत्सवेन च ।
दमनारोहणैश्चैव तथा चैव फलोत्सवैः ॥ १० ॥

प्रायश्चित्तविधानैश्च तथा विष्ण्वादिपूजनैः ।
श्रावण्यामर्चनैश्चैव पौर्णमास्यद्वयार्चनैः ॥ ११ ॥

श्रीजयन्त्युत्सवैश्चैव तथा कृत्तिकपूजनैः ।
आग्रायणैर्विशेषेण तथाचाध्ययनोत्सवैः ॥ १२ ॥

वसन्तोत्सवैर्विशेषैस्तथा चैव ज त्सवैः ? ।
तुलस्याराधनैश्चैव तथा पवैश्च चम्पकैः ॥ १३ ॥

एतैस्सम्पूजयेद्देवमन्यथा दोषकृद्भवेत् ।
तस्मात्सर्वप्रयत्नेन एतैर्द्रव्यैः सुपूजयेत् ॥ १४ ॥

नित्यैर्नैमित्तिकैश्चैव तथा कम्यैर्महोत्सवैः ।
एतत्कर्म विना चेत्तु राजराष्ट्रभयं भवेत् ॥ १५ ॥

महद्दोषमवप्नोति सर्वसंहारकारणम् ।
उपचारानथो वक्ष्ये समासादवधारय ॥ १६ ॥

प्। ८५)

ज्ञानयोगं कर्मयोगं द्विविधं तदुपायकम् ।
कर्मयोगाच्च भगवन् ज्ञानयोगं प्रजायते ॥ १७ ॥

कर्मयोगविशेषेण केशवाराधनं परम् ।
केशवाराधनं चैव राजराष्ट्रसुखावहम् ॥ १८ ॥

सर्वदुःखोपशमनं सर्वज्ञानफलप्रदम् ।
भगवद्ज्ञानफलदं विष्णुप्रीतिकरं शुभम् ॥ १९ ॥

देवदेवप्रसादेन सर्वदुःखक्षयावहम् ।
तस्मात्सर्वप्रयत्नेन केशवाराधनं चरेत् ॥ २० ॥

पञ्चशुद्धिविधिं कुर्यात् प्रथमं मुनिसत्तम ।
भूतशुद्धिर्द्रव्यशुद्धिः स्थानशुद्धिस्तथैव च ॥ २१ ॥

पात्रशुद्धिस्तथा पश्चात् बिम्बशुद्धिस्तु पञ्चमम् ।
स्नानमाचमनं चैव देहशुद्धिर्विशिष्यते ॥ २२ ॥

सत्येन ध्यानयोगेन मनश्शुद्धिरिहोच्यते ।
सत्यं भूतहितं प्रोक्तं ध्यानं वै विष्णुचिन्तनम् ॥ २३ ॥

मार्जनालेपने चैव स्थानशुद्धिर्विधीयते ।
दहनाप्यायने चैव क्षालनात् प्रोक्षणादपि ॥ २४ ॥

द्रव्यशुद्धिं विजानीयात् साधकः परमार्थवित् ।
पात्राणि पूततोयेन शुद्धं प्रक्षालयेत्तु वै ॥ २५ ॥

प्। ८६)

तिन्त्रिणी सिकताम्भोभिः बिम्बशुद्धिः प्रजायते ।
एवं शुद्धिं क्रमात्कृत्वा भद्रपीठं तु विन्यसेत् ॥ २६ ॥

वस्त्रे तु फलकेवापि न्यसेदर्घ्यादि पात्रकान् ।
अर्घ्यं पाद्यं तथाचामं स्नानीयं शुद्धपात्रकम् ॥ २७ ॥

अग्न्यादिब्रह्मपर्यन्तमाधारोपरि विन्यसेत् ।
अर्घ्ये गन्धं फलं चैव पाद्ये दूर्वां तिलं तथा ॥ २८ ॥

एलालवङ्गमाचामे स्नानीये चन्दनं परम् ।
शुद्धतोये विशेषेण तथैव परिपूजनम् ॥ २९ ॥

श्रीरर्घ्यस्य भवेद्देवी वागीशीत्वाचमस्य च ।
पाद्ये च पितरं देवं स्नानीये वरुणं तथा ॥ ३० ॥

शुद्धोदके च शान्तिं च पञ्च पात्रस्यदेवताः ।
दहनाप्यायनेचैव सौरभेयीप्रदर्शनम् ॥ ३१ ॥

छोटिकादर्शनं कुर्यात् गन्धपुष्पादिधूपकैः ।
पूजयेत् सर्वपात्राणि पञ्चोपनिषदैः क्रमात् ॥ ३२ ॥

उदभाण्डं समभ्यर्च्य गन्धपुष्पैस्तथैव च ।
द्वारपूजां ततः कुर्यात् द्वारस्थाने विशेषतः ॥ ३३ ॥

आत्मानमर्चयित्वा तु गुरुपङ्क्ति प्रपूजयेत् ।
गुरुं परं गुरुं चैव तथा सिद्धगण यजेत् ॥ ३४ ॥

प्। ८७)

द्वारपूजां पुरा विप्र प्रासादपुरुषं यजेत् ।
पीठस्थदेवतान् सर्वान् गन्धपुष्पादिभिर्यजेत् ॥ ३५ ॥

धर्मादिचतुरश्चैव अधर्मादींस्तथैव च ।
वेददींश्चतुरश्चैव युगादींश्चतुरस्तथा ॥ ३६ ॥

गुणत्रयं तदूर्ध्वे तु तदूर्ध्वे मण्डलत्रयम् ।
आधारं प्रथमं कूर्मं कालाग्निं तदनन्तरम् ॥ ३७ ॥

अनन्तं मणिकं चैव भद्रपीठं च पङ्कजम् ।
स्थानमापूजयेत् सर्वान् परिवारांस्तथैव च ॥ ३८ ॥

वासुदेवादिकांश्चैव तथा शङ्खादिकान् परम् ।
कुमुदादि गणान् सर्वान् तथा इन्द्रादिपालकान् ॥ ३९ ॥

विष्वक्सेनगणान् सर्वांश्चण्डादिकपुरस्सरम् ।
एतान् सम्पूजयेदर्घ्यगन्धपुष्पादिधूपकैः ॥ ४० ॥

आवाहनं ततः कुर्यात् मूलाद्वै कर्मकौतुकम् ।
अनेकैरुपचारैर्वा अष्टोत्तरशतैस्तु वा ॥ ४१ ॥

चतुष्षष्टिक्रमं वापि द्वाविंशक्रममेव च ।
परार्थयजने विप्र एतन्न्यूनं न कारयेत् ॥ ४२ ॥

आत्मार्थे षोडशं प्रोक्तं द्वात्रिंशत्क्रममेव वा ।
आवाहनं नमस्कारः प्रत्यत्थानमनन्तरम् ॥ ४३ ॥

प्। ८८)

पुष्पाञ्जलिः स्वागतोक्तिरासनं पादपीठिका ।
अर्घ्यं पाद्यं तथाचामं तत्क्रमो वक्ष्यतेऽधुना ॥ ४४ ॥

अर्घ्यदाने विशेषेण घण्टां शङ्खं निनादयेत् ।
आवाहने तु विप्रेन्द्र निगमं वाद्यमाचरेत् ॥ ४५ ॥

शङ्खद्वयं काहलञ्च शृङ्गनादं तथैव च ।
पाद्यदाने तु विप्रेन्द्र द्विर्दद्याच्च पदाम्बुजे ॥ ४६ ॥

वस्त्रेण मार्जनं कृत्वा चन्दनालेपनं चरेत् ।
पुष्पं पृथक् पृथक् दद्यात् सुगन्धं पाद्यमेव वा ॥ ४७ ॥

पाद्यदाने तु शङ्खंस्यादाचामं हीनशङ्खकम् ।
आचामं तु त्रिर्दद्यात्तु द्विरुन्मृज्य च संस्पृशेत् ॥ ४८ ॥

नेत्रं नासां तथा श्रोत्रमंसयोर्द्वितयं स्पृशेत् ।
अर्घ्यं शिरसि विन्यस्य पाद्यं पादाम्बुजद्वये ॥ ४९ ॥

आचामं हस्तके दद्याच्चक्षुरादेस्तु तत्र तु ।
उन्मृजाकरणे विप्र तिर्यङ्मूर्ध्नि परामृशेत् ॥ ५० ॥

गन्धानुलेपनं देयं पुष्पं शिरसि अंसयोः ।
मुक्तपुष्पञ्च पत्रं च त्रिर्दद्याद्द्वे पदाम्बुजे ॥ ५१ ॥

धूपदानं मधुपर्कं ताम्बूलं गन्धभावितम् ।
मुद्गमात्रप्रदानं च पादुकं स्नानविष्टरम् ॥ २२ ॥

प्। ८९)

मधुपर्कप्रदाने तु आचामं केवलं ददेत् ।
आसनेषु च सर्वेषु वस्त्रताम्बूलदानके ॥ ५३ ॥

पादप्रक्षालने चैव भोजनान्ते विशेषतः ।
आचामं कारयेन्नित्यं वस्त्रमञ्जनलेपनम् ॥ ५४ ॥

स्नानासनं निवेद्याथ पादप्रक्षालनं चरेत् ।
आचामं स्नानशाटीं च पुनराचाममेव च ॥ ५५ ॥

दन्तधावनकं चैव जिह्वानिर्लेखनं तथा ।
गण्डूषाचमनं चैव वस्त्रमाल्यानुलेपनम् ॥ ५६ ॥

मुखवासं च ताम्बूलं तथा दर्पणपूर्वकम् ।
स्कन्धशाटीं तथा तैलं सुगन्धं कुसुमावृतम् ॥ ५७ ॥

नेत्रवस्त्रावबद्धं च अपूपानि निवेदयेत् ।
वीजयेत्तालवृन्तेन अभ्यङ्गं सम्यगाचरेत् ॥ ५८ ॥

अपूपादिनिवेद्यान्ते आचामं नागवल्लिकां ।
कदलीमुष्णोकं चैव मुखालेपं समाचरेत् ॥ ५९ ॥

चन्दनं मुखलेपार्थं मुष्टिकर्पूरभावितम् ।
तैलं बहुसुगन्धं च उदकं स्वादु शीतलम् ॥ ६० ॥

शुद्धस्नानं ततः कृत्वा धौतवस्त्रं प्रदापयेत् ।
अर्घ्यं च रजनीस्नानं पुनः स्नानं तथैव च ॥ ६१ ॥

प्। ९०)

धौतवस्त्रप्रदानं च पात्राणां च प्रकल्पनम् ।
पूजनं पूर्ववत् कुर्यादर्घ्यदानं समाचरेत् ॥ ६२ ॥

पाद्यमाचमनीयं च गन्धालेपनमाचरेत् ।
पवित्रं चोपवीतं च उत्तरासङ्गमेव च ॥ ६३ ॥

पुष्पमाला धूपदानं दीपं वेदैश्च पाठनम् ।
नानाविधानि स्तोत्राणि गद्यपद्यगतानि च ॥ ६४ ॥

प्राक्र्टं मङ्गलञ्चैव पैशाचं मङ्गलं तथा ।
गीतमङ्गलकं चैव नृत्तं वाद्यं तथैव च ॥ ६५ ॥

सहस्रधारया स्नानं कलशस्नानपूर्वकम् ।
द्वादशं नवकं वापि यथा वित्तानुसारतः ॥ ६६ ॥

घृतं पाद्यं दधि चैव अर्घ्यं क्षीरमतः परम् ।
आचामं गन्धतोयं च पञ्चगव्यं कषायकम् ॥ ६७ ॥

यथा नवघटे प्रोक्तं द्वादशे वाधिकं शृणु ।
रत्नं लोहं फलं पुष्पं मध्ये च चतुरःक्रमात् ॥ ६८ ॥

द्रव्याणामप्यलाभे तु तद्वर्गैकं प्रशस्यते ।
नित्ये च स्नपने चैव कौतुकेनाङ्कुरार्पणम् ॥ ६९ ॥

निशाचूर्णैः स्नपनं नेष्यते मण्टपस्थले ।
अन्तरान्तरयोगेन अर्घ्यदानं समाचरेत् ॥ ७० ॥

प्। ९१)

सहस्रधारया स्नान मनुवाकत्रयं भवेत् ।
विस्ṁउसूक्ताभिषेकं च श्रीसूक्तेन श्रियं तथा ॥ ७१ ॥

भूसूक्तेन भुअं प्रोक्तं स्नपने प्रत्यृचं भवेत् ।
अष्टाक्षरेण वा सर्वं द्वादशाक्षरेण भवेत् ॥ ७२ ॥

स्नानान्ते भोजनान्ते च अलङ्कारासनान्तके ।
सायाह्ने तु विशेषेण नीराजनमथाचरेत् ॥ ७३ ॥

भ्रामयेद्घटदीपेन एकधा वा द्विधा त्रिधा ।
बहुदीपसमायुक्तं नीराजनपरिस्थितम् ॥ ७४ ॥

द्वयं चतुर्थं षट्कं वा अष्टकं दशकं तु वा ।
द्वादशं षोडशं वापि विंशं त्रिंशमथापि वा ॥ ७५ ॥

घटदीपं विशेषेण दीक्षितेन परिष्कृतम् ।
अर्चयेदर्घ्यपुष्पाद्यैर्देवं तुष्ट्वा यथाक्रमम् ॥ ७६ ॥

भ्रामयेद्देवदेवेश आपादतलमस्तकम् ।
धौतवस्त्रद्वयेनैव शिरोगात्रं प्रमार्जयेत् ॥ ७७ ॥

अधरोत्तरवस्त्रं च शिरोवेष्टनमाचरेत् ।
गीतवाद्यादिसंयुक्तमलङ्कारासनं नयेत् ॥ ७८ ॥

अलङ्कारैरलङ्कृत्य आसने च विशेषतः ।
समाविशेत् ? ॥ ७९ ॥

प्। ९२)

अर्घ्यादिकल्पनं कुर्यात् पूर्ववन्मन्त्रवित्तम ।
द्वारार्चनं ततः कुर्यात् परिवारार्चनं तथा ॥ ८० ॥

विष्वक्सेनार्चनं चैव पीठदेवार्चनं तथा ।
अर्घ्यादिकं तथा कुर्यात् पाद्यमाचमनं तथा ॥ ८१ ॥

प्रतिग्रहत्रयं प्रोक्तं समाराधनकर्मणि ।
कर्पूररजसायुक्तं शरीरस्नानमाचरेत् ॥ ८२ ॥

मृगमदं शिरस्नानं प्रोक्तं वै विष्णुना पुरा ।
गात्रानुलेपनं कुर्यात् तथावै मिश्रचन्दनैः ॥ ८३ ॥

बाहुमूलद्वये विप्र कृत्रिमालेपनं भवेत् ।
गन्धैर्नानाविधैः पुष्पैश्शिरोवेष्तनमाचरेत् ॥ ८४ ॥

मल्लदण्डसमाकारं कर्णिकाकारमेव च ।
शिरोमाल्यैरलङ्कृत्य बाहुमूले प्रलम्बयेत् ॥ ८५ ॥

उपवीतं प्रदद्यात्तु भूषणानि तथैव च ।
ललाटे तिलकं कृत्वा तथा चोर्ध्वं च पुण्ड्रकम् ॥ ८६ ॥

ताम्बूलं दर्पणं चैव धूपं दीपं तथैव च ।
वाहनं चामरं छत्रं ध्वजं मङ्गलकीर्तनम् ॥ ८७ ॥

वेदघोषं पुराणञ्च शङ्खकाहलनादनम् ।
गीतं नृत्तं तथा वाद्यं मात्रादानपुरस्सरम् ॥ ८८ ॥

प्। ९३)

प्रदक्षिणं नमस्कारस्तथा नीराजनं भवेत् ।
भोज्यासने तु देवेशं त्रिभिर्भागवतैस्सह ॥ ८९ ॥

पाद्यमर्घ्यं तथाचामं मधुपर्कमनन्तरम् ।
आचामं चैव ताम्बूलं तिलगोदानमेव च ॥ ९० ॥

अङ्गशाटीं तथा दद्यादर्हणं भोजनं तथा ।
पायसं चैव मुद्गान्नं शुद्धान्नं पायसैर्युतं ॥ ९१ ॥

पानकं चैव पानीयं गण्डूषाचमनं तथा ।
वस्त्रेण मार्जनं कृत्वा गन्धालेपनमाचरेत् ॥ ९२ ॥

पाञ्चरात्रान् समाहूय अर्घ्याद्यैस्सम्प्रपूजयेत् ।
तन्त्रदानं ततः कुर्यान्मधुपर्कपुरस्सरम् ॥ ९३ ॥

मात्रादानं ततःकृत्वा ताम्बूलं च निवेदयेत् ।
अक्षमालां समभ्यर्च्य जपकर्म समाचरेत् ॥ ९४ ॥

महानसं प्रविश्याथ होमकर्म समाचरेत् ।
इति सङ्क्षेपतः प्रोक्तं समाराधनमुत्तमम् ॥ ९५ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां समाराधनविधिर्नाम
सप्तदशोऽध्यायः ॥