अनिरुद्धसंहितायां अध्यायानां विषयाः
अध्यायः पगे नुम्बेर्
१। शास्त्रावतरणम् १
२। शास्त्रप्रशंसा ६
३। आचार्यलक्षणम् ९
४। शास्त्रदीक्षाविधिः ११
५। यन्त्रविधानम् १५
६। मण्डलानां विधिः २२
७। चक्राब्जमण्डलम् ३०
८। कुण्डविधिः ३५
९। अभिषेकविधिः ४२
१०। राजलक्षणम् ४८
११। ग्रामादिनिर्माणम् ५५
१२। बेरलक्षणम् ६०
१३। अङ्कुरार्पणम् ६३
१४। जलाधिवासः ६७
१५। प्रतिष्ठाविधिः ७३
१६। सदाचारविधिः ७८
१७। समाराधनविधिः ८३
१८। अग्निकार्यबलिप्रदानविधिः ९४
१९। स्नपनविधिः ९९
२०। ध्वजारोहणविधिः ११३
२१। महोत्सवविधिः १२८
२२। दमनारोपणविधिः १४१
२३। मासोत्सवविधिः १४९
२४। पवित्रारोहणम् १५४
२५। जयन्तीकृत्तिकोत्सवविधिः १७२
२६। (नीराजन) अध्ययनोत्सवविधिः १७८
२७। संवत्सरोत्सव (स्नान) विधिः १८१
२८। तिलदानविधिः १८५
२९। सम्प्रोक्षणविधिः १८७
३०। प्रायश्चित्तविधिः १९०
३१। गर्भन्यासविधिः १९६
३२। बलिपीठप्रतिष्ठापनविधिः १९९
३३। विष्वक्सेनप्रतिष्ठाविधिः २०४
३४। भक्तप्रतिष्ठाविधिः २०६
हरिः ओम्
श्री पाञ्चरात्रे
अनिरुद्धसंहिता