५४

नारसिंहानुष्टुभमन्त्रार्थनिरूपणं नाम
चतुष्पञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

सप्तभिः श्लोकैर्मन्त्रमाहात्म्यनिरूपणम्

अहिर्बुध्न्यः –

इति ते लेशतः प्रोक्तो जितन्ताख्यो महामनुः ।
नारसिंहमिदानीं मे तत्त्वतः शृणु नारद ॥ ५४-१ ॥

मन्त्रस्यास्यैहिकामुष्मिकनानाविधफलसाधनता

सर्वाश्चर्यकरः सोऽयं नारसिंहो महामनुः ।
दिव्यान्तरिक्षभौमानां भोगानामुपपादकः ॥ ५४-२ ॥

आध्यात्मिकादिरूपाणां त्रिविधानां तथापदाम् ।
निवारणस्तथा रक्षोदैत्यदानवमर्दनः ॥ ५४-३ ॥

सङ्ख्ययोगपाञ्चरात्रवेदान्तपाशुपतैरप्यस्यावश्योपजीव्यत्वम्

साङ्ख्यानां परमं ज्ञानमिदमेव महामुने ।
इयं सोपानभूमिः सा योगिनां नियतात्मनाम् ॥ ५४-४ ॥

[[५४३]]

तदेतदयनं ह्येकं सात्त्वतानां महात्मनाम् ।
एतत् त्रय्यन्तसर्वस्वमेतत् पाशुपतं मतम् ॥ ५४-५ ॥

सर्वचेतनहितकामनया कल्पादौ सङ्कर्षणेनास्य प्रकाशितत्वम्

सङ्कर्षणो जगत्यस्मिन् सृष्टे नानाविधे पुरा ।
हिताय सर्वजीवानां ज्ञानमेतत् परं जगौ ॥ ५४-६ ॥

ब्रह्मरुद्रादीनामपि महता श्रमेण सङ्कर्षणादेतन्मन्त्रप्राप्तिः

तप्त्वा घोरं तपो ब्रह्मा तस्मादधिजगौ पुरा ।
अधीतवानहं तस्मान्मत्तो दिव्या महर्षयः ॥ ५४-७ ॥

स्थूलार्थनिरूपणे शेषत्वज्ञानपूर्वकमात्मात्मीययोर्भगवति
समर्पणनिरुपणम्

नमनं नतिरित्युक्तं नीचीभावश्च स स्मृतः ।
परं प्रत्यात्मनो नीचीभावः शेषत्वमेव हि ॥ ५४-८ ॥

आत्मानं शेषतां नीत्वा नमामीतिपदेन तु ।
आत्मीयमर्थं तत् तस्मै निवेदयति मन्त्रवित् ॥ ५४-९ ॥

मान्त्रवर्णिकैरुग्रादिपदैः रौद्रादिरसप्रतिपादनम्

क्रोधातिशयतो रौद्रो रस उग्र उदीरितः ।
उत्साहातिशयोत्थायी वीरो वीरपदोदितः ॥ ५४-१० ॥

चतुर्भिरद्भुतैः शब्दैर्महाविष्ण्वादिपूर्वकैः ।
भयातिशयहेतुत्वाद् भीषणेन भयानकः ॥ ५४-११ ॥

[[५४४]]

रसं वदति शृङ्गारं मन्त्रभद्रपदं मुने ।
मृत्युमृत्युपदं चापि वदत्यद्भुतभीषणौ ॥ ५४-१२ ॥

अहम्पदस्य भगवच्छेषत्वेन रूपेणात्मस्वरूपनिष्कर्षकत्वम्

अहमित्यात्मनिष्कर्षो नन्तुर्भागवतात्मना ।

उग्रादिपदाभिहितानां रौद्रादिरसानां विषयव्यवस्थाप्रदर्शनम्

उग्रः शत्रुधिया देवो वीरो देवगणेक्षया ॥ ५४-१३ ॥

महाविष्णुर्ज्वलंश्चैव सर्वतोमुख इत्यपि ।
नृसिम्ह इति चाश्चर्यो योगसिद्धजनेक्षया ॥ ५४-१४ ॥

भीषणो देव उद्दिष्टः क्षुद्ररक्षोगणेक्षया ।
आनन्दवलितापाङ्ग्या लक्ष्म्या भद्रो निरीक्षितः ॥ ५४-१५ ॥

ऋषीणां मृत्युमृत्युः स भीषणाश्चर्ययोगतः ।
क्रियाकारकसंसर्गजन्योऽर्थः स्थूल ईदृशः ॥ ५४-१६ ॥

सूक्ष्मार्थनिरूपणम्

सूक्ष्ममर्थं निबोधेमं यः प्रातिपदिकाश्रयः ।

उग्रशब्दार्थनिरूपणम्

उद्गिरत्यखिलं विश्वमुद्गीर्णं ग्रसति स्वयम् ॥ ५४-१७ ॥

वीरशब्दार्थनिरूपणम्

वीरयत्यखिलं भावं विविधं रमयत्यपि ।

महच्छब्देन त्रिविधपरिच्छेदशून्यत्वस्य बोधनम्

[[५४५]]

कालदेशाद्यवच्छेदविरहात् स महान् स्मृतः ॥ ५४-१८ ॥

पुनर्महच्छब्दस्य नवधा निर्वचनप्रदर्शनम्

(१) महीयतेर्मेहतेर्वा मुह्यतेरथवा मिहेः ।
मनुतेः सजहातेर्वा मां जिहीतेऽथवा महान् ॥ ५४-१९ ॥

मात्यस्मिन्नथ वा विश्वं न जहात्यपि वै जगत् ।

यथाक्रमं तेषामुपपादनम्

महीयते परे व्योम्नि महानिति निरुच्यते ॥ ५४-२० ॥

मेहतिर्दानकर्मायं महान् मेहत्यभीप्सितम् ।
मोहयत्यात्मचेष्टाभिरिति देवो महान् स्मृतः ॥ ५४-२१ ॥

स्वं मेहत्यप्सु वै वीर्यमण्डत्वेनेति वै महान् ।
मनुते नित्ययोगेन स्वेन ज्ञानात्मना महान् ॥ ५४-२२ ॥

जहाति विविधान् भावान् षड् भावा इति यान् विदुः ।
मेति लक्ष्मीर्मता देवी तां जिहीतेऽभिगच्छति ॥ ५४-२३ ॥

दिव्यं नित्यपरिष्वक्तं मिथुनं तन्महानतः ।


१ अत्रैते सप्त धातवो विवक्षिता बोध्याः- मह पूजायाम् भ्वादि मिह
सेचने भ्वादिः; मुह वैचित्त्ये दिवादिः; मनु अवबोधने तनादिः; ओहाक्
त्यागे जुहोत्यादिः; ओहाङ् गतौ जुहोत्यादिः; मा मने अददिः; इति । अत्र मिह
सेचने इत्यत्र सेचनं मिश्रीकरणम् । तेन मेहतिर्दानकर्मायं इति
ग्रन्थोपपत्तिः । यद्यपि नवविधनिर्वचनोपयोगितया नव
धातवोऽपेक्षिताः, तथापि मिहधातोर्हाङधातोश्च तात्पर्यभेदेन
वारद्वयमावृत्तत्वान्नवसङ्ख्यापूरणं बोध्यम् ।


[[५४६]]

मात्यस्मिन्निखिलेनेदं कुण्डे बदरवज्जगत् ॥ ५४-२४ ॥

न जहाति बहिर्भूतस्तच्च देहे महानतः ।

विष्णुशब्दार्थनिरूपणम्

(१) विविनक्ति जगत्यस्मिन् सच्चासच्च विचेष्टते ॥ ५४-२५ ॥

(२) वेवेष्टि निखिलान् भोगान् यच्छति प्राणिनां स्वयम् ।
आयत्तैः सकलैर्जीवैः प्रणौत्यन्तः स्वरात्मना ॥ ५४-२६ ॥

इति शब्दार्थतत्त्वज्ञा विष्णुं देवं प्रचक्षते ।

महाविष्णुपदसम्पिण्डितार्थनिरूपणम्

महान् विशति संसारे जायमानो यतो महान् ॥ ५४-२७ ॥

महाविष्णुमतो धीरा देवमेनं प्रचक्षते ।

ज्वलच्छब्दार्थनिरूपणम्

हृदये योगिनां नित्यं सूरीणां परमे पदे ॥ ५४-२८ ॥

वितानेषु च विप्राणां यतो ज्वलति वै स्वयम् ।
सूर्याचन्द्रमसौ वह्निरिति तेजस्त्रयं परम् ॥ ५४-२९ ॥

आविश्य ज्वलयत्यन्तरवतीर्णो ज्वलत्यपि ।
ज्ञानात्मना स्वरूपेण ज्वलत्येको जगद् ग्रसन् ॥ ५४-३० ॥

इति ज्वलन्तमाहुस्तं सर्वतो (३) हरिमेधसम् ।


१ विचिर् पृथग्भावे इति धातुः
२ विषॢ व्याप्तौ इति धातुः
३ आश्रितदुरितानि हरन्ती मेधा सङ्कल्पो यस्य स हरिमेधाः;
स्वप्राप्तिप्रतिबन्धकस्वाश्रितदुरितविनाशविषयकामोघसङ्कल्प-
विशिष्ट इत्यर्थः ।


[[५४७]]

सर्वतोमुखशब्दार्थनिरूपणम्

मुखं शक्तिः समुद्दिष्टा सर्वतो यस्य सा स्थिता ॥ ५४-३१ ॥

सर्वतोमुखमाहुस्तं सर्वशक्तिं सनातनम् ।

नृसिंहशब्दाथनिरूपणम्

नराणां बन्धनं हन्ति हिनस्तीति नृसिंहता ॥ ५४-३२ ॥

भीषणशब्दार्थनिरूपणम्

भियं सनोति दुष्टानां भीषणस्तेन शब्द्यते ।

भद्रशब्दार्थनिरूपणम्

भां ददाति रवौ भद्रां भावं द्रावयते सताम् ॥ ५४-३३ ॥

भवं द्रावयते घोरं संसारं तापसन्ततम् ।

मृत्युमृत्युशब्दार्थनिरूपणम्

मृत्युरज्ञानमुद्दिष्टं मृत्युः प्राणापहारकः ॥ ५४-३४ ॥

मृत्युः संसार उद्दिष्टस्तेषां मृत्युर्यतो हरिः ।

प्रथममृत्युशब्दस्याज्ञानादित्रयपरत्वे निर्वचनप्रदर्शनम्

मतिं त्यजत्यनेनेति मृत्युरज्ञानमुच्यते ॥ ५४-३५ ॥

मृतिं तनोति जन्तूनामिति मृत्युरिति स्थितिः ।
मृतिसन्तानरूपत्वान्मृत्युः संसार उच्यते ॥ ५४-३६ ॥

द्वितीयमृत्युशब्दस्य
प्रथममृत्युशब्दोदिताज्ञानादित्रयनाशकत्वपरत्वम्

[[५४८]]

नाशकत्वमिहोद्दिष्टं मितमुत्तरमृत्युना ।

अहंशब्दस्य चतुर्धार्थवर्णनम्

अं जिहीते हरिं याति स्वरूपेणेह तादृशः ॥ ५४-३७ ॥

पूर्णानन्दस्वरूपो हि चेतनो निखिलो यतः ।
अहीनश्चाप्ययं सर्वैर्ज्ञानशक्त्यादिभिः स्वतः ॥ ५४-३८ ॥

अह्ना वाप्यमितोऽयं स्यात् कालातीतो यतोऽखिलः ।
अह्नि वा माति जीवोऽयमहमर्थः स उच्यते ॥ ५४-३९ ॥

अहः सङ्कर्षणो ज्ञेयस्तस्मिञ्जीवोऽखिलः स्थितः ।

साङ्ख्यमार्गेण मन्त्रार्थं
प्रदर्शयितुमुग्रभीषणशब्दतात्पर्यार्थनिरूपणम्

उग्रभीषणशब्दाभ्यां प्रोच्यतेऽव्यक्तरूपता ॥ ५४-४० ॥

उग्रमत्यन्तघोरं यद्भीषणं भयदायि च ।
अव्यक्तं तत् परिज्ञेयं भगवद्रूपमेव हि ॥ ५४-४१ ॥

ज्वलच्छब्दतात्पर्यार्थनिरूपणम्

ज्वलन्तमिति शब्देन प्रोच्यते जीवरूपता ।
चैतन्यं ज्वलनं प्रोक्तं तत्कर्ता चेतनो ज्वलन् ॥ ५४-४२ ॥

ज्वलन्नित्युच्यते सोऽयमसमाप्तविदिक्रियः ।
सर्वतः प्रकृतिं दृष्ट्वा दोषांश्चैव तदुद्भवान् ॥ ५४-४३ ॥

विरक्तः सर्वथा तत्र यदा वेत्ति परं हरिम् ।
तदा समाप्यते तस्य वेत्तुः सर्वा विदिक्रिया ॥ ५४-४४ ॥

[[५४९]]

अतः प्रकृतिनिर्मग्नो बुध्यमानो य ईर्यते ।
संसारी स ज्वलन् सोऽपि भगवानिति भण्यते ॥ ५४-४५ ॥

वीरशब्दतात्पर्यार्थनिरूपणम्

विविधं प्रेरयत्येतच्चेतनाचेतनं जगत् ।
यः कालो भगवद्रूपं वीरशब्देन स स्मृतः ॥ ५४-४६ ॥

महाविष्णुशब्दतात्पर्यार्थनिरूपणम्

तत्तत्त्वत्रितयव्याप्तिर्विष्णुशब्देन भण्यते ।
व्याप्तौ तत्राप्यलिप्तत्वं तस्माच्चाधिकता च या ॥ ५४-४७ ॥

महा महत्त्वं पूज्यत्वं महच्छब्देन वर्ण्यते ।

सर्वतोमुखशब्दतात्पर्यार्थनिरूपणम्

सर्वतोमुखशब्देन प्रोच्यते सर्वशक्तिता ॥ ५४-४८ ॥

सर्वज्ञता च देवस्य सर्वकर्तृत्वमेव च ।

भद्रशब्दतात्पर्यार्थनिरूपणम्

भद्रशब्देन देवस्य नित्यनिर्दोषतोच्यते ॥ ५४-४९ ॥

नृसिंहशब्दतात्पर्यार्थनिरूपणम्

तथा नृसिंहशब्देन पुरुषोत्तमतोच्यते ।

मृत्युमृत्युशब्दतात्पर्यार्थनिरूपणम्

[[५५०]]

मोक्षप्रदत्वमेतस्य मृत्युमृत्युसमीरणात् ॥ ५४-५० ॥

अहंशब्दतात्पर्यार्थनिरूपणम्

प्रसङ्ख्यानेन या सिद्धा सिद्धिः कालेन भूयसा ।
प्रकृत्युत्तरता साक्षात् साहंशब्देन वर्ण्यते ॥ ५४-५१ ॥

हिनस्ति गच्छतीत्यादिः प्राकृती याखिला क्रिया ।
तत्कर्तृवाची हंशब्दस्तदन्योऽहम्पदोदितः ॥ ५४-५२ ॥

निरुपाध्यवमर्शोऽयं देहप्राणात्यये स्थितः ।
अहमित्यास्पदं याति स जीवो निरुपस्कृतः ॥ ५४-५३ ॥

नमामिशब्दतात्पर्यार्थनिरूपणम्

प्रसङ्ख्यायेत्थमात्मानं प्रह्वीभवति यत् स्वयम् ।
नद्या इवाम्बुधौ देवे प्रह्वीभावो निमग्नता ॥ ५४-५४ ॥

इति ते साङ्ख्यमार्गस्थो मान्त्रोऽर्थः सूक्ष्म ईरितः ।
तत्प्रसङ्ख्यानतत्त्वज्ञा विशन्ति प्रुषोत्तमम् ।
योगमार्गस्थितं तस्य मत्तो रूपं निशामय ॥ ५४-५५ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
चतुष्पञ्चाशोऽध्यायः ॥ ५४ ॥

आदितः श्लोकाः ३५३३