५२

विष्ण्वादिमन्त्रार्थनिरूपणं नाम द्विपञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

वृत्तानुवादपूर्वकं विष्ण्वादिमन्त्रार्थकथनप्रतिज्ञा

अहिर्बुध्न्यः –

तारतारानुताराणां स्वरूपं ते प्रदर्शितम् ।
स्थूलसूक्ष्मपरत्वेषु गुणकर्मनिमित्तजम् ॥ ५२-१ ॥

मन्त्राणां विष्णुपूर्वाणामर्थमद्य निशामय ।

नमःशब्दस्य स्थूलार्थनिरूपणे शब्दार्थप्रदर्शनम्

प्रेक्षावतः प्रवृत्तिर्या प्रह्वीभावात्मिका स्वतः ॥ ५२-२ ॥

उत्कृष्टं परमुद्दिश्य तन्नमः परिगीयते ।

उत्कृष्टापकृष्टभेदेन चेतनद्वैविध्यम्

लोके चेतनवर्गस्तु द्विधैव परिकीर्त्यते ॥ ५२-३ ॥

ज्यायांश्चैव तथाज्यायान्नैवाभ्यां विद्यते परः ।

अनवधिकातिशयप्रकर्षविशिष्टस्य ज्यायःशब्दमुख्यार्थत्वम्

कालतो गुणतश्चैव प्रकर्षो यत्र तिष्ठति ॥ ५२-४ ॥

शब्दस्तं मुख्यया वृत्त्या ज्यायानित्यवलम्बते ।

[[५१६]]

तदन्येषामज्यायस्त्वम्

अतश्चेतनवर्गोऽन्यः स्मृतः प्रत्यवरो बुधैः ॥ ५२-५ ॥

अज्यायांश्चानयोर्योगः शेषशेषितयेष्यते ।
अज्यायांसः स्मृताः सर्वे ज्यायानेको मतः परः ॥ ५२-६ ॥

जीवपरयोः सम्बन्धनिरूपणपूर्वकं नन्तृनन्तव्यत्वव्यवस्था

नन्तृनन्तव्यभावेन तेषां तेन समन्वयः ।
नन्तव्यः परमः शेषी शेषा नन्तार ईरिताः ॥ ५२-७ ॥

जीवेशयोः शेषशेषिभावस्य निरूपाधिकत्वम्

नन्तृनन्तव्यभावोऽयं न प्रयोजनपूर्वकः ।
नीचोच्चयोः स्वभावोऽयं नन्तृनन्तव्यतात्मकः ॥ ५२-८ ॥

निरुपाधिकोत्कर्षापकर्षज्ञानस्य नमनहेतुत्वम्

उपाधिरहितेनायं येन भावेन चेतनः ।
नमति ज्यायसे तस्मै तद्वा नमनमुच्यते ॥ ५२-९ ॥

भगवान् मत्परो नित्यमहं प्रत्यवरः सदा ।
इति भावो नमः प्रोक्तो नमसः कारणं हि सः ॥ ५२-१० ॥

अन्तर्णीतणिजर्थविवक्षया नमःशब्दस्य निर्वचनान्तरम्

नामयत्यपि वा देवं प्रह्वीभावयति ध्रुवम् ।
प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन् ॥ ५२-११ ॥

[[५१७]]

अतो वा नम उद्दिष्टं यत् तं नामयति स्वयम् ।

करणत्रयसहितस्य नमसः पूर्णत्वम्

वाचा नम इति प्रोच्य मनसा वपुषा च यत् ॥ ५२-१२ ॥

तन्नमः पूर्णमुद्दिष्टमतोऽन्यन्न्यूनमुच्यते ।
इयं करणपूर्तिः स्यादङ्गपूर्तिमिमां शृणु ॥ ५२-१३ ॥

प्रह्वीभावात्मकात्मनिक्षेपतद्विरोधिनोर्निरूपणम्

शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ।
पुरुषं परमुद्दिश्य न मे सिद्धिरतोऽन्यथा ॥ ५२-१४ ॥

इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनी ।

कार्पण्यतद्विरोधिनोर्निरूपणम्

अनादिवासनारोहादनैश्वर्यात् स्वभावजात् ॥ ५२-१५ ॥

मलावकुण्ठितत्वाच्च (१) दृक्क्रियाविहतिर्हि या ।
तत् कार्पण्यं तदुद्बोधो द्वितीयं ह्यङ्गमीदृशम् ॥ ५२-१६ ॥


१ अत्र दृक्छब्देन ज्ञातृत्वं क्रियाशब्देन च कर्तृत्वं विवक्षितम् ।
इदं च भोक्तृत्वस्याप्युपलक्षकम् । तेषां विहतिः प्रतिहतिः
कुण्ठनमिति यावत् । तदेव कार्पण्यम् । तज्ज्ञानं द्वितीयमङ्गमिति ।
अयमाशयः- चेतनस्य ज्ञातृत्वकर्तृत्वभोक्तृत्वानि द्विविधानि
स्वाभाविकान्यौपाधिकानि चेति । तत्र सप्रकारकपरमपुरुषविषयकं
ज्ञातृत्वम्, तदीयपर्यन्ततच्चरणकमलपरिचर्याविषयकं कर्तृत्वम्,
सोऽश्नुते सर्वान् कामान् सह इत्यादिश्रुतिबोधितं भोक्तृत्वं च
स्वरूपानुबन्धित्वात् स्वाभाविकम् । तच्च यथोक्तेनानादिवासनारोहादि-
रूपेण हेतुत्रयेणामोक्षं कार्त्स्न्येन कुण्ठितम् । यानि तु चेतनस्य
सांसारिकतत्तत्पदार्थविषयकाणि ज्ञातृत्वकर्तृत्वभोक्तृत्वानि, तानि
कर्मोपाधिकस्वातन्त्र्यज्ञाननिमित्तकत्वादौपाधिकान्युपाध्यनुगुण-
मामोक्षात् तत्तज्जन्मसु तरतमभावेन प्रवर्तन्ते । सोऽयं
स्वस्वातन्त्र्यावबोधो यथोक्तकार्पण्यविरोधीत्युच्यत इति ।


[[५१८]]

स्वस्वातन्त्र्यावबोधस्तु तद्विरोधीत्युदीर्यते ।

महाविश्वासतद्विरोधिनोर्निरूपणम्

परत्वे सति देवोऽयं भूतानामनुकम्पनः ॥ ५२-१७ ॥

अनुग्रहैकधीर्नित्यमित्येतत्तु तृतीयकम् ।
उपेक्षको यथाकर्म फलदायीति या मतिः ॥ ५२-१८ ॥

विश्वासात्मकमेतत्तु तृतीयं हन्ति वै सदा ।

गोप्तृत्ववरणतद्विरोधिनोर्निरूपणम्

(१) एवम्भूतोऽप्यशक्तः सन्न त्राणं भवितुं क्षमः ॥ ५२-१९ ॥

इति बुद्ध्यास्य देवस्य गोप्तृशक्तिनिरूपणम् ।
चतुर्थमङ्गमुद्दिष्टममुष्य व्याहतिः पुनः ॥ ५२-२० ॥

उदासीनो गुणाभावादित्युपेक्षानिमित्तजा ।

प्रातिकूल्यवर्जनतद्विरोधिनोर्निरूपणम्

स्वस्य स्वाम्यनिवृत्तिर्या प्रातिकूल्यविवर्जनम् ॥ ५२-२१ ॥

तदङ्गं पञ्चमं प्रोक्तमाज्ञाव्याघातवर्जनम् ।
अशास्त्रीयोपसेवा तु तद्व्याघात उदीर्यते ॥ ५२-२२ ॥

आनुकूल्यसङ्कल्पतद्विरोधिनोर्निरूपणम्

चराचराणि भूतानि सर्वाणि भगवद्वपुः ।


१ एवम्भूत इति हेतुगर्भविशेषणम् । परमपुरुष इति विशेष्यं
प्रकरणलभ्यम् । एवम्भूतः परमपुरुषः स्वयमशक्तश्चेत्
चेतनानां त्राणं भवितुं क्षमो न भवेत् । अतः शक्तः सन् क्षमो
भवेदेवेति योजना ।


[[५१९]]

अतस्तदानुकूल्यं मे कार्यमित्येव निश्चयः ॥ ५२-२३ ॥

षष्ठमङ्गं समुद्दिष्टं तद्विघातो निराकृतिः (१) ।

उक्तार्थनिगमनम्

पूर्णमङ्गैरुपाङ्गैश्च नमनं ते प्रकीर्तितम् ॥ ५२-२४ ॥

स्थूलोऽयं नमसश्चार्थः सूक्ष्ममद्य निशामय ।

नमःशब्दस्य सूक्ष्मार्थनिरूपणे म
इत्यस्याहङ्कारममकारवाचित्वम्

चेतनस्य यदा मम्यं स्वस्मिन् स्वीये च वस्तुनि ॥ ५२-२५ ॥

मम इत्यक्षरद्वन्द्वं तदा मम्यस्य वाचकम् ।

नमःशब्दस्याहन्ताममताबुद्धिनिवर्तकत्वम्

अनादिवासनाधीनमिथ्याज्ञाननिबन्धना ॥ ५२-२६ ॥

आत्मात्मीयपदार्थस्था या स्वातन्त्र्यस्वतामतिः ।
मे नेत्येवं समीचीनबुद्ध्या सात्र निवार्यते ॥ ५२-२७ ॥

उक्तार्थस्यैव विवरणम्

नाहं मम स्वतन्त्रोऽहं नास्मीत्यस्यार्थ उच्यते ।
न मे देहादिकं वस्तु स शेषः परमात्मनः ॥ ५२-२८ ॥

इति बुद्ध्या निवर्तन्ते तास्ताः स्वीया मनीषिकाः ।

नमःशब्दार्थज्ञानस्याहन्ताममताबुद्धिनिवर्तकत्वे
उपपत्तिप्रदर्शनम्

अनादिवासनाजातैर्बोधैस्तैर्विकल्पितैः ॥ ५२-२९ ॥


१ भगवच्छरीरभूतानां चराचरात्मकानां भूतानां
निराकृतिः प्रद्वेषादिना तिरस्करणं तद्विघातः
आनुकूल्यसङ्कल्परूपषष्ठाङ्गविरोधिनीत्यर्थः ।


[[५२०]]

रूषितं यद् दृढं चित्तं स्वातन्त्र्यस्वत्वधीमयम् ।
तत्तद्वैष्णवसार्वात्म्यप्रतिबोधसमुत्थया ॥ ५२-३० ॥

नम इत्यनया वाचा नन्त्रा स्वस्मादपोह्यते ।
इति ते सूक्ष्म उद्दिष्टः परमद्य निशामय ॥ ५२-३१ ॥

नमःशब्दस्य परार्थनिरूपणम्

पन्था नकार उद्दिष्टो मः प्रधानो निरूप्यते ।
विसर्गः परमेशस्तु तत्रार्थोऽयं निरूप्यते ॥ ५२-३२ ॥

अनादिः परमेशो यः शक्तिमान् पुरुषोत्तमः ।
तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान् ॥ ५२-३३ ॥

इति ते त्रिविधः प्रोक्तो नमःशब्दार्थ ईदृशः ।

विष्णुमन्त्रस्य स्थूलार्थनिरूपणम्

विष्णुनारायणादीनामर्थमद्य निशामय ॥ ५२-३४ ॥

नीचभावेन सन्द्योत्यमात्मनो यत् समर्पणम् ।
विष्ण्वादिस्था चतुर्थी तत्सम्प्रदानप्रदर्शनी ॥ ५२-३५ ॥

नीचीभूतो ह्यसावात्मा यत्संरक्ष्यतयाप्यते ।
तत् कस्मा इत्यपेक्षायां विष्णवे स इतीर्यते ॥ ५२-३६ ॥

क्रियाकारकसंसर्गलभ्योऽर्थः स्थूल ईरितः ।

[[५२१]]

विष्णुमन्त्रस्य सूक्ष्मार्थनिरूपणे विष्णौ
परत्वद्योतकगुणविशेषनिरूपणम्

यः प्रातिपदिकप्रेक्षाजन्यः सूक्ष्मः स ईर्यते ॥ ५२-३७ ॥

व्याप्तिकान्तिप्रवेशेच्छास्तत्तद्धातुनिबन्धनाः ।
परत्वद्योतिका विष्णोर्देवस्य परमात्मनः ॥ ५२-३८ ॥

व्याप्तिगुणनिरूपणम्

व्याप्नोति देशकालाभ्यां सर्वं यद्रूपतोऽपि च ।
तत् परं गदितं (१) सद्भिर्विषेर्धातोर्निरूपणात् ॥ ५२-३९ ॥

कान्तिगुणनिरूपणम्

कान्तिर्नाम गुणोत्कर्षो गुणा ज्ञानबलादयः ।
अतिवेलं प्रकृष्यन्ते यत्र कान्तः स ईरितः ॥ ५२-४० ॥

अकान्ताश्चेतनाः सर्वे कान्तः स पुरुषः परः ।
कान्तिर्नाम गुणः सोऽयं (२) वशेर्धातोर्निरूपणात् ॥ ५२-४१ ॥

प्रवेशगुणनिरूपणम्

चेतनाचेतनाः सर्वे विशन्त्येव यतः स्वयम् ।
महीयांसं विशत्येव योऽणीयानणुषु स्वयम् ॥ ५२-४२ ॥

स परो गदितः (३) सद्भिर्विशेर्धातोर्निरूपणात् ।

इच्छागुणनिरूपणम्

य इष्यते सदा सर्वैरात्मभावेन चेतनैः ॥ ५२-४३ ॥


१ “विषॢ व्याप्तौ”।
२ “वश कान्तौ”।
३ “विश प्रवेशने”।


[[५२२]]

स परो गदितः सद्भिरिषेर्धातोर्निरूपणात् (१) ।

विष्णुशब्दे एकैकवर्णार्थनिरूपणम्

विश्वं प्रजायते वस्तु समवैति च तत्र हि ॥ ५२-४४ ॥

प्रस्नौति च सदा सद्भ्यः पुरुषार्थं चतुर्विधम् ।
(२) वेः (२) सचेश्च (२) स्नुतेश्चैव विष्णुर्धातुत्रयान्वयात् ॥ ५२-४५ ॥

इति ते लेशतः सूक्ष्मो विष्णुशब्दार्थ ईरितः ।

परार्थनिरूपणम्

परस्त्वक्षरलभ्योऽर्थस्तस्य तत्त्वं निशामय ॥ ५२-४६ ॥

अमृतायितसर्वार्थो ज्योतिस्त्रयसमिन्धनः ।
ददात्यभयमित्येतत् परोऽर्थः परिकीर्तितः ॥ ५२-४७ ॥

इति ते वैष्णवे मन्त्रे त्रिविधा गतिरीरिता ।

नारायणमन्त्रस्य सूक्ष्मार्थनिरूपणम्

नारायणे निबोधैतद्रूपाणां त्रितयं मुने ॥ ५२-४८ ॥

क्रियाकारकलभ्योऽर्थस्तत्र स्थूलो (३) निदर्शितः ।
यः प्रातिपदिकस्थोऽर्थः स सूक्ष्मोऽद्य निरूप्यते ॥ ५२-४९ ॥


१ " इष दच्छायाम् “।
२ " वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु” “षच समवाये” “ष्णु
प्रस्रवणेऽ इति धातुत्रयमत्र क्रमेण बोध्यम् । अत एव
द्वितीयतृतीयधातुद्वयानुगुण्येनात्र विष्णुशब्देपि
षकारद्वित्वमवधेयम् । अत्र सवेश्चेति द्वितीयो धातुः क्वचित् पठ्यते;
तत्तु शमवैति च तत्र हि” इति
पूर्वोक्तविवरणवाक्याननुगुणत्वादुपेक्षितम् ।
३ पञ्चत्रिंशषट्त्रिंशश्लोकौ द्रष्टव्यौ।


[[५२३]]

नरसम्बन्धिनो नारा नरः स पुरुषोत्तमः ।
नयत्यखिलविज्ञानं नाशयत्यखिलं तमः ॥ ५२-५० ॥

न रिष्यति च सर्वत्र नरस्तस्मात् सनातनः ।
नरसम्बन्धिनः सर्वे चेतनाचेतनात्मकाः ॥ ५२-५१ ॥

ईशितव्यतया नारा धार्यपोष्यतया तथा ।
नियाम्यत्वेन सृज्यत्वप्रवेशहरणैस्तथा ॥ ५२-५२ ॥

अयते निखिलान्नारान् व्याप्नोति क्रियया तथा ।
नाराश्चाप्ययनं तस्य तैस्तद्भावनिरूपणात् ॥ ५२-५३ ॥

नाराणामयनं वासस्ते च तस्यायनं सदा ।
परमा च गतिस्तेषां नाराणामात्मनां सदा ॥ ५२-५४ ॥

आपो नारा इति प्रोक्तास्ता अप्ययनमस्य च ।
अतो नारायणो नाम हेतुभिर्दर्शितः परः ॥ ५२-५५ ॥

इति ते सूक्ष्म उद्दिष्टः परं वर्णाश्रयं शृणु ।

परार्थनिरूपणम्

अकुण्ठितश्चक्ररूपः समस्तदुरितानलः ॥ ५२-५६ ॥

व्यापकः सर्वशास्त्रेषु प्रथितो गोपनः सताम् ।
सदानन्दमयः पन्था नाराणां च परा गतिः ॥ ५२-५७ ॥

इत्यर्थः पर उद्दिष्टो वासुदेवे निशामय ।

[[५२४]]

वासुदेवमन्त्रस्य सूक्ष्मार्थनिरूपणम्

क्रियाकारकगो योऽर्थः स्थूलः (१) पूर्वोक्त एव सः ॥ ५२-५८ ॥

सूक्ष्मोऽर्थो वासुदेवाख्ये मन्त्रे प्रतिपदाश्रयः ।
भगवानिति पूज्यार्थः शब्दोऽयं समुदायतः ॥ ५२-५९ ॥

भकारार्थनिरूपणम्

धारयत्यखिलं विश्वं पोषयत्यपि तत् सदा ।
भरते पूरयत्येतत् सम्भरत्यपि चात्मना ॥ ५२-६० ॥

त्रयीकर्मात्मकं सूक्ष्ममिति भार्थो निरूप्यते ।

गकारार्थनिरूपणम्

गीयते निखिलैः शब्दैर्गम्यते चापवर्गिभिः ॥ ५२-६१ ॥

स्वतोऽवबुध्यते सर्वं व्याप्नोति निखिलं जगत् ।
नेता च निखिलार्थस्य गकारार्थः स्मृतो मुने ॥ ५२-६२ ॥

मतुबर्थनिरूपणम्

स्वत्वेन वृणुते विश्वं वर्तते चेशतात्मना ।
वर्धयत्यखिलं कामं वतोऽर्थोऽयं समीरितः ॥ ५२-६३ ॥

वासुशब्दार्थनिरूपणम्

छादयत्यखिलं स्वेन ज्ञानानन्दामलात्मना ।


१ पञ्चत्रिंशषट्त्रिंशश्लोकौ द्रष्टव्यौ।


[[५२५]]

यथा च वह्निनाविष्टमिन्धनं तन्मयं भवेत् ॥ ५२-६४ ॥

एवमाच्छादितं तेन विश्वं तन्मयमेव तत् ।
वसत्यस्मिन् यतो विश्वं तत्रापि च वसत्ययम् ॥ ५२-६५ ॥

वासुशब्दार्थ उद्दिष्टो वा गन्ता परिकीर्त्यते ।
तन्तुवत् सकलार्थेषु सन्तनोतीति वाः स्मृतः ॥ ५२-६६ ॥

प्रसूयतेऽखिलान् भावान् सौति प्रेरयतीत्यपि ।
मखेष्वभिष्टुतः सद्भिरिति स्वर्थोऽयमुच्यते ॥ ५२-६७ ॥

देवशब्दार्थनिरूपणम्

द्योतते स्वत एवायं सृष्ट्याद्यैः क्रीडति स्वयम् ।
स्तूयते च सदा देवैरिति देवार्थ ईरितः ॥ ५२-६८ ॥

दाता च सर्वकामानां शोधकः सर्वदेहिनाम् ।
रक्षिता सर्वभूतानामिति देकार उच्यते ॥ ५२-६९ ॥

सर्वैः सम्भजनीयश्च वोढा च सकलात्मनाम् ।
वकारार्थोऽयमुद्दिष्ट इति सूक्ष्मगतिस्त्वियम् ॥ ५२-७० ॥

परार्थनिरूपणे भकारार्थनिरूपणम्

परस्त्वक्षरसंलभ्यस्तस्य रूपं निशामय ।
ध्रुवः पूर्वोऽवधिर्ज्ञेयो यदुपादानमुच्यते ॥ ५२-७१ ॥

ध्रुवं जगदुपादानमिति भाक्षरचिन्तनम् ।

[[५२६]]

गकारार्थनिरूपणम्

गां वेदयति सच्छास्त्रमादौ विन्दति वा स्वयम् ॥ ५२-७२ ॥

गोविन्दो नाम देवोऽसौ गार्थः सङ्कर्षणो मुने ।

वकारार्थनिरूपणम्

वरुणो वृणुते विश्वं त्रयीकर्मोभयात्मकम् ॥ ५२-७३ ॥

वृणुते कुरुते विश्वमिति वार्थो निरूप्यते ।

तकारार्थनिरूपणम्

यत् सृज्यते संह्रियते स्रग्घरः परिकीर्त्यते ॥ ५२-७४ ॥

धत्ते तदुभयं देवः स्वनाभिकमलोदरे ।
अतः स्रग्धर इत्येवमनिरुद्धोऽत्र चोदितः ॥ ५२-७५ ॥

चतुर्भिरक्षरैरेवं चतुर्व्यूहनिरूपणम् ।

वाकारार्थनिरूपणम्

वकारेणामृताधारो वासुदेवो निरूप्यते ॥ ५२-७६ ॥

आकारेणादिदेवस्तु सङ्कर्षण उदीर्यते ।
यो वासुदेवो भगवान् मोक्षाधारः सनातनः ॥ ५२-७७ ॥

सङ्कर्षणः स एवेति वाकारार्थो निरूप्यते ।

सुकारार्थनिरूपणम्

भुवनं कर्म चैवादौ योऽसूयत सनातनः ॥ ५२-७८ ॥

[[५२७]]

स सोम उदितस्तेन प्रद्युम्नः पुरुषोत्तमः ।
उद्दाम उदयश्चात्र सङ्कर्षण उदीर्यते ॥ ५२-७९ ॥

सङ्कर्षणदशायां हिं सम्पूर्ण उदयो हरेः ।
वासुदेवात्मको यः स सङ्कर्षण उदीरितः ॥ ५२-८० ॥

प्रद्युम्नोऽपि स एवेति सुकारार्थो निरूप्यते ।

देकारार्थनिरूपणम्

दत्तो येनावकाशोऽप्सु शयानेन महात्मना ॥ ५२-८१ ॥

क्षेत्रक्षेत्रज्ञयोर्वृद्ध्यै स्वनाभिकमलोदरे ।
दत्तावकाशो दस्यार्थः सोऽनिरुद्ध उदीर्यते ॥ ५२-८२ ॥

एकारेण जगद्योनिः प्रद्युम्नः परिपठ्यते ।
सङ्कर्षणात्मको यः स प्रद्युम्नः परिकीर्तितः ॥ ५२-८३ ॥

अनिरुद्धः स इत्येवं देकारार्थो निरूप्यते ।

वकारार्थनिरूपणम्

एवं वर्णत्रयेणोक्तं व्यूहतादात्म्यमुत्तमम् ॥ ५२-८४ ॥

उपसंहाररूपेण पुनर्वेति तदुच्यते ।
लेशतो वासुदेवाख्ये परोऽर्थस्ते प्रदर्शितः ।
जितन्तायामिदानीं मे सर्वमर्थं निशामय ॥ ५२-८५ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
विष्ण्वादिमन्त्रार्थनिरूपणं नाम द्विपञ्चाशोऽध्यायः ॥ ५२ ॥

आदितः श्लोकाः ३४०२