महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
ऐहिकामुष्मिकसर्वफलसाधकैकोपायप्रश्नः
नारदः –
भगवन् पञ्चमन्त्राङ्ग पशुपाशहर प्रभो ।
स्वतः साक्षात्कृताशेषविशेष व्योममन्दिर ॥ ४७-१ ॥
ऐहिकामुष्मिकं शश्वन्मन्त्रेणानेन लभ्यते ।
उभयेऽपि तथा दोषा नाश्यन्ते नात्र संशयः ॥ ४७-२ ॥
इत्युक्तं तेन पृच्छामि येनैकेनैव कर्मणा ।
उभयी सिद्धिरुभयानिष्टनाशो भवेत् तथा ॥ ४७-३ ॥
ईदृशं कर्म चेदस्ति तन्मे कथय शङ्कर ।
ईदृग्ग्रहस्य त्वत्तोऽन्यो न कश्चिद् वक्तुमर्हति ॥ ४७-४ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः –
तदेतत् कथयिष्यामि सर्वशान्तिकरं परम् ।
वक्ष्यमाणे कर्मविशेषे राज्ञामधिकारः
महाराजैर्महाभागैः प्रयोज्यं व्यस्तजातिभिः ॥ ४७-५ ॥
[[४४६]]
तस्य निखिलदुःखनिवर्तनपूर्वकमीप्सितफलसाधनत्वम्
आध्यात्मिकादिदुःखानां त्रयाणामपि नाशनम् ।
आधीनां चाप्यशेषाणां नाशनं शुभलक्षणम् ॥ ४७-६ ॥
सर्वारिनाशनं शान्तं महाविजयकारणम् ।
रक्षोहणं पुष्टिकरं सर्ववश्यकरं मुने ॥ ४७-७ ॥
परमायुःप्रदं पुण्यं पूर्वैर्नृपतिभिः कृतम् ।
अम्बरीषप्रभृतीनामेतदनुष्ठानात् यथोक्तफललाभः
अम्बरीषः शुकोऽलर्को मान्धाता च पुरूरवाः ॥ ४७-८ ॥
राजोपरिचरो धुन्धुः शिबिश्च श्रुतकीर्तनः ।
कृत्वैतच्चक्रवर्तित्वं पुरा प्रापुरमी नृपाः ॥ ४७-९ ॥
निरामया निःसपत्ना विस्तीर्णामलकीर्तयः ।
तत्र राज्ञामधिकारनिगमनम्
अतो मानुषमानन्दं काङ्क्षन्तो भुवि भूभुजः ॥ ४७-१० ॥
कुर्युरेतन्महाशान्तिलक्षणं कर्म सादरम् ।
देशविशेषविधिः
पुराद् बहिर्महानद्यास्तटे देवालयेऽथवा ॥ ४७-११ ॥
असम्बाधे शिवे देशे विविक्ते सजलाशये ।
पूर्वोक्तलक्षणयुतान्मण्डपादधिकं मुने ॥ ४७-१२ ॥
कुर्यादायामविस्तारौ तथा राजासनान्वितम् ।
[[४४७]]
तत्तत्समन्ततः कुर्यादेवंलक्षणमुत्तमम् ॥ ४७-१३ ॥
मण्डपनिर्माणक्रमः
बहुस्तम्भसमाकीर्णं मणिकाञ्चनमण्डितम् ।
तुङ्गतोरणसंयुक्तं दीपिकाशतशोभितम् ॥ ४७-१४ ॥
किङ्किणीजालसंयुक्तं पताकाभिरलङ्कृतम् ।
सवितानं ससोपानं सर्वालङ्कारसंयुतम् ॥ ४७-१५ ॥
चन्दनागुरुकर्पूरधूपमालाधिवासितम् ।
तुङ्गसालसमायुक्तं होमशालाभिवेष्टितम् ॥ ४७-१६ ॥
कुण्डकल्पनाक्रमः
एवं मनोज्ञ कृत्वैतत् तत्र कुण्डानि कल्पयेत् ।
प्राग्भागे मण्डपस्यास्य चतुर्दिक्षु प्रकल्पयेत् ॥ ४७-१७ ॥
चतुर्व्यूहाभियोगार्थं चतुरश्राणि कारयेत् ।
प्राच्याद्यान्यथ कुण्डानि केशवादीनथो यजेत् ॥ ४७-१८ ॥
चतुर्णां केशवादीनां विकोणेषु प्रकल्पयेत् ।
कुण्डानि शेषमूर्तीनां तच्छिद्रेषु यथाक्रमम् ॥ ४७-१९ ॥
त्र्यश्रं षडश्रमर्धेन्दुं योनिं पद्माकृतिं क्रमात् ।
वृत्तं पद्माभमष्टाश्रं वज्राकृति धनुःप्रभम् ॥ ४७-२० ॥
शूलाभं शूर्पकल्पं च कुण्डान्येतानि कारयेत् ।
[[४४८]]
मध्ये देवं प्रतिष्ठाप्य यन्त्ररूपधरं प्रभुम् ॥ ४७-२१ ॥
विमानलक्षणोपेतं कुण्डं कुर्यात् तदग्रतः ।
अस्त्रकुण्डकल्पना
समन्ताद्धोमशालायामस्त्रकुण्डान्यनुक्रमात् ॥ ४७-२२ ॥
शतं तथाधिकं कुर्याच्चत्वारिंशदतन्द्रितः ।
यथार्हमस्त्रलिङ्गानि मण्डितान्यथ कारयेत् ॥ ४७-२३ ॥
ऋत्विग्वरणम्
अन्तर्मण्डपकुण्डेषु ऋत्विजः षोडश क्रमात् ।
ऋग्भिः पुरुषसूक्ताभिर्वृणुयाद्वैष्णवान् सतः ॥ ४७-२४ ॥
अस्त्रकुण्डेषु ऋत्विगन्तरवरणम्
ततः स्वनामभिश्चान्ते वृणुयाद्वेदपारगान् ।
बाह्यास्त्रकुण्डशालायां ब्रह्मास्त्रप्रमुखेष्वपि ॥ ४७-२५ ॥
ऋत्विजो वृणुयात् सर्वान् कुशलान् शान्तिकर्मणि ।
ब्रह्मजज्ञानमित्यादि-ऋग्भिः पञ्चाशतं क्रमात् ॥ ४७-२६ ॥
स्वनामभिश्च विदुषो ब्रह्मास्त्रादिकृतादिकान् ।
त्रिशतं वृणुयाद् ब्रह्मसूक्तैः सद्भिरनुक्रमात् ॥ ४७-२७ ॥
तत्रैवाथ भवा मित्र इति पञ्चभिरन्वितः ।
[[४४९]]
परो मात्रादिभिर्-ऋग्भिस्त्रयोदशभिरेव च ॥ ४७-२८ ॥
विष्णुसूक्तगताभिश्च अस्य वामेति पञ्चभिः ।
अतो देवेति षड्भिश्च दशभिश्चक्षुरित्यपि ॥ ४७-२९ ॥
षड्भिः प्रति व एनेति वृणुयात् स्वस्वनामभिः ।
सौवर्णान् राजतान् वाथ कुर्याद्धोमपरिच्छदान् ॥ ४७-३० ॥
कुम्भस्थापनम्
पूर्वभागेषु कुण्डानां स्थापयेत् तोयपूरितान् ।
सौवर्णान् राजतान् कुम्भान् यद्वा ताम्रमयानिह ॥ ४७-३१ ॥
कुम्भान् पूर्ववदेकैकं कलमान् भारसम्मितान् ।
होमार्थमृत्विगन्तरवरणविधिः
वृणुयादृत्विजः शिष्टान् यज्वनो होमकर्मसु ॥ ४७-३२ ॥
प्रवर्तयेत् स्वैः स्वैस्तु मन्त्रैर्मन्त्रविदुत्तमः ।
मध्यमकुण्डे आचार्यकर्तृकहोमविधिः
देशिको मध्यमे कुण्डे सामध्वनिसमन्वितम् ॥ ४७-३३ ॥
हुनेद्वादित्रसंयुक्तं पुण्याहनिनदैर्युतम् ।
होमसङ्ख्याविधिः
प्रत्येकं कोटिहोमेन शान्तिकर्म समारभेत् ॥ ४७-३४ ॥
[[४५०]]
तत्तत्कुम्भेषु तत्तद्देवताभ्यर्चनविधि।ः
तत्तद्देवान् समाहूय कुम्भेषु च पृथक् पृथक् ।
स्वैः स्वैरभ्यर्चयेन्मन्त्रैर्धूपदीपादिभिस्तथा ॥ ४७-३५ ॥
होमान्ते कुम्भोदकेन राज्ञोऽभिषेकः
होमकर्मणि निर्वृत्ते तत्तत्कुम्भोदकैस्ततः ।
यन्त्रपीठे समारोप्य राजानमभिषेचयेत् ॥ ४७-३६ ॥
अस्त्रकुण्डेषु होमविधिः
अस्त्रमन्त्रेषु येष्वेव नियुक्ता ये द्विजातयः ।
तत्तत्कुण्डेषु तैर्मन्त्रैर्जुहुयुः शान्तमानसाः ॥ ४७-३७ ॥
उत्तममध्यमाधमभेदेन होमसङ्ख्याविकल्पः
प्रत्येकं कोटिहोमस्तु मुख्यस्तस्यार्धमध्यमः ।
अधमं नियुतं ज्ञेयं यावदेतत् समाप्यते ॥ ४७-३८ ॥
कालेन तावता कार्यमप्रमत्तैरतन्द्रितैः ।
नारायणीयाद्यस्त्रवर्गे होमसाधनद्रव्यविधिः
नारायणीयं ब्राह्मं च विमलं क्रौञ्चमेव च ॥ ४७-३९ ॥
धर्मपाशं च लक्षाक्षं संवर्तं सत्यमुत्तमम् ।
दुन्दुनाभं च शीतेषुं विष्णुचक्रं च मानवम् ॥ ४७-४० ॥
ऐन्द्रं ज्यौतिषमित्येतमस्त्रवर्गं घृतैर्हुनेत् ।
[[४५१]]
कालचक्रादिवर्गे चरुविधिः
कालचक्रं धर्मचक्रं वज्रास्त्रं च गदाह्वयम् ॥ ४७-४१ ॥
ब्राह्मं शिरस्तथैषीकं त्रिशूलमशनिद्वयम् ।
कालपाशं च पैनाकं पाशं वारुणमेव च ॥ ४७-४२ ॥
आग्नेयं दयितं चापि तथा पाशुपतं परम् ।
एष वर्गस्तु होतव्यश्चरुणैव यथाविधि ॥ ४७-४३ ॥
कङ्कालादिवर्गे दधिविधिः
कङ्कालं मुसलं चापि वायव्यमथ कङ्कणी ।
असिरत्नं च कापालं शक्तिर्वैद्याधरं तथा ॥ ४७-४४ ॥
प्रस्वापनप्रशमने दर्पणं शोषणं तथा ।
सन्तापनं च गान्धर्वं पैशाचं च विलापनम् ॥ ४७-४५ ॥
एतानि दध्ना होतव्यान्यस्त्राणि परमास्तिकैः ।
मदनादिवर्गे पयोविधिः
मदनं तामसं चैव कन्दर्पदयितं परम् ॥ ४७-४६ ॥
सौमनं मुसलं चैव संवर्तं घोरमेव च ।
मायाधरं च सोमास्त्रं वारुणं त्वाष्ट्रमेव च ॥ ४७-४७ ॥
प्रस्वापनं भगास्त्रं च रौद्रसृष्टं पराङ्मुखम् ।
पयसामूनि जुहुयुस्तदस्त्रध्यानतत्पराः ॥ ४७-४८ ॥
[[४५२]]
रभसादिवर्गे पायसविधिः
रभसं सत्यकीर्तिं च प्रतिहारतरं तथा ।
अवाङ्मुखं च विषमं दृढनाभं सुनाभकम् ॥ ४७-४९ ॥
दशाक्षं शतवक्त्रं च शतशीर्षं शतोदरम् ।
पद्मनाभं महानाभं नैराश्यक्रथने अपि ॥ ४७-५० ॥
वर्गोऽयं पायसेनैव होतव्यः शुद्धमानसैः ।
योगन्धरादिवर्गे तिलविधिः
योगन्धरं विनिद्रं च नैद्रं सौमनसं तथा ॥ ४७-५१ ॥
धृतिमाली प्रमथनं विधूतं वृत्तिमानपि ।
महार्चिर्माली मकरं रुचिरं करवीरकम् ॥ ४७-५२ ॥
अमीषां च कृते कार्यस्तिलैर्होमो यथाविधि ।
धनादिवर्गे मधुविधिः
धनधान्ये कामरूपं मोहः कामरुचिस्तथा ॥ ४७-५३ ॥
वरणावरणे चैव परमास्त्रे उभे अपि ।
जृम्भकं सर्वनाभं च भृशाश्वतनयो महान् ॥ ४७-५४ ॥
सन्दानं परशुं चैव प्रीणीयान्मधुना भृशम् ।
अन्येष्वस्त्रेषु शालितण्डुलविधिः
अपराण्यप्यनुक्तानि जुहुयाच्छालितण्डुलैः ॥ ४७-५५ ॥
[[४५३]]
होमान्ते मन्त्रविशेषेण सुदर्शनतर्पणविधिः
हुत्वा यथोक्तं स्वैर्मन्त्रैः सर्वास्त्रप्रभवं विभुम् ।
सुदर्शनाकृतिं विष्णुं सर्वयन्त्रमयं विभुम् ॥ ४७-५६ ॥
ऋग्भिर्यन्त्रनियुक्ताभिः शान्तिकर्म समारभेत् ।
नारायणीयादितर्पणे मन्त्रविशेषविधिः
नारायणीयमुख्यास्त्रजातं प्रत्येकमादरात् ॥ ४७-५७ ॥
शान्तिं कुर्यात् परो मात्रेत्येतत्सूक्तेन सादरम् ।
कालचक्रादिवर्गे मन्त्रविशेषविधिः
कालचक्रादिवर्गस्थं प्रत्येकं जातवेदसम् ॥ ४७-५८ ॥
प्रीणीयाच्चैव कङ्कालमुख्यवर्गस्य शान्तये ।
दिवस्परीति सूक्तेन जुहुयाज्ज्वलितेऽनले ॥ ४७-५९ ॥
मदनादिवर्गे मन्त्रविशेषविधिः
मदनाद्यस्त्रवर्गस्य शान्तिं कुर्यात् समाहितः ।
अतो देवेति सूक्तेन तथा विष्णोर्नुकं त्विति ॥ ४७-६० ॥
रभसादिवर्गे मन्त्रविशेषविधिः
रभसाद्यस्त्रजातानि भवा मित्रेति पञ्चभिः ।
प्रत्येकं शमयेदृग्भिरिति वैदिकशासनम् ॥ ४७-६१ ॥
[[५५४]]
योगन्धरादिवर्गे मन्त्रविशेषविधिः
योगन्धरादेरस्त्रस्य शान्तिः कार्या समाहितैः ।
सूक्तेनानेन चैकैकमतो देवा अवन्त्विति ॥ ४७-६२ ॥
धनादिवर्गे मन्त्रविशेषविधिः
धनधान्यादिवर्गस्थं मन्त्रजातं विचक्षणः ।
जुषस्व नेति सूक्तेन शमयेत् परमेण तत् ॥ ४७-६३ ॥
अन्येष्वस्त्रेषु मन्त्रविशेषविधिः
अस्त्राण्यन्यान्यनुक्तानि विष्णुसूक्तेन तर्पयेत् ।
सूक्तैरेतैर्महायन्त्रविनियुक्तैश्च पावनैः ॥ ४७-६४ ॥
सर्वयन्त्रमयं देवं स्तुतिहोमैः समर्चयेत् ।
तर्पणान्ते सहस्रब्राह्मणभोजनविधिः
ततो देवान् समभ्यर्च्य ब्राह्मणांस्तदनन्तरम् ॥ ४७-६५ ॥
सहस्रं भोजयेच्छुद्धैरोदनैः पायसैरपि ।
ततोऽस्त्रमन्त्रजलैः राज्ञोऽभिषेकविधिः
ततो राजासनारूढं राजानं शान्तमानसम् ॥ ४७-६६ ॥
ऋत्विग्भिराहृतैः सर्वैरस्त्रमन्त्रजलैः शुभैः ।
गुरुस्तन्मूलमन्त्रेण मन्त्रितैरभिषेचयेत् ॥ ४७-६७ ॥
[[४५५]]
रुग्णस्य तु राज्ञः प्रोक्षणविधिः
प्रोक्षयेदामयाविष्टो यदि राजा भवेन्मुने ।
मण्डपान्तःस्थकुम्भतोयाभिषेचनावश्यकता
अवश्यं मण्डपान्तःस्थकुम्भतोयाभिषेचनम् ।
कुर्यान्निरामयोऽनाधिर्विजयी भवति क्षणात् ॥ ४७-६८ ॥
यथोक्तमहाशान्तिफलकीर्तनम्
आरोग्यमायुर्विजयो विभूति-
र्वशित्वमास्तिक्यममर्त्यता च ।
सर्वार्थसिद्धिर्वसुधाधिपत्यं
भवन्ति निःसंशयमेव राज्ञः ॥ ४७-६९ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
आदितः श्लोकाः २९३६