३६

राज्ञां सुदर्शनयन्त्राराधनविधानकेशवादिगुणप्रधानभावव्यवस्थापनं नाम षट्त्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

सौदर्शनयन्त्रस्य पूर्वापराङ्गध्यानार्चनप्रकारप्रश्नः
नारदः—
भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम्।
प्रवर्तकास्तथा मन्त्रास्तथैव1 च निवर्तकाः ॥ 36.1 ॥
एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा।
सौदर्शनं 2महायन्त्रमर्चनीयं महात्मभिः ॥ 36.2 ॥
उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः।
राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् ॥ 36.3 ॥
उभयं चास्य यन्त्रस्य 3मुखमाराधयेदिति।
कथमस्यापराङ्गं4 च ध्यायेत् कुर्याच्च वा कथम् ॥ 36.4 ॥
छेत्तुमर्हसि संदेहमिमं मम महेश्वर।

ततो विष्णवादिषोडशमूर्तिध्यानम्
ततः षोडशभिर्देवैर्विष्ण्वाद्यैरायुधान्वितैः ॥ 36.11 ॥
मूर्तिमद्भिश्च सोद्योगैः सर्वाभरणसंयुतैः ।
एतैः पञ्जरितं ध्यायेद्यन्त्रराजमनुत्तमम् ॥ 36.12 ॥

जात्यायुर्भोगकामाश्च ये चान्ये भुवि मानवाः ॥ 36.48 ॥
तेऽप्येतत्पूजया सर्वं काङ्क्षितं प्राप्नुवन्ति च।
शेषिणः केशवादेः शेषभूतं सुदर्शनं प्रतिपरिवारतादिकथंताप्रश्नः
नारदः—
सिद्धं सुदर्शनं विष्णोः शेषमायुधसंज्ञितम् ॥ 36.49 ॥
कथमस्य परीवाराः केशवाद्याः समीरिताः।
विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः ॥ 36.50 ॥
कथं वा भगवन्मन्त्राः परिवारत्वमागताः।
इमं च संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥ 36.51 ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः—
श्रुणु 21तात महाप्राज्ञ रहस्यमिदमुत्तमम्।
त्वदृते शक्नुयात् प्रष्टुमिमर्थं22 न कश्चन ॥ 36.52 ॥
भगवत इव तत्संकल्परूपस्य सुदर्शनस्याप्यनादित्वापरिच्छेद्यत्वे
यथा नारायणो देवः पुरुषः पुष्करेक्षणः।
अनादिरपरिच्छेद्यस्तथायमपि नारद ॥ 36.53 ॥
तदुपपादनाय परमात्मशक्तेर्द्वेधा विभागः
द्वे शक्ती तस्य विद्यते विष्णोः सर्वार्थसाधने।
प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् ॥ 36.54 ॥


  1. तथैवैतन्निवर्तकाः D ↩︎

  2. महामन्त्रम् D ↩︎

  3. मुखं नाराधयेदिति D ↩︎

  4. अपराङ्गस्य A B C E F
    तदुत्तरकथनम्
    अहिर्बुध्न्यः—-
    एवं ध्यात्वार्चयेद्राजा यन्त्रमेतन्महाद्युति ॥ 36.5 ॥
    तत्र पूर्वाङ्गे यन्त्रमध्ये सुदर्शनध्यानम्
    यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम्।
    ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् ॥ 36.6 ॥
    तिष्ठन्तमष्ठभिर्युक्तं भुजैः परमशौभनैः।
    चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः ॥ 36.7 ॥
    समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम्।
    शङ्खचक्राब्जमुसलपाशाङ्कुशगदाधरम् ॥ 36.8 ॥
    सर्वाभरणसंयुक्तं पुष्पमालाविभूषितम् ।
    परितः केशवादिद्वादशमूर्तिध्यानम्
    5सुदर्शनमिमं ध्यात्वा परितश्चिन्तयेत् ततः ॥ 36.9 ॥
    तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान्।
    उक्तेनैव प्रकारेण भूषणैरायुधैर्युतात् ॥ 36.10 ॥
    प्रधानभूतान् परमान् यथाकामनिवेशितान्। ↩︎

  5. सुदर्शनमिदं A B C
    परितो मूर्तिमत्संहारास्त्रध्यानम्
    परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च।
    संहारास्त्रणि सर्वाणि साञ्जलीन्यद्भुतानि च ॥ 36.13 ॥
    अकुतोभयशालीनि शक्तिमन्ति समन्ततः।
    ततो मूर्तिमत्प्रवर्तकास्त्रध्यानम्
    ततः प्रवर्तकान्येवं ध्यायीतास्त्राणि नारद ॥ 36.14 ॥
    मूर्तान्यत्तुमिवाशेषभुवनान्युज्ज्वलानि च।
    ततो नारसिंहध्यानम्
    एवं चक्रक्रमेणैतदभिध्यायोपरि स्मरेत् ॥ 36.15 ॥
    6दधानं नारसिंहस्य वपुर्नारायणं परम्।
    मूलकोशं परं देवमधोभागेऽथ चिन्तयेत् ॥ 36.16 ॥
    यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिस्मन्वितम्।
    नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् ॥ 36.17 ॥
    चक्रकौमोदकीशार्ङ्गखङ्गहस्तान् स्मरेत् क्रमात्।
    7एवमेकमुखं ध्यायेद्यन्त्रधस्यास्य महाद्युतेः ॥ 36.18 ॥
    अपराङ्गध्यानम्
    अपराङ्गं महामन्त्रैः सर्वतः समलंकृतम्। ↩︎

  6. C Gap from here up to the end of chapter.50 ↩︎

  7. एवमेव मुखं A B E F
    अन्तस्तारं समारभ्य यदि वा विष्णुपञ्जरम् ॥ 36.19 ॥
    पूर्वोक्तं तद्विना 8 मूर्तिस्तत्तन्मन्त्रसुमुच्चयम्।
    अपराङ्गे सर्वास्त्राणां मन्त्रमात्रध्यानम्
    यथास्थानं स्मरेत् तस्य पर्यन्ते चिन्तयेत् ततः ॥ 36.20 ॥
    8सर्वसंहरणास्त्राणां मन्त्रानेव च केवलम्।
    तदनन्तरमन्येषामस्त्राणां च प्रवर्तकम् ॥ 36.21 ॥
    9मन्त्रजालमभिध्याय सुनेमि सुरपूजितम्।
    महायन्त्रं महाशक्ति चक्ररूपमनुत्तमम् ॥ 36.22 ॥
    उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम्।
    अस्य चक्रस्य मध्ये 10यद्वर्तते पुरुषः परः ॥ 36.23 ॥
    तस्मान्निगद्यते लोके चक्रवर्तीति सूरिभिः।
    एतद्यन्त्राभ्यर्चनाद्राज्ञां चक्रवर्तित्वलाभः
    तस्मादभ्यर्चयेदेतद्यो राजा भक्तिसंयुतः ॥ 36.24 ॥
    सोऽचिरेणैव कालेन चक्रवर्तित्वमाप्नुयात्।
    अन्यैरपि राजहितैषिभिरेतदर्चनं कार्यम्
    राजा वा राजभृत्या वा मन्त्रिणो वाथवा परे ॥ 36.25 ॥
    राज्ञां हितैषिणः सर्वे पूजयेयुरिदं परम्।
    अन्येषामपि श्रीकामानामेतदभ्यर्चनम्
    अन्ये च ये 11तु विपुलां श्रियमिच्छन्ति मानवाः ॥ 36.26 ॥ ↩︎

  8. सर्वसंहारणास्त्राणां A B E F ↩︎

  9. मन्त्रराज D ↩︎

  10. यो वर्तते E ↩︎

  11. च D
    तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम्।
    राज्ञामेव विशेषेण यदेतत् समुदीरितम् ॥ 36.27 ॥
    तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः।
    तेषां विभूतिर्महती राज्ञा संपत्स्यते ध्रुवम् ॥ 36.28 ॥
    लोहैर्वा शिलया वापि यो हि निर्माय पूजयते।
    विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति ॥ 36.29 ॥
    आरोग्यं चाश्नुते सर्वे तद्वंश्या दीर्घजीविनः12
    द्विमुखयन्त्रार्चने मन्त्रोपदेष्टुर्ब्राह्मणस्यैवाधिकारः
    परं मन्त्रोपदेष्टैव ब्राह्मणो 13द्विमुखं यजेत् ॥ 36.30 ॥
    ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः।
    स एव शक्नुयात् तस्य प्रभावं परमं मुने ॥ 36.31 ॥
    आदित्यमण्डलाक्ष्यादिस्थानां पुरुषाणामभिन्नत्वम्
    योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः।
    हिरण्मयो 14य एवान्तरक्षिण्यपि च दृश्यते ॥ 36.32 ॥
    सोऽप्ययं नाभिचक्रस्य मध्ये यो वर्तते पुमान्।
    तस्यैव कालचक्रादिप्रवर्तकत्वम्
    15योऽयं 16कालाख्यचक्रस्य प्रेरकः पुरुषोऽव्ययः ॥ 36.33 ॥ ↩︎

  12. दर्शिनः A B E F ↩︎

  13. विमुखं D ↩︎

  14. यमेवान्त E F ↩︎

  15. सोऽयं A E F; सोऽथ B ↩︎

  16. कालस्य चक्रस्य A E F
    युगचक्रस्य नेतारमेनमेव विदुर्बुधाः।
    एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् ॥ 36.34 ॥
    विमाने संस्थाप्य तस्यैव समभ्यर्चनमैहिकामुष्मिकफलसाधकम्
    सर्वलोकैककर्तारं17 सर्वलोकैकसाक्षिणम्।
    18एनं विमाने संस्थाप्य चक्रवर्तिनमव्ययम् ॥ 36.35 ॥
    यः पूजयति तस्यायं लोकश्चामुष्मिको भवेत्।
    विमानकरणारम्भस्यापि महाफलकत्वम्
    सुदर्शनविमानं यः प्रारभेत् महामुने ॥ 36.36 ॥
    इह सर्वानवाप्यार्थान् विष्णुलोकं स यास्यति।
    विमानकरणार्थस्य कर्षणस्यापि सर्वसंपत्साधनत्वम्
    सुदर्शनविमानस्य कर्षणं यः करोति वै ॥ 36.37 ॥
    तस्यामित्रा विनश्यन्ति सन्ति सर्वाश्च संपदः।
    आरब्धापरिसमाप्तस्यापि विमानकरणस्यान्ततो मुक्तिसाधनता
    आरभ्यायतनं मध्ये 19विच्छित्त्या विघ्नितो यदि ॥ 36.38 ॥
    स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले।
    पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति ॥ 36.39 ॥
    अन्ते वैकुण्ठमासाद्य विष्णुसायुज्यमाप्नुयात्। ↩︎

  17. भर्तारं D ↩︎

  18. एवं A B E F ↩︎

  19. विभृत्या D; विभूत्या E.
    साङ्गप्रतिष्ठादिकर्तुः फलपरंपरानिरूपणम्
    विमानं परमं कृत्वा प्रतिष्ठाप्य सुदर्शनम् ॥ 36.40 ॥
    ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान्।
    तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः ॥ 36.41 ॥
    पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान्।
    नित्यं 20योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् ॥ 36.42 ॥
    तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते।
    नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः ॥ 36.43 ॥
    जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम्।
    भुक्त्वा कालेन महता तदनन्तरजन्मनि ॥ 36.44 ॥
    त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम्।
    ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः ॥ 36.45 ॥
    तदन्ते परमं धाम वैष्णवं प्रतिपद्यते।
    सुदर्शनपुरुषमनाराधयतो नृपत्वं दुर्लभम्
    देवमेनमनाराध्य न कश्चिज्जायते नृपः ॥ 36.46 ॥
    एतदाराधनतारतम्यात् फलतारतम्यम्
    एतदाराधनस्यैव तारतम्येन नारद।
    भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् ॥ 36.47 ॥
    तस्माद्राज्ञामन्येषां चैतदाराधनावश्यकता
    तस्मात् सर्वप्रयत्नेन राजैवैनं समर्चयेत्। ↩︎

  20. योग्यश्च सत्येन D ↩︎

  21. तत्त्वं A B E F ↩︎

  22. अल्पं D
    एका त्विच्छात्मिका तस्य तथान्या तु क्रियात्मिका।
    तत्रेच्छारूपिण्याः शक्तेर्लक्ष्मीरूपत्वम्
    प्रथमा परमा लक्ष्मीर्जगत्त्रातुः कुटुन्बिनी ॥ 36.55 ॥
    क्रियारूपायाः शक्तेः सुदर्शनरूपत्वम्
    तत्त्वविद्भिरिदं प्रोक्तं द्वितीयेह सुदर्शनम्।
    ताभ्यां शक्तिभ्यां विना भगवतोऽप्यकिंचित्करत्वम्
    तस्माल्लक्ष्म्या विना देवः संकल्पे न प्रभुर्हरिः ॥ 36.56 ॥
    अनेनापि विना कर्तुं किंचिन्नार्हति केशवः।
    तस्य शक्तिद्वयस्य सृष्टिस्थितिसंहाराद्युपकरणत्वम्
    अनेन सर्वं सृजति देवोऽनेनैव पाति च ॥ 36.57 ॥
    अनेन संहृतिं देवो विश्वस्यान्ते करोति च।
    अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः ॥ 36.58 ॥
    क्रियतेऽनेन तत्कर्म सर्वं सर्वगतेन वै।
    रक्षकं परमात्मानं प्रति शक्तिद्वयस्यापि रक्ष्यकोट्यन्तर्भावः।
    तस्मात् सर्वात्मना चैनं [^24]स्वबुद्ध्या परिरक्षति ॥ 36.59 ॥
    विशिष्य लक्ष्म्या अपि रक्ष्यकोट्यन्तर्भावप्रतिपादनम्
    यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि।
    एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् ॥ 36.60 ॥
    चतुर्धा व्यूह्य चात्मानं स्वभूतां परिरक्षति। ↩︎