ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्याः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
ब्रह्मसात्रादिमन्त्रस्वरूपप्रश्नः
नारदः—
भगवत् सर्वधर्मज्ञ सर्वलोकनमस्कृत।
उक्तं चक्राद्विनिष्क्रान्मस्त्रजातमिह प्रभो ॥ 34.1 ।
तेषां 1स्वरूपं मन्त्राणां सर्वेषां वक्तुमर्हसि।
विना त्वां 2न हि पश्यामि वेत्तारं कमपीश्वर ॥ 34.2 ॥
तदुत्तरकथनाय तेषां गुह्यतमत्वाख्यानम्
अहिर्बुध्न्यः—
महर्षे यत् त्वया पृष्टमेतद् गुह्यतमं परम्।
सुदुर्लभमनाख्येयं कस्मैचित् सर्वसाधकम् ॥ 34.3 ॥
तथापि तव वक्ष्यामि भक्तोऽसीति महामुने।
त्वयाप्येतन्न दातव्यं सुरासुरसमर्चितम्3 ॥ 34.4 ॥
आवर्तयेद् घातयेति तदेतन्मुसलं स्मृतम्।
[^30]. कापालास्त्रम्
चण्डो भुजङ्गश्चात्रिश्च बको वह्निसमायुतः ॥ 34.53 ॥
मुण्डो द्विगण्कडो मायी मा मेषद्वयमतः परम्।
शड्गीशो भौतिकयुतो वह्निश्चण्डीशसंयुतः ॥ 34.54 ॥
अस्त्रान्त एष मन्त्रः स्यात् कापालमतिभीषणम्।
28. कङ्कणी
अत्रिः सदीर्घो वह्निश्च मायया तु समन्वितः ॥ 34.55 ॥
आषाढोऽनन्तसहितो वह्निर्दीर्घसमन्वितः।
आद्यश्चतुरथवर्गस्य चण्डीशेन समन्वितः ॥ 34.56 ॥
[^37]दमयेति द्विरावृत्त्या मनुरेष तु 26कङ्कणी।
29.वैद्याधरास्त्रम्
हृदयं प्रथमं न्यस्य भगेति च पदं ततः ॥ 34.57 ॥
वतीत्येतदपि ब्रूयान्महामाये इति क्रमात्।
कवचास्त्रे प्रयोक्तव्ये एतद्वैद्याधरं परम् ॥ 34.58 ॥
[^33].असिरक्तास्त्रम्
[^39]खण्डिताद्यरिपर्यायं पदं शक्ते इति क्रमात्।
[^40]वर्मान्तमसिरक्ताख्यमस्त्रमेतदुदाहृतम्॥ 34.59 ॥
[^37].गमयेति D
[^38]. कङ्कणिः D
[^39].खण्डितेत्यरिपर्यायं A B C
[^40].वर्मान्तमसिरक्तारव्यं मन्त्रमे A B C
[^34]. गान्धर्वास्त्रम्
क्रोधी पिनाकिसंयुक्तो दण्डभौतिकसंयुतः।
मोहयेति द्विरभ्यस्य मनुर्गान्धर्व इष्यते ॥ 34.60 ॥
[^35]. प्रस्थापनास्त्रम्
पञ्चान्तकः सदण्डः स्यादथो गणपते अपि।
लोकेत्यनन्तरं ब्रूयादमित्रानित्यनन्तरम् ॥ 34.61 ॥
प्रस्थापयेत्यथाभ्यस्य [^41]प्रस्थापनमुदाहृतम्।
[^36].प्रशमनास्त्रम्
लोहितः सानलो जीवो महामायासमन्वितः ॥ 34.62 ॥
अत्रिर्द्विरण्डः[^42] पञ्चारिर्लान्तो मायी तलादिमः।
मायारूपिणि चेत्येतत् पदमन्ते प्रयोजयेत् ॥ 34.63 ॥
एतत् प्रशमनं नाम सर्वशत्रुनिवारणम्।
[^37]. सौर्यास्त्रम्
तारं ततश्च हृदयं परायेति पदं ततः ॥ 34.64 ॥
परेति पदमुच्चार्य तेजः पदमनन्तरम्।
निबर्हणाय चेत्येतत् फडन्तं [^43]सौर्यमुच्यते ॥ 34.65 ॥
[^38]. दर्पणास्त्रम्
अत्रिर्दण्डी च खड्गीशो मायया च समन्वितः।
[^41].प्रस्वापनम् A B C E
[^42].द्विरण्डा पण्कडारी D
[^43].सौरमुच्यते A F
[^44]अत्रिः सदीर्घो वह्निश्च मायी चाषाढकः स्मृतः ॥ 34.66 ॥
अत्रिर्लोहितयुक्तश्च वह्निर्वर्म च फट् ततः।
दर्पणास्त्रमिदं प्रोक्तं सर्वारिबलमर्दनम् ॥ 34.67 ॥
[^39]. शोषणास्त्रम्
बको दन्ती च शुक्राद्यो मायायुक्तस्तलादिमः।
वैरीति मानसेत्येतत् प्रयोज्यं वर्म चान्ततः ॥ 34.68 ॥
एतच्छोषणमित्युक्तं विश्वारातिक्षयंकरम्।
[^40]. संतापनास्त्रम्
आषाढो दीर्घसंयुक्तो लोहितो माययान्वितः ॥ 34.69 ॥
आषाढो लोहितो वह्निर्भृगुर्भौतिकसंयुतः।
मुण्डयुक्तं[^45] सवालि स्याद् भृगुराकाश एव च ॥ 34.70 ॥
स्रमूर्ते इति च न्यस्य संतापयपदं ततः।
आवर्तयेदिमं मन्त्रं संतापनमुदाहृत् ॥ 34.71 ॥
[^41]. विलापनास्त्रम्
भृगुर्भौतिकसंयुक्तः सवह्निर्दण्डसंयुतः।
महाकालः सदीर्घः स्याद् वाली दीर्घान्वितस्ततः ॥ 34.72 ॥
आत्मने तु पदं पश्चात् फडन्तः स्याद्विलापनम्।
[^42]. मदनास्त्रम्
हुं येमाहामरर्वादु व्युत्क्रान्तं मदनं स्मृतम् ॥ 34.73 ॥
[^44].A B C E F omit five lines from here.
[^45]. युग्मं B C E F
[^43].कंदर्पदयितास्त्रम्
चलगण्डमथो व्योम सामराधीश्वरं ततः।
महाकालः सदन्तः स्याद् व्योम मेषस्ततः परम् ॥ 34.74 ॥
मायाविन्निति च ब्रूयादस्त्रायेति पदं ततः।
फडन्त एष मन्त्रस्तु कंदर्पदयितं स्मृतम् ॥ 34.75 ॥
[^44].पैशाचास्त्रम्
निहमोरप इत्येष व्युत्क्रान्तः सशिरोमनुः।
पैशाचमिदमाख्यातमखिलारिविमर्दनम् ॥ 34.76 ॥
[^45]. तामसास्त्रम्
अजेश्वरं त्रिरावृत्तं सदण्डं प्रथमं पठेत्।
तिमिरेति पदं ब्रूयाद्धस्तपर्यायमेव च ॥ 34.77 ॥
प्रतिसैन्यं पदं पश्चात् संवृण्विति समभ्यसेत्।
एतत् तामसमित्युक्तमस्त्रं सर्वारिमोहनम् ॥ 34.78 ॥
[^46]. सौमनास्त्रम्
विष्णुर्दन्ती महाकालः शिवोत्तममतः परम्।
शक्ते इति पदं पश्चात् परस्तम्भन इत्यतः ॥ 34.79 ॥
वर्मास्त्रे च ततो ब्रूयादेतत् सौमनमुच्यते।
[^47].संवर्तास्त्रम्
भुजङ्गो दण्डवान् पश्चाद्रिपूनिति पदं वदेत् ॥ 34.80 ॥
क्षिपेति द्विः शिरोऽन्तं स्यात् संवर्तमिदमुत्तमम्।
[^48].मौसलास्त्रम्
तिग्मेति वृत्ते इति च पदे पूर्वं पठेत् क्रमात् ॥ 34.81 ॥
भिन्धीति च द्विरभ्यस्तं शिरोऽन्तं मौसलं स्मृतम्।
[^49].सत्यास्त्रम्
तारं प्रणामपर्यायं परमार्थाय इत्यथ ॥ 34.82 ॥
रिपूनिति पदं ब्रूयाज्जहीत्येतद् द्विरभ्यसेत्।
सत्यमस्त्रमिदं प्रोक्तं सर्वशत्रुनिबर्हणम् ॥ 34.83 ॥
[^50].मायाधरास्त्रम्
तारं ततश्च हृदयं देवायेति पदं वदेत्।
मायात्मने इति पदं पठित्वा तदनन्तरम् ॥ 34.84 ॥
फडन्त एष मन्त्रस्तु मायाधरमुदीरितम्।
[^51]. घोरास्त्रम्
शिवोत्तमः सदण्डश्च पुनश्चायं सदन्तकः ॥ 34.85 ॥
वह्निस्ततो भुजङ्गः स्यादङ्घ्रीशेन च संयुतः।
लोहितो दीर्घयुग्वाली चण्डायेति पदं वदेत् ॥ 34.86 ॥
शिरोऽन्त एष मन्त्रस्तु घोरमस्त्रमुदीरितम्।
[^52].रत्यस्त्रम्
[^46]भृगुरौद्रद्विकं रेफं द्विः कृत्वा प्रादिकान् पुनः ॥ 34.87 ॥
[^46]. D omits ten lines from here
शिवोत्तमं ससत्यं च भुजङ्गेशस्ततः परम्।
आषाढोऽमरयुङ्मेषं रत्यस्त्रं च पवित्रकम् ॥ 34.88 ॥
[^53].अघोरास्त्रम्
चटं वीप्स्य पुनः प्रादिं क्रोधीशं व्योम चाभ्यसेत्।
वारुणं च तथा कालं द्विर्वामनसबिन्दुकम् ॥ 34.89 ॥
मीनमावृत्य [^47]मेषं च आषाढं लोहितं पुनः।
शक्त्याधिकमघोरास्त्रं वर्मास्त्रान्तमुदीरितम् ॥ 34.90 ॥
[^54].सौमास्त्रम्
भृगुं सानुग्रहाधीशं दण्डिनं प्रथमं पठेत्।
द्विषन्तं पदमुच्चार्य तत उद्वेजयेति च ॥ 34.91 ॥
अन्त्यं द्विरभ्यसेदेतत् सौमास्त्रमिदमीरितम्।
[^55].त्वाष्ट्रास्त्रम्
प्रणवं हृदयं पूर्वं भृगुस्तेनैव संयुतः ॥ 34.92 ॥
क्रोधी पिनाकी मेषश्च मायया च समन्वितः।
महाकालद्वयं साग्निदीर्घयुक्तं ततः परम् ॥ 34.93 ॥
भारभूतियुगाषाढो मीनो दीर्घसमन्वितः।
धाम्नो इति पदं ब्रूयात् परायेति पदं ततः ॥ 34.94 ॥
एतत् त्वाष्ट्रं समाख्यातं सर्वलोकनमस्कृतम्।
[^56].दारुणास्त्रम्
विष्णुर्दण्डी पुनस्चाद्यो भुजंगो दीर्घसंयुतः ॥ 34.95 ॥
[^47]. मेधां च B C E F
आषाढो मायया युक्तो ज्वलनो बिन्दुसंयुतः।
चतुर्मुखश्च क्रोधीशः फडन्तः [^48]स्यात्तु दारुणम् ॥ 34.96 ॥
[^57].भगास्त्रम्
विपक्षादिममध्यान्तान्[^49] पठेद् विभजनेति च।
प्रवृत्तायेति च पदं भगेति तदनन्तरम् ॥ 34.97 ॥
आत्मने इति निर्दिश्य भगास्त्रं तत् फडन्तिमम्।
[^58].शीतेष्वस्त्रम्
बकस्त्रिमूर्तिसहित आषाढश्च शिखी ततः ॥ 34.98 ॥
पिनाकी खड्गिको मायी लोहितश्च तथोपरि।
संवर्तकः सदण्डश्च क्षिपेति द्विः पठेत् ततः ॥ 34.99 ॥
शिरोऽन्त एष मन्त्रस्तु शीतेषुरभिधीयते।
[^59].मानवास्त्रम्
लोहितश्च भुजंगश्च दीर्घो वाल्यथ लोहितः ॥ 34.100 ॥
[^50]अग्निर्भान्तश्च वाली च सवह्निर्दीर्घसयुतः।
अत्रिर्दीर्घसमायुक्तो भेदिने इति च क्रमात्।
भीमरूपाय चेत्युक्त्वा नमोऽन्तं मानवं स्मृतम् ॥ 34.101 ॥
[^60].रौद्रास्त्रम्
दहेति द्विरभ्यस्य पूर्वं प्रचण्ड-
प्रयोगं विधायाथ रूपेति पश्चात्।
[^48]. स्यात्तदारुणम् D
[^49].मध्यान्तात् B C
[^50].अग्निश्चान्तश्च A B C D F
ततो रुद्रधाम्ने इति न्यस्य पश्चा-
च्छिरोवृत्तमेतत् परं रौद्रमाहुः ॥ 34.102 ॥
[^61]. प्रस्वापनास्त्रम्
अत्रिस्त्रिमूर्तिसहितोऽथ शिवोत्तमश्च
साग्निर्भृगुस्त्वमरनायकसप्रयुक्तः।
सुप्त्यन्तिमः करिपदं च ततः प्रयोज्यं
मायात्मिके इति फडन्तमसौ मनुः स्यात् ॥ 34.103 ॥
प्रस्वापनं तदिदमाहुरशेषवैरि-
सेनासमस्तपरिमोहनकारि मुख्यम्।
इत्थं समस्तपरमास्त्रसमुद्धृतिस्तु
तत्त्वान्मया विरचिता परमेष्ठिसूनो ॥ 34.104 ॥
तारं सद्योजातमाषाढमन्ते
खड्गेशानं भौतिकेनैव युक्तम्।
वह्निं मायासंवृतं तत्र चोक्त्वा
हृत्पर्यायं वर्म फट् चान्ततः स्यात् ॥ 34.105 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्यायः
आदितः श्लोकाः 2153
————-********—————-
-
स्वरूपमस्त्राणां ↩︎
-
नेह A B C E F ↩︎
-
नमस्कृतम् A B C ↩︎
-
वान्तं D ↩︎
-
व्योम्ना कालसमन्वितम् D ↩︎
-
द्वन्द्वयुतं A B C;दन्तयुगं E ↩︎
-
भ्रान्तं A B C ↩︎
-
पञ्चमवर्गाद्यं D ↩︎
-
दन्ताद्याः D ↩︎
-
वरुणम् D
यूपान्तं वह्निना युक्तं मोऽथ साग्निरथात्रियुक्11॥
12धान्तं कालात्मनेत्येतच्चक्रायेति13 पदं ततः।
फडन्त एष मन्त्रस्तु 15 कालचक्रः 14प्रकीर्तितः ॥ 34.12 ॥ ↩︎ -
रथाग्नियुक् A B C ↩︎
-
सान्तं D ↩︎
-
एकचक्रायेति B C ↩︎
-
प्रकीर्तितम् B C E F; प्रवर्तितः D ↩︎
-
प्रदर्श्यते D.E ↩︎
-
चक्रमिति D ↩︎
-
स्वङ्गं D ↩︎
-
संयुतम् D
पिनाकी दीर्घसंयुक्तो जलाद्यं मायि सोमराट् ॥ 34.18 ॥
फलान्तं भीषणपदं दम्भोले इत्यपि क्रमात्।
19वर्मास्त्रयुक्तं विज्ञेयं वज्रास्त्रमिदमुत्तमम्20॥ 34.19 ॥ ↩︎ -
व्युत्क्रमेणैवमैषीकं A B C
संतापनान्ते माया स्यान्मोदकान्ते च तां न्यसेत्।
कवचास्त्रयुतो मन्त्रो मोदकी स्याद् गदाह्वया24 ॥ 34.25 ॥ ↩︎ ↩︎ -
चन्द्रस्य B C E F
[^30] जगपर्यायमप्युत D.
वारणेति ततो घोररूपेति च पदं क्रमात्।
वर्म फट् चेति मन्त्रोऽयं वारुणं पाशमुत्तमम् ॥ 34.32 । ↩︎ ↩︎ -
कान्तो D
लोहितोऽथ बकश्चायं पञ्चमस्वरसंयुतः।
कवचास्त्रे प्रयोक्तव्ये एतत् पाशुपतं स्मृतम् ॥ 34.39 ॥
19.आग्नेयास्त्रम्
तारं ततश्च हृदयं बहुवर्णाय चेत्यथ।
वृत्तपिङ्गलशब्दं च लोचनेति ततः क्रमात् ॥ 34.40 ॥
विश्वामित्रपदं चापि तथा प्रशमनेति च।
दहेति शोषयेत्येवं प्रयुञ्ज्याद् भीषयेति च ॥ 34.41 ॥
एतदाग्नेयमत्युग्रं सुरासुरसुपूजितम्।
20.दयितास्त्रम्
बकश्च शूक्ष्मश्चण्डश्च भुजङ्गो दीर्घदण्डवान् ॥ 34.42 ॥
व्योम खड्गीशसंयुक्तं वाली प्रक्षेपणेति च।
वर्मान्तमेतं मन्त्रं तु दयितं परिचक्षते ॥ 34.43 ॥
21.वायव्यास्त्रम्
वालिनं दण्डसहितं त्रिरावृत्तं विनिर्दिशेत्।
यक्षरक्षः पदे चैव पिशाचादीनिति क्रमात् ॥ 34.44 ॥
अमित्रांश्चेति च पदं ब्रूयाद् दूरमतः परम्।
द्विरावत्तं ततः कुर्यादुत्सारयपदं क्रमात् ॥ 34.45 ॥
वायव्यमेतद् विख्यातं त्रैलोक्ये सर्ववन्दितम्।
22.हयशिरोस्त्रम्
व्योम दण्डयुतं व्योम वाली शीताद्यमक्षरम् ॥ 34.46 ॥
श्वेतो वह्नियुतो दीर्घो भुजंगो दीर्घसंयुतः।
आषाढोऽथ महामायासंयुतो मुण्डमण्डितः[^33] ॥ 34.47 ॥
कबलीकुर्विति ब्रूयादयं [^34]हयशिरोमनुः।
23.क्रौञ्चास्त्रम्
नपन्तासरपेत्येष फडन्तः क्रौञ्च ईरितः ॥ 34.48 ॥
24. प्रथमा शक्तिः
णिरदाविरप र्तेमूप्तदी व्युत्क्रमतो मनुः।
वर्मान्त एष शक्तिभ्यामाद्यः सर्वारिभीषणः ॥ 34.49 ॥
25.द्वितीया शक्तिः
नेसेतप्रो र्णिककुशं र्तेमूज्रव इतीरितः।
व्युत्क्रमेण हुमन्तोऽयं शक्तिभ्यामपरो मनुः ॥ 34.50 ॥
26.कङ्कालास्त्रम्
शिवोत्तमः सबिन्दुश्च क्रोधी [^35]दीर्घान्वितोऽनलः।
भान्तो दीर्घसमायुक्तो वाली फटिति [^36]चान्ततः ॥ 34.51 ॥
कङ्काल एष कथितो मन्त्रः सर्वभयंकरः।
27. मुसलास्त्रम्
चण्डाद्यन्तौ क्रमान्न्यस्य रूपाद्यन्तौ ततः परम् ॥ 34.52 ॥
[^33].मुण्डितः A B; पण्डितः B.C; पिण्डितः D
[^34].इयशिरा मनुः D
[^35].दीर्घादिकोऽपर D
[^36].वान्ततः D ↩︎ ↩︎