२३

वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

द्वादशारचक्रम्
अहिर्बुध्न्यः—
द्वादशारस्य चक्रस्य क्रमोऽयं परिगीयते।
पाप्मानो विप्रदूयन्ते यस्य स्मरणमात्रतः ॥ 23.1 ॥
नारायणाह्वयं चक्रं यत् पूर्वं समुदीरितम्।
तदक्षं कल्पयेन्मन्त्री वक्ष्यमाणविधानतः ॥ 23.2 ॥
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
1परितो विलिखेद् बाह्ये चक्रान्नारायणाह्वयात् ॥ 23.3 ॥
2नामवर्णान् लिखेद् बाह्ये तारादित्रयलोलितान्।
द्वादशाक्षरमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 23.4 ॥
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमेतदक्षं विचिन्तयेत् ॥ 23.5 ॥

द्वादशाक्षरमन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितां कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.6 ॥
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा द्वादशाराण्यथो लिखेत् ॥ 23.7 ॥
दिक्षु द्वे द्वे अरे लिख्याद्विदिक्ष्वेकैकमप्युत।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ॥ 23.8 ॥
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा28
अराणि द्वादशैवं च द्वादशाक्षरविद्यया ॥ 23.9 ॥
प्रागादीशानपर्यन्तं कल्पयेन्मन्त्रवित्तमः।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.10 ॥
द्वादशारी महाविद्या सेयं सर्वेश्वरप्रिया।
परितः कल्पयेन्नेमिं जितंताख्यमहामनुम्॥ 23.11 ॥
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ॥ 23.12 ॥
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
वासुदेवाह्वयं चक्रमेतद् देवैरभिष्टुतम्29 ॥ 23.13 ॥
अस्य चक्रस्य माहात्म्यं वक्तं शक्यं न मादृशैः।
अजिताख्यद्वात्रिंशदरचक्रम्
अक्षं कृत्वा चक्रमेतद् द्वात्रिंशदरमालिखेत् ॥ 23.14 ॥

तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.24 ॥
सा द्वात्रिंशदरी दिव्या देवदेवजयप्रदा।
परितः कल्पयेन्नेमिं नृसिंहानुष्टुभं पराम् ॥ 23.25 ॥
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ 23.26 ॥
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
अजिताख्यमिदं चक्रं पुण्डरीकाक्षसंमतम् ॥ 23.27 ॥
30येनाद्य पुण्डरीकाक्षो दैत्यान् विजयतेऽखिलान्।
एतदत्यद्भुतं चक्रं कथ्यते वैष्णवं यशः ॥ 23.28 ॥
नित्ययुक्तोऽत्र सन्मन्त्री जगद्विजयतेऽखिलम्।
नारसिंहद्वात्रिंशदरचक्रम्
अक्षीकृत्यैतच्चक्रं तु चक्रमन्यत् प्रवर्तते ॥ 23.29 ॥
महाविष्णुमयं घोरं भद्रं मृत्युविमर्दनम्।
विधानं श्रृणु तस्येदं कथ्यमानं मयानघ ॥ 23.30 ॥
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
अजिताख्यान्महाचक्रात् परितो बहिरालिखेत् ॥ 23.31 ॥
तारादिग्रथितान् साध्यनामवर्णान् बहिर्लिखेत्।
उग्रवीरादिमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 23.32 ॥
परितो विलिखेद् बाह्ये सहग्रथितमातृकम्31

प्रेतापस्मारकूश्माण्डदैत्यदानवराक्षसाः।
डाकिन्यो भूतयोगिन्यो याश्चान्याः क्रूरजातयः ॥ 23.43 ॥
स्मरणादस्य चक्रस्य विनश्यन्त्येव सर्वदा।

शतारज्योतिश्चक्रम्
अक्षीकृत्यैतच्चक्रं तु ज्योतिश्चक्रं प्रवर्तते ॥ 23.44 ॥
ज्योतींषि त्रीणि च्छन्दांसि गायत्र्यादीन्यसंशयम्।
विधिज्ञैस्तस्य चक्रस्य विधानं विहितं श्रृणु ॥ 23.45 ॥
यदेतत् प्रथितं ज्योतिर्दिवि प्रत्यक्षमुत्तमम्।
एषा तदिति गायत्री 32वेदानां जननी परा ॥ 23.46 ॥
यदेतदग्निहोत्रस्थं33 ज्योतिर्वहति वै हुतम्।
जातवेदस इत्येषा त्रिष्टुबग्निमयी तनुः ॥ 23.47 ॥
रसैः पुष्णाति यद्विश्वं ज्योतिर्नयननन्दनम्।
तत् त्रियम्बकमित्येषानुष्टुबिन्दुमयी तनुः ॥ 23.48 ॥
ज्योतिर्भिर्धार्यते विश्वं बोधतापनहर्षणैः।
विरुद्धोपक्रमैर्विश्वं भोक्तृभोग्यमयात्मभिः ॥ 23.49 ॥
यत् पूर्वमुदितं चक्रं महाविष्णुमयं 34महत्।
तदक्षं कल्पयेन्मन्त्री त्रिभिर्ज्योतिर्भिरुत्तमैः ॥ 23.50 ॥
छन्दोभिः कल्पयेदक्षं तारादिग्रथितं पुरा।
महाविष्णुमयाद् बाह्ये विलिखेन्मन्त्रनायकम् ॥ 23.51 ॥

35बीजं सारस्वतमिदं वाग्भवाद्या इमे त्रयः।
कालानलस्थकमलबास्करानिलगामिनी36॥ 23.88 ॥
माया 37व्यापिसमायुक्ता मातृकाबीजमादिमम्।
अशेषभुवनाधारसूर्यानलविहारिणी ॥ 23.89 ॥
पञ्चबिन्दुर्व्यापियुता द्वितीयं बिजमुच्यते।
सोमानलस्थसूक्ष्मस्थानन्दव्यापिसमन्वयः38॥ 23.90 ॥
तृतीयं बीजमुद्दिष्टं चतुर्थमपि मे श्रृणु।
39सोमतालाङ्कसूक्ष्मस्थकालपावकगोपना40 ॥ 23.91 ॥
कूटीकृता व्यापियुता चतुर्थं बीजमुत्तमम्।
बीजानीमानि चत्वारि मातृकायां महामुने ॥ 23.92 ॥
तत्तदक्षरसंयुक्तं मन्त्रं चोभयपार्श्वयोः।
अराणां विलिखेन्मन्त्री सहस्रारविधिक्रमे ॥ 23.93 ॥
मन्त्रार्णग्रथितां मन्त्री मातृकां प्रतिलोमिकाम्।
विलिखेत् परितो मन्त्री तारादिग्रथितं च हुम् ॥ 23.94 ॥
बहिर्लिखेच्छक्तिताररमास्त्रिस्त्रिर्विचक्षणः।
फट्कारग्रथितां चापि मातृकां 41प्रधिमालिखेत्॥ 23.95 ॥
एतत् तन्मातृकाचक्रं यत्र सर्वं प्रतिष्ठितम्।

42यद्बीजं मातृकाक्षाद्यं तद्बहिः प्रधिमालिखेत् ॥ 23.96 ॥
ततश्चिन्तामणिं बाह्ये तद्बहिश्च लिखेत् पराम्।
परावरां तद्बहिश्च तद्बहिः श्रियमालिखेत् ॥ 23.97 ॥
तद्बहिस्तारिकां चैव तद्बहिस्तारकं परम्।
तद्बहिश्चाङ्कुशांस्त्रिस्त्रिः पाशांस्त्रिस्त्रिश्च तद्बहिः ॥ 23.98 ॥
43आचक्रादीनि चाङ्गानि तद्बहिः परितो लिखेत्।
तद्बहिश्चापि दिग्बन्धं तस्य रूपमिदं श्रृणु ॥ 23.99 ॥
पुरुषाय ततः स्वाहा दिङ्नामामर्षणं ततः।
44सहेति च ततः पश्चाद्बन्धयामीति दिग्गतम् ॥ 23.100 ॥
आत्मने च ततः स्वाहा विदिङ्नामाप्यमर्षणम्।
सहेति च ततः स्वाहा विदिङ्नामाप्यमर्षणम्।
सहेति च ततः पश्चाद्बन्धयामि विदिग्गतम् ॥ 23.101 ॥
विलिखेच्चक्रगायत्रीमग्निपाकारमन्ततः45
आकाशमण्डलं बाह्ये तद्बीजेन समन्वितम् ॥ 23.102 ॥
46वायुबीजं तु तद्बाह्ये स्वबीजेन समन्वितम्।
26वह्निबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् ॥ 23.103 ॥
आप्यं तु मण्डलं बाह्ये स्वबीजेन समन्वितम्।
तद्बाह्ये पार्थिवं बिम्बं स्वबीजेन समन्वितम् ॥ 23.104 ॥
प्राणः सूक्ष्मोऽनलश्चैव47 वारुणः पुरुषेश्वरः।


  1. A B C omit this line ↩︎

  2. B C omit two lines from here ↩︎

  3. मन्त्रमस्याक्षं E ↩︎

  4. सहद्वय D ↩︎

  5. कर्षयेन्नाभिं D ↩︎

  6. मयस्यैतदक्षं B C E F ↩︎

  7. नृसिंहानुष्टभं B C ↩︎

  8. दिव्या B.F ↩︎

  9. तत्र D ↩︎

  10. A B C E F omit this line
    प्रागादिक्रमयोगेन यावदीशानगोचरम् ॥ 23.61 ॥
    तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः
    शतारीयं महापुण्या सा ब्रह्मास्त्रमयी परा ॥ 23.62 ॥
    पादैः पदैरक्षरैश्च त्रिधैव प्रतिलोमया।
    ब्रह्मदण्डब्रह्मशिरोब्रह्मास्त्रमयतेजसा11 ॥ 23.63 ॥
    आन्तरं नेमिभागं तु गायत्र्या कल्पयेत् सुधीः।
    आग्नेयास्त्रस्वरूपिण्या त्रिष्टुभा प्रतिलोमया ॥ 23.64 ॥
    मध्यमं नेमिभागं तु कल्पयेन्मन्त्रवित्तमः।
    अनुष्टुभा तृतीयं तु नेमिभागं प्रकल्पयेत् ॥ 23.65 ॥
    त्रैयम्बकास्त्ररूपिण्या वर्णशः प्रतिलोमया।
    विलिखेत् प्रतिलोमास्ता मन्त्रेण ग्रथिताः सुधीः ॥ 23.66 ॥
    तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
    शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ 23.67 ॥
    फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
    त्रिषु लोकेषु विख्यातं त्रिज्योतिश्चक्रमुत्तमम्12 ॥ 23.68 ॥
    ब्रह्मचक्रम्
    अस्माच्चक्राद् बहिः पञ्च होतारः 13सग्रहाः स्मृताः ॥ 23.69 ॥
    सं भाराः 14पत्नयश्चैव दक्षिणा हृदयानि च। ↩︎

  11. तेजसः D ↩︎

  12. अद्भुतम् E.F ↩︎

  13. सगृहाः A; संग्रहाः B.C ↩︎

  14. पतयश्चैव A B C
    तद्बहिः शतरुद्राणि पञ्च ब्रह्माणि तद्बहिः ॥ 23.70 ॥
    15त्वरितां तद्बहिश्चैव सूक्तं पौरुषमेव च।
    श्रीसूक्तं तद्बहिश्चैव गायत्रीं व्याहृतित्रयम् ॥ 23.71 ॥
    प्रणवं चेति परितः 16पङ्क्तीरेताः क्रमाल्लिखेत्।
    एतद् ब्रह्ममयं चक्रं सर्वच्छन्दोविनिर्मितम्17 ॥ 23.72 ॥
    सर्वदुः खोपशमनं सर्वपापनिबर्हणम्।
    स्मृतिमात्रेण सर्वेषामभीष्टार्थप्रदं सदा ॥ 23.73 ॥
    सहस्रारमातृकाचक्रम्
    बहिः प्रवर्तते चास्मान्मातृकाचक्रमुत्तमम्।
    18सोमसूर्यौर्वबिन्दूनां कूटं तु परितो लिखेत् ॥ 23.74 ॥
    तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
    तद्बहिर्विलिखेन्मन्त्री तारादिग्रथितान् पुनः ॥ 23.75 ॥
    नामवर्णान् लिखेद् बाह्ये तद्बहिर्मन्त्रमिश्रितान्19
    मातृकां विलिखेद् बाह्ये सहग्रथितमातृकाम् ॥ 23.76 ॥
    एतदक्षं समुद्दिष्टं मातृकाचक्रसंभवम्।
    तारतारानुताराभिर्वर्णमातृकयापि च ॥ 23.77 ॥
    ग्रथितं 20कल्पयेन्नाभिं स्राकारं परमाद्भुतम्।
    स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ॥ 23.78 ॥ ↩︎

  15. त्वरिताः B C E F ↩︎

  16. पङ्क्तीरेखाः E; पङ्क्तिरेखाः B C ↩︎

  17. विनिर्जितम् D ↩︎

  18. सोमसूर्येन्दुवह्नीनां E ↩︎

  19. तद्वहिर्मातृकां श्रिताम् B C E F ↩︎

  20. मन्त्रयेन्नाभिं D
    एषा नाभिः समुद्दिष्टा शब्दब्रह्ममयी परा।
    अराण्यस्य सहस्रं 21स्युस्तद्विधानमिदं श्रृणु ॥ 23.79 ॥
    पूर्वादिषु विभक्तेषु सूत्रैः क्षेत्रेषु पूर्ववत्।
    पञ्च पञ्चाशतं कुर्यादराणि 22प्रतिभागशः ॥ 23.80 ॥
    पञ्चाशद्भिस्तु विंशत्या सहस्रारं भवेत् तलम्।
    तारतारानुताराभिर्वाग्भवाद्यैस्त्रिभिस्तथा ॥ 23.81 ॥
    चतुर्भिर्मातृकाबीजैराद्यैरौर्वान्तिमैः स्वरैः।
    आदिद्विसप्तसंभिन्नैः काद्यैः क्षान्तैश्च वर्णकैः ॥ 23.82 ॥
    त्रैलोक्यैश्वर्यदोपेतैः शतैः पञ्चभिरक्षरैः23
    तावद्भिश्चैव सृष्ट्यन्तैः सहस्रेणेति संहतैः24 ॥ 23.83 ॥
    अराणि कल्पयेदेवं सहस्रं सद्विधिं श्रृणु।
    रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ॥ 23.84 ॥
    रेफं मन्त्रार्णलक्षअम्यौ च रेफमित्यनया दिशा।
    प्रागादिक्रमयोगेन लिखेदरसहस्रकम् ॥ 23.85 ॥
    सहस्रारीयमुद्दिष्टा शब्दब्रह्ममयी परा।
    ऐश्वर्यं बिन्दुसंयुक्तं वाग्भवं संप्रचक्षते ॥ 23.86 ॥
    करालविबुधाख्यस्था माया व्यापिसमन्विता।
    कामराजमयं बीजं 25सोमोर्वव्यापिसंयुता ॥ 23.87 ॥ ↩︎

  21. स्यात् D ↩︎

  22. प्रविभागशः A B C ↩︎

  23. पञ्च पञ्चभिरक्षरैः B C;शनैः पञ्चभिरक्षरैः D ↩︎

  24. संहरैः D ↩︎

  25. सोमोर्वौर्यापि संयुता D ↩︎

  26. D omits this line ↩︎ ↩︎

  27. व्यापि D ↩︎

  28. अनिशम् B C ↩︎

  29. देवैरनुष्ठितम् B C E F
    अजिताख्यमिदं चक्रं सुरासुरनमस्कृतम्।
    अस्य चक्रस्य विधिवद् विधानमुपदिश्यते ॥ 23.15 ॥
    वासुदेवाह्वयं 3चक्रमस्याक्षं परिकल्पयेत्।
    यथा तथा विधानेन विधानं श्रुणु सांप्रतम् ॥ 23.16 ॥
    तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
    परितो विलिखेन्मन्त्री वासुदेवाह्वयाद् बहिः ॥ 23.17 ॥
    तारादिग्रथितान् साध्यनामवर्णान् लिखेद्बहिः।
    जितंताग्रथितं मन्त्रं परितो बहिरालिखेत् ॥ 23.18 ॥
    मातृकां विलिखेद् बाह्ये 4सहद्वन्द्वविदर्भिताम्।
    विद्यादजितचक्रस्य सम्यगक्षमिदं बुधः ॥ 23.19 ॥
    जितंताख्येन मन्त्रेण शक्तिश्रीबीजतारकैः।
    ग्रथितं 5कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.20 ॥
    स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
    एषा नाभिः समुद्दिष्टा पुण्डरीकाक्षसंमता ॥ 23.21 ॥
    द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
    दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ 23.22 ॥
    रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके।
    रेफं मन्त्रार्णलक्ष्म्ययौ च रेफमित्यनया दिशा ॥ 23.23 ॥
    द्वात्रिंशतमराण्येवं लिखेत् सम्यग्जितंतया। ↩︎

  30. येनाद्यः B C E F ↩︎

  31. मातृकाम् All MSS
    महाविष्णुमयं6 ह्येतदक्षं चक्रस्य शोभनम् ॥ 23.33 ॥
    उग्रवीरादिमन्त्रेण शक्तिश्रीबीजतारकैः।
    ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.34 ॥
    स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
    एषा नाभिः समुद्दिष्टा महाविष्णुमयी परा ॥ 23.35 ॥
    द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
    दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ 23.36 ॥
    रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
    रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ 23.37 ॥
    द्वात्रिंशतमराण्येवं नृसिंहानुष्टुभा7 लिखेत्।
    तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.38 ॥
    सा द्वात्रिंशदरी 8विद्या दुष्टदैत्यनिबर्हणी।
    अस्य चक्रस्य नेमिं तु त्रीणि छन्दांसि कल्पयेत् ॥ 23.39 ॥
    गायत्रीं त्रिष्टुभं चैव तथानुष्टुभमेव च।
    तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ 23.40 ॥
    शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत्।
    फट्कारग्रथितां बाह्यो मातृकां प्रधिमालिखेत् ॥ 23.41 ॥
    एतदत्यद्भुतं घोरं दुष्टदानवसूदनम्।
    नारसिंहं महाचक्रं मृत्युंजयमिति श्रुतम् ॥ 23.42 ॥ ↩︎

  32. देवानां D ↩︎

  33. नेत्रस्थं D ↩︎

  34. जगत् A
    तारादिग्रथितांश्चापि साध्यवर्णान् लिखेद् बहिः।
    छन्दोभिर्ग्रथितं मन्त्रं मन्त्री तद्बहिरालिखेत् ॥ 23.52 ॥
    मातृकां विलिखेद् बाह्यो सहद्वयविदर्भिताम्।
    एतदक्षं समुद्दिष्टं ज्योतिश्चक्रस्य नारद ॥ 23.53 ॥
    त्रिभिस्तदाद्यैश्छन्दोभिः शक्तिश्रीबीजतारकैः।
    ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.54 ॥
    स्राकारग्रथितां चापि मातृकां बहिरालिखेत्।
    एषा नाभिः समुद्दिष्टा वेदवेदान्तपूजिता ॥ 23.55 ॥
    अराणि शतमस्य स्युर्विधानं 9तस्य मे श्रृणु।
    वायुतो वह्निपर्यन्तं रक्षसः शर्वगोचरम् ॥ 23.56 ॥
    सूत्रद्वयं पातयित्वा चतुर्धा प्रविभज्य तु।
    अराणि पञ्च प़ञ्चैव क्षेत्रमेकैकमालिखेत् ॥ 23.57 ॥
    अराणि शतमेवं स्युर्विधानं तस्य मे श्रृणु।
    गायत्र्यादीनि यानि स्युस्तत्र च्छन्दस्त्रयं लिखेत् ॥ 23.58 ॥
    रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
    रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ 23.59 ॥
    विलिखेदरगायत्रीं गायत्र्यादौ समाहितः।
    अराणां त्रिष्टुभं चैव त्रिष्टुभैव समालिखेत् ॥ 23.60 ॥
    10अनुष्टुभमराणां चानुष्टुभैव समालिखेत्। ↩︎

  35. सारस्वतमिदं बीजं D ↩︎

  36. नलभामिनि E ↩︎

  37. द्व्यादि D ↩︎

  38. सूक्ष्मस्थ आनन्दो व्यापिसंमितम् A B C E F ↩︎

  39. सोमकायान्त D ↩︎

  40. गोपनाः A B C E F ↩︎

  41. बहिरालिखेत् D ↩︎

  42. यं बीजम् D ↩︎

  43. अचक्रादीनि D ↩︎

  44. सद्येति D ↩︎

  45. प्राकारकं ततः D ↩︎

  46. वायुर्बीजं D; वायुबिग्बं तु B C E F ↩︎

  47. अनिलश्चैव D
    सव्यापिनः क्रमादेतद् व्योमादेर्बीजपञ्चकम् ॥ 23.105 ॥
    अनलः कमलश्चैव भास्करो मर्दनस्तथा।
    अनलः सूक्ष्म और्वश्चाप्यूर्जः पिण्डीकृता इमे ॥ 23.106 ॥
    सव्यापिनः स्मृतं बीजं चिन्तामणिरिदं परम्।
    परा नाम महाविद्या सोमस्थौर्वस्थसृष्टिका ॥ 23.107 ॥
    सव्यापी सोमगो विष्णुरियं प्रोक्ता परावरा।
    सौदर्शनेन कूटेन पृथिवीं परिवेष्टयेत् ॥ 23.108 ॥
    26योनिं सुदर्शनस्याथ वेष्टयेत् तारया बहिः।
    सोमः सूर्यस्ततः सोमः कालपावकयोर्द्वयम् ॥ 23.109 ॥
    सौदर्शनमिदं कूटं निरचां पञ्चकं हलाम्।
    एतत् सौदर्शनं रूपं कालानलसमद्युति ॥ 23.110 ॥
    शमयेत् कूटमेतद्वै तारयामृतरूपया।
    अग्नीषोमात्मकं चक्रमेतत्ते दर्शितं मुने।
    वैष्णवं परमं तेजो 27ध्याहि चक्रमिदं सदा ॥ 23.111 ॥
    इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंसोऽध्यायः
    आदितः श्लोकाः 1415 ↩︎