२२

मन्त्रमयरक्षानिरूपणं नाम द्वाविंसोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

तत्रादौ चतुररब्रह्मचक्रम्
अहिर्बुध्न्यः—
श्रृणु 1मन्त्रमयीं रक्षां वाङ्भयी या निगद्यते।
2यस्मिन् विश्वमिदं प्रोतं सदेवासुरमानुषम्3 ॥ 22.1 ॥

विश्वास-प्रस्तुतिः - 22.2

मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः।
कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः ॥ 22.2 ॥

मूलम् - 22.2

मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः।
कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः ॥ 22.2 ॥

विश्वास-प्रस्तुतिः - 22.3

तं तारशक्तिश्रीबीजैर्ग्रथितं 4कल्पयेन्मनुम्।
तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया ॥ 22.3 ॥

मूलम् - 22.3

तं तारशक्तिश्रीबीजैर्ग्रथितं 4कल्पयेन्मनुम्।
तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया ॥ 22.3 ॥

विश्वास-प्रस्तुतिः - 22.4

विलिखेत् परितो भूयः सहग्रथितमातृकम्।
परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् ॥ 22.4 ॥

मूलम् - 22.4

विलिखेत् परितो भूयः सहग्रथितमातृकम्।
परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् ॥ 22.4 ॥

विश्वास-प्रस्तुतिः - 22.5

मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो5 लिखेत्।
अक्षक्लृप्तिरियं दिव्या देवैरपि सुदुर्लभा ॥ 22.5 ॥

मूलम् - 22.5

मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो5 लिखेत्।
अक्षक्लृप्तिरियं दिव्या देवैरपि सुदुर्लभा ॥ 22.5 ॥

विश्वास-प्रस्तुतिः - 22.6

स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम्।
स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् ॥ 22.6 ॥

मूलम् - 22.6

स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम्।
स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् ॥ 22.6 ॥

विश्वास-प्रस्तुतिः - 22.7

शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् ।
अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः ॥ 22.7 ॥

मूलम् - 22.7

शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् ।
अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः ॥ 22.7 ॥

विश्वास-प्रस्तुतिः - 22.8

व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत्।
अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् ॥ 22.8 ॥

मूलम् - 22.8

व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत्।
अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् ॥ 22.8 ॥

उद्दामादिक्रमेणैव दक्षिणं [^6]चारमालिखेत्। [^7]प्रासादादिक्रमणैव पश्चिमं [^6]चारमालिखेत् ॥ 22.9 ॥ [^8]व्योमेसादिक्रमेणैवमुत्तरं चारमालिखेत्। इयं चतुररी दिव्या सुरैरपि सुपूजिता ॥ 22.10 ॥
विश्वास-प्रस्तुतिः - 22.11

आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत्।
कालानलसमज्योतिर्भवेदरचतुष्टयम्॥ 22.11 ॥

मूलम् - 22.11

आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत्।
कालानलसमज्योतिर्भवेदरचतुष्टयम्॥ 22.11 ॥

विश्वास-प्रस्तुतिः - 22.12

परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम्।
शक्तिताररमाबीजैर्ग्रथितं7 8वर्मवेष्टितम्॥ 22.12 ॥

मूलम् - 22.12

परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम्।
शक्तिताररमाबीजैर्ग्रथितं7 8वर्मवेष्टितम्॥ 22.12 ॥

विश्वास-प्रस्तुतिः - 22.13

शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत्।
फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः ॥ 22.13 ॥

मूलम् - 22.13

शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत्।
फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः ॥ 22.13 ॥

प्रधिभूमौ लिखेच्चक्रमेतच्चतुररं स्मृतम्। षडरविष्णुचक्रम् तारकात्मकमेतत्तु चक्रमक्षं प्रकल्पयेत् ॥ 22.14 ॥
विश्वास-प्रस्तुतिः - 22.15

तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत्9 ॥ 22.15 ॥

मूलम् - 22.15

तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत्9 ॥ 22.15 ॥

विश्वास-प्रस्तुतिः - 22.16

नामवर्णान् लिखेद् बाह्यो तारादित्रयदर्भितान्10
वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् ॥ 22.16 ॥

मूलम् - 22.16

नामवर्णान् लिखेद् बाह्यो तारादित्रयदर्भितान्10
वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् ॥ 22.16 ॥

विश्वास-प्रस्तुतिः - 22.17

परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्11
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.17 ॥

मूलम् - 22.17

परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्11
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.17 ॥

विश्वास-प्रस्तुतिः - 22.18

वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.18 ॥

मूलम् - 22.18

वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.18 ॥

विश्वास-प्रस्तुतिः - 22.19

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च ॥ 22.19 ॥

मूलम् - 22.19

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च ॥ 22.19 ॥

विश्वास-प्रस्तुतिः - 22.20

रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने।
रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् ॥ 22.20 ॥

मूलम् - 22.20

रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने।
रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् ॥ 22.20 ॥

विश्वास-प्रस्तुतिः - 22.21

प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत्।
रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च ॥ 22.21 ॥

मूलम् - 22.21

प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत्।
रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च ॥ 22.21 ॥

विश्वास-प्रस्तुतिः - 22.22

विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत्।
रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च ॥ 22.22 ॥

मूलम् - 22.22

विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत्।
रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च ॥ 22.22 ॥

विश्वास-प्रस्तुतिः - 22.23

ष्णं 14[श्रियं रेफमित्येवं नैर्ऋतं चाप्यरं लिखेत्।
रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च ॥ 22.23 ॥

मूलम् - 22.23

ष्णं 14[श्रियं रेफमित्येवं नैर्ऋतं चाप्यरं लिखेत्।
रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च ॥ 22.23 ॥

वें श्रियं] रेफमित्येवं वारुणं चाप्यरं लिखेत्।
विश्वास-प्रस्तुतिः - 22.26

मों श्रियं रेफमित्येवमैशानं12 चाप्यरं लिखेत्।
तत्तदक्षरसंदिष्टं13 मन्त्रं तत्पार्श्वयोर्लिखेत् ॥ 22.26 ॥

मूलम् - 22.26

मों श्रियं रेफमित्येवमैशानं12 चाप्यरं लिखेत्।
तत्तदक्षरसंदिष्टं13 मन्त्रं तत्पार्श्वयोर्लिखेत् ॥ 22.26 ॥

विश्वास-प्रस्तुतिः - 22.27

दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु।
इयं हि षडरी दिव्या देवैरपि सुपूजिता ॥ 22.27 ॥

मूलम् - 22.27

दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु।
इयं हि षडरी दिव्या देवैरपि सुपूजिता ॥ 22.27 ॥

विश्वास-प्रस्तुतिः - 22.28

परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः।
हंकारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् ॥ 22.28 ॥

मूलम् - 22.28

परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः।
हंकारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् ॥ 22.28 ॥

विश्वास-प्रस्तुतिः - 22.29

शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ 22.29 ॥

मूलम् - 22.29

शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ 22.29 ॥

एतत्तु षडरं चक्रं [^18]षड्विंशार्णविनिर्मितम्। अष्टारनारायणचक्रम् षडरं कल्पयेच्चक्रमक्षमेतन्महाद्युति[^19] ॥ 22.30 ॥
विश्वास-प्रस्तुतिः - 22.31

अष्टाक्षरेण मन्त्रेण चक्रमष्टारमालिखेत्।
महाबलं 14महाभीमं कालानलसमद्युति15 ॥ 22.31 ॥

मूलम् - 22.31

अष्टाक्षरेण मन्त्रेण चक्रमष्टारमालिखेत्।
महाबलं 14महाभीमं कालानलसमद्युति15 ॥ 22.31 ॥

विश्वास-प्रस्तुतिः - 22.32

विधानमस्य चक्रस्य यथावदवधारय।
विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् ॥ 22.32 ॥

मूलम् - 22.32

विधानमस्य चक्रस्य यथावदवधारय।
विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् ॥ 22.32 ॥

विश्वास-प्रस्तुतिः - 22.33

नामवर्णान् लिखेद्बाह्यो तारादित्रयलोलितान्।
अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 22.33 ॥

मूलम् - 22.33

नामवर्णान् लिखेद्बाह्यो तारादित्रयलोलितान्।
अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 22.33 ॥

विश्वास-प्रस्तुतिः - 22.34

परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.34 ॥

मूलम् - 22.34

परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.34 ॥

विश्वास-प्रस्तुतिः - 22.35

अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.35 ॥

मूलम् - 22.35

अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.35 ॥

विश्वास-प्रस्तुतिः - 22.36

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् ॥ 22.36 ॥

मूलम् - 22.36

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् ॥ 22.36 ॥

विश्वास-प्रस्तुतिः - 22.37

रेफं च प्रणवं तारं रेफं तारं च तारिकाम्।
रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् ॥ 22.37 ॥

मूलम् - 22.37

रेफं च प्रणवं तारं रेफं तारं च तारिकाम्।
रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् ॥ 22.37 ॥

विश्वास-प्रस्तुतिः - 22.38

रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा।
श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् ॥ 22.38 ॥

मूलम् - 22.38

रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा।
श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् ॥ 22.38 ॥

[^22]रेफं मों तारकं [^22]रेफं मों शक्तिं रेफमोंद्वयम् श्रियं रेफं च मतिमानरं याम्यं क्रमल्लिखेत् ॥ 22.39 ॥
विश्वास-प्रस्तुतिः - 22.40

रेफं नां तारकं रेफं नां शक्तिं रेफमेव च।
नां श्रियं रेफमित्येवं नैर्ऋतं च लिखेदरम् ॥ 22.40 ॥

मूलम् - 22.40

रेफं नां तारकं रेफं नां शक्तिं रेफमेव च।
नां श्रियं रेफमित्येवं नैर्ऋतं च लिखेदरम् ॥ 22.40 ॥

विश्वास-प्रस्तुतिः - 22.41

रेफं रां तारकं रेफं रां शक्तिं रेफमेव च।
रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् ॥ 22.41 ॥

मूलम् - 22.41

रेफं रां तारकं रेफं रां शक्तिं रेफमेव च।
रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् ॥ 22.41 ॥

विश्वास-प्रस्तुतिः - 22.42

रेफं 16यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् ॥ 22.42 ॥

मूलम् - 22.42

रेफं 16यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् ॥ 22.42 ॥

विश्वास-प्रस्तुतिः - 22.43

रेफं णां तारकं रेफं णां शक्तिं रेफमेव च।
णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् ॥ 22.43 ॥

मूलम् - 22.43

रेफं णां तारकं रेफं णां शक्तिं रेफमेव च।
णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् ॥ 22.43 ॥

विश्वास-प्रस्तुतिः - 22.44

रेफं यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवमैशानं च लिखेदरम् ॥ 22.44 ॥

मूलम् - 22.44

रेफं यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवमैशानं च लिखेदरम् ॥ 22.44 ॥

तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः। [^24]अष्टारीयं महापुण्या सुरासुरनमस्कृता ॥ 22.45 ॥
विश्वास-प्रस्तुतिः - 22.46

परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ 22.46 ॥

मूलम् - 22.46

परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ 22.46 ॥

शक्तिताररमास्त्रिस्त्रिः [^25]परितो बहिरालिखेत्। [^26]फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ 22.47 ॥ नारायणं महाचक्रमेतन्नारायणेरितम्।
विश्वास-प्रस्तुतिः - 22.48

अक्षं कृत्वा चक्रमेतद् द्वादशारं बहिर्लिखेत्।
वासुदेवं महाचक्रं विधिं तस्य निशामय ॥ 22.48 ॥

मूलम् - 22.48

अक्षं कृत्वा चक्रमेतद् द्वादशारं बहिर्लिखेत्।
वासुदेवं महाचक्रं विधिं तस्य निशामय ॥ 22.48 ॥

इति श्रीपाञ्चरात्रे तन्त्रहस्ये अहिर्बुध्न्यसंहितायां मन्त्रमयरक्षानिरूपणं नाम द्वाविंशोऽध्यायः आदितः श्लोकाः 1304

  1. यन्त्रमयीं D ↩︎

  2. यस्य D ↩︎

  3. मानवम् D ↩︎

  4. लक्षयेन्मनुम् D ↩︎ ↩︎

  5. श्रिया A B C ↩︎ ↩︎

  6. रेफमों A B C ↩︎ ↩︎

  7. बीजग्रथितं D ↩︎ ↩︎

  8. चर्म A B C E F ↩︎ ↩︎

  9. स्मरेत् A B C E F ↩︎ ↩︎

  10. गर्भितम् A B C E F ↩︎ ↩︎

  11. गर्भिताम् B C ↩︎ ↩︎

  12. मीशानं A B C E F ↩︎ ↩︎

  13. संदृब्धं D ↩︎ ↩︎

  14. महावीर्यं B ↩︎ ↩︎

  15. समप्रभम् B ↩︎ ↩︎

  16. रां A B C ↩︎ ↩︎