२१

ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

रक्षाप्रकारप्रश्नः

नारदः—
नमो निखिलगीर्वाणगणश्रेयोविधायिने।
नमस्ते त्रिपुराराते भूयो गौरीगुरो नमः ॥ 21.1 ॥
अत्यद्भुतमिदं दिव्यं वेदान्तेष्वपि दूर्लभम्।
श्रुतं भगवतो वाक्यं कृतार्थोऽहमनेन वै ॥ 21.2 ॥
भूयोऽहं श्रोतुमिच्छामि त्वद्वाक्यामृतमुत्तमम्।
का रक्षा कीदृशी चैव कार्या मन्त्रेण मन्त्रिणा ॥ 21.3 ॥
रक्षाया द्वैविध्यम्
अहिर्बुध्न्यः—
रक्षा तु द्विविधा मान्त्री मन्त्रनित्येन धीमता।
कार्या ज्योतिर्मयी पूर्वं पश्चात् तत्र च वाङ्भयी ॥ 21.4 ॥
अक्षकल्पनम्
यत् तद् दिव्यं महज्ज्योतिरक्षरं ब्रह्म शाश्वतम्।
सूर्यस्य यः परः सूर्यश्चन्द्रश्चन्द्रस्य यः परः ॥ 21.5 ॥
अग्नेरग्निः परो दीप्तेस्तेजस्तत्तेजसामपि।
नित्यतृप्तं सदानन्दमुदयास्तमयोज्झितम् ॥ 21.6 ॥
तदक्षं कल्पयेद् दिव्यमथ नाभिं स्मरेद् बुधः।
नाभिकल्पनम्
तद्धर्मधर्मिणीं शक्तिं ब्रह्मणोऽनपगामिनीम् ॥ 21.7 ॥
1अनाकारामनौपम्यां लक्षयन्तीं सदा जगत्।

शक्तेः श्रीशब्दावाच्यत्वं तन्निर्वचनं च

श्रयन्तीं श्रीयमाणां च श्रृणन्तीं श्रृण्वतीमपि ॥ 21.8 ॥
महानन्दां महाभासां निर्विकारां 2निरेषणाम्।

श्रियः षाड्गुण्यपूर्णता

ज्ञानशक्तिबलैश्वर्यवीर्यतेजः प्रभावतीम् ॥ 21.9 ॥
3अनन्तानन्तरूपां तामभेद्यां सर्वभेदिनीम्।
नन्दां भद्रां जयां पूर्णां रिक्तां चैवामृतां हराम् ॥ 21.10 ॥
त्रिरूपामत्रिरूपां च सर्वप्रत्यक्षसंमताम्।
निषेधैरनिषेध्यां तामविधेयां विधिक्रमैः ॥ 21.11 ॥
अवाच्यां वाचिकां नित्यां गौरीं लक्ष्मीं सरस्वतीम्।

अरकल्पनम्

अराणि पञ्च कृत्यानि शक्तेस्तस्याः प्रकल्पयेत् ॥ 21.12 ॥
तिरोभावं सृजिं चैव स्थितिं संहृत्यनुग्रहौ।

अध्यायार्थनिगमनम्

इति ज्योतिर्मयी रक्षा लेशतस्ये निदर्शता।
रक्षां तु वाङ्भयीं प्रोक्तां गृणतो मे निशामय ॥ 21.29 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः
आदितः श्लोकाः 1256
————–****—————


  1. अङ्गाकाराम् D ↩︎

  2. निरीक्षणाम् A B C E F ↩︎

  3. अनन्तामन्तरूपाम् D
    नेमिकल्पनम्
    व्यूहं व्यूहान्तरं चैव नेमिभावं प्रकल्पयेत् ॥ 21.13 ॥
    सच्चिदानन्दसंदोहमस्पन्दस्पन्दलक्षणम्4
    सर्वक्रियास्पदं शुद्धमक्रियास्पदसेवितम् ॥ 21.14 ॥
    उदयास्तमयस्थं तदुदयास्तमयोज्ज्ञितम्।
    अवस्थाविधुरं नित्यं शश्वच्चतुरवस्थितम् ॥ 21.15 ॥
    अपदं चाक्रमं चैव क्रमास्थितचतुष्पदम्।
    अनायुधमसंरम्भं सर्वायुधसमन्वितम् ॥ 21.16 ॥
    शास्त्रशास्त्रार्थतद्भेदं फलक्लृप्तिविचक्षणम्।
    चन्द्रार्काग्निसहस्रौघकोटिकोट्यर्बुदोपमैः ॥ 21.17 ॥
    स्वभासां निचयैर्ध्वस्तसमस्तदुरितोदयम्।
    विभवेसादीनां नेमिबाह्यस्थानकल्पनम्
    नेमिबाह्यस्थितान् ज्वालान् विभवेशाननुस्मरेत् ॥ 21.18 ॥
    चन्द्रार्काग्निसहस्राभान् संविदानन्दलक्षणान्।
    सर्वाकारान्‌ निराकान् सर्वाभीष्टफलप्रदान् ॥ 21.19 ॥
    कान्तिज्वालाकुलालीढरक्षोदैत्येन्द्रदानवान्।
    धूम्रां ज्वालाकुलोत्थां च सृष्टिं शुद्धेतरां स्मरेत् ॥ 21.20 ॥
    त्रैलोक्यं धरणीं चक्रं मण्डलं वा तदीश्वरम्। ↩︎

  4. पदलक्षणम् A B C E F
    अक्षस्थं कल्पयेत् तस्य यदीच्छेद्रक्षितुं धिया ॥ 21.21 ॥
    एवं ध्यायिन आनुषङ्गिकं फलम्
    इत्थं विचिन्तयेद् यत्र मन्त्री मन्त्रार्थतत्परः।
    तत्र नश्यन्ति पाप्मान आधयो व्याधयोऽपि वा5॥ 21.22 ॥
    ईतयोऽरातयश्चैव न क्लेशा 6दधते पदम्।
    राजा विजयते 7नित्यं शश्वत् स्निह्यन्ति मन्त्रिणः ॥ 21.23 ॥
    नित्यं माद्यन्ति मित्राणि सुख्यन्ति सुहृदस्तथा।
    बध्नन्ति बान्धवाः प्रीतिं सन्तः सन्ति च संततम् ॥ 21.24 ॥
    पोष्याः पुष्यन्ति चार्थानां श्रयन्ति श्रिय एव च।
    ऋध्नुवन्ति प्रजा नित्यं प्रसीदन्त्यः परस्परम् ॥ 21.25 ॥
    कामैर्धर्मान् निबध्नन्ति 8धर्मैरर्थाननेकशः।
    अर्थैः कामान् निबध्नन्ति तथा धर्मानशेषतः ॥ 21.26 ॥
    5धर्मैरर्थान् निबध्नन्ति तथा कामानशेषतः।
    धर्मार्थाभ्यां तथा कामं कामार्थाभ्यां तथेतरम् ॥ 21.27 ॥
    अर्थं च धर्मकामाभ्यां संचिन्वन्ति सदा नराः।
    मुख्यफलकथनम्
    सर्वे स्वधर्मनिरतास्तथा कल्याणभागिनः ॥ 21.28 ॥
    संप्राप्य भगवज्ज्ञानं प्राप्नुवन्ति परं पदम्। ↩︎

  5. च D ↩︎ ↩︎

  6. दधिरे A B C E F ↩︎

  7. विश्वं D ↩︎

  8. धर्मैर्धर्माननेकशः D ↩︎