अङ्गोपाङ्गमन्त्रोद्धारो नाम एकोनविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
हृदयमन्त्रः
अहिर्बुध्न्यः—
यत्तज्ज्ञानमयं दिव्यं गुणानां प्रकृतिः परा।
पञ्चानां तु बलादीनां नित्यशुद्धं निरञ्जनम् ॥ 19.1 ॥
तन्नाम हृदयं मन्त्रं स षाड्गुण्यमयो यतः।
तस्य वाचकमाकारमुद्धरेन्मनसा सुधीः ॥ 19.2 ॥
ज्ञानत्वादप्रमेयश्च1 प्रथमो 2व्यापकः स्मृतः।
आनन्द आदिदेवश्च गोपनश्चेति षड्विधाः ॥ 19.3 ।
क्रमात् संहत्य तज्ज्ञानं सांकर्षणमनुत्तमम्।
3तत्तद्विशेषसंयोगाद्विशेष्यस्तन्मयः 4सदा ॥ 19.4 ॥
इत्याभावसमायोगाज्ज्ञानात्मा मन्त्रराट् स्वयम्।
हृदयाय नमः पश्चाद्व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.5 ॥
शिरोमन्त्रः
रमणीया समिद्धा च येच्छा देवस्य शाश्वती।
सर्वत्राप्रतिघा दिव्या ह्यमृताधारभेदिता ॥ 19.6 ॥
11वीति बीजेन निर्दिष्टा तच्चैश्वर्यं महद्धरेः।
ऐश्वर्यं च शिरः स्थाने यत्तत् सर्वोपरि स्थितम् ॥ 19.7 ॥
अविघातात्मकं यत्तदिच्छाया रूपमुत्तमम्।
समिद्धं रमणीयं तदमृतस्याश्रयः परः ॥ 19.8 ॥
12वीति तद्द्योतकं बीजं तेन संयोजयेच्छिरः।
तेन संयोजितश्चक्रमन्त्र ऐश्वर्यबृंहितः ॥ 19.9 ॥
13इच्छामिन्धान एवास्य मन्त्रिणः संप्रकाशते।
ततस्तच्छिरसे स्वाहा व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.10 ॥
शिखामन्त्रः
अमृता सोमरूपा च या सा तृप्तिमयी परा।
जगत्प्रकृतिरीशाना विष्णुशक्तिः परावरा ॥ 19.11 ॥
तस्या यो भुवनाकार उद्दाम उदयोऽमलः।
सु इत्येवं समाख्याता शक्तिस्तेनोदिता सती ॥ 19.12 ॥
विशेषयति रूपेण चक्रमन्त्रं सनातनम्।
तया 14स भेदितः शक्त्या शक्त्यात्मा संप्रकाशते॥ 19.13 ॥
या सा कुण्डलिनी शक्तिर्हृदयस्था समीरिता।
योगिभिर्या शिखा तस्या दिव्या दीपाकृतिः परा॥ 19.14 ॥
अस्त्रमन्त्रः
महत्ता न्यूनताभावः स च स्यादविकारिता।
अव्याहतस्वसंकल्पः सुशब्दार्थो निरूपितः ॥ 19.24 ॥
चेतनाचेतनं विश्वं स्वसंकल्पेन 15भावयन्।
यः स्यादविकृतः सोऽस्य भावो माहासुदर्शनः ॥ 19.25 ॥
तद्वीर्यं तच्च शास्त्रोक्तं यद् दुष्टदमनात्मकम्।
शान्तिदं सर्वपापानां शंकरं जगतामपि ॥ 19.26 ॥
विकारविरहो दैत्यमर्दिनः परमात्मनः।
महासुदर्शनेत्येवं तद्वीर्थं बहुधोच्यते ॥ 19.27 ॥
वीर्येण भेदितो मन्त्रो वीर्यात्मा व्यवतिष्ठते।
तस्य हस्ततले स्थाने ततस्तत् तत्र विन्यसेत् ॥ 19.28 ॥
ततोऽस्त्राय फडित्येवं व्यक्त्यर्थं संप्रयोजयेत्।
नेत्रमन्त्रः
अन्तर्बोधस्वरूपो यः प्राकृतध्वान्तनाशनः ॥ 19.29 ॥
सूर्यवत् तपतस्तस्य या ज्वालाप्यूर्ध्वगामिनी।
पुरुषाणामशेषाणामैश्वर्यान्निरपेक्षता ॥ 19.30 ॥
16अमृताधाररूपत्वमनिशं जन्मघातकम्17।
उपाङ्गमन्त्रः
कुक्षिपृष्ठांसयुग्मोरुजानुपादयुगेषु18 च।
शाद्यर्णान् व्यापिसंयुक्तान् ज्ञानाद्यैर्नमसा सह ॥ 19.35 ॥
विन्यसेत् षड्गुणात्मैव मन्त्रिदेहः प्रजायते।
अप्रमेयो गदध्वंसी पन्थाः स्वर्गापवर्गयोः ॥ 19.36 ॥
इच्छामयो हि यो भावो विष्णुसंकल्पजृम्भितः।
अशेषदुरितप्लोषात् सोऽग्निरित्युच्यते बुधैः ॥ 19.37 ॥
अग्निना भेदितो मन्त्रस्त्वगन्यात्मा व्यवतिष्ठते।
प्राकारं कल्पयेत् तेन परितः पावकाकृतिम् ॥ 19.38 ॥
अग्निप्राकारमध्यस्थो 19दुर्निरीक्षोऽभिजायते।
संस्मरंश्चक्रगायत्रीं परितश्चक्रमुद्रया ॥ 19.39 ॥
ऊर्ध्वाधस्तिर्यगाकारं मुद्रयेदात्मनो बहिः।
अग्निप्राकारतः पूर्वं चक्रमुद्राथवा भवेत् ॥ 19.40 ॥
शङ्खादिमन्त्राः
20ओं नमो भगवन् विष्णो सर्वेषामादितः समम्।
सङ्खमूर्तिधरेत्येवं 21हलमूर्तिधरेति च ॥ 19.49 ॥
मुसलमूर्तिधरेत्येवं शूलमूर्तिधरेति च।
सेनापतेपदं पश्चात् सर्वेषां तुल्यमुच्चरेत् ॥ 19.50 ॥
महाथ पाञ्चजन्याय स्वाहेत्येकाधिको मनुः।
महाहलाय स्वाहेति मन्त्रोऽप्येकाधिकः स्मृतः॥ 19.51 ॥
महा च मुसलायाथ 22स्वाहेत्यभ्यधिको मनुः।
महाशूलाय स्वाहेति स चाप्यभ्यधिको मनुः ॥ 19.52 ॥
इमाश्चतस्रो गायत्र्यः शङ्खादीनां प्रदर्शिताः।
दण्डादीनामथाष्टानामिमान् मन्त्रान् निबोध मे ॥ 19.53 ॥
दण्डाद्यस्त्रमन्त्राः
ओं नमो भवन् विष्णो सर्वेषामादितः समम्।
दण्डमूर्तिधरेत्येवं कुन्तमूर्तिधरेति च ॥ 19.54 ॥
शक्तिमूर्तिधरेत्येवं पाशमूर्तिधरेति च।
अङ्कशमूर्तिधराय कुलिशमूर्तिधरेति च ॥ 19.55 ॥
परशुमूर्तिधरायाथ ततः शतमुखेति च।
अनलमूर्तिधरेत्येवं प्रातिस्विकपदक्रमः ॥ 19.56 ॥
सेनापतेपदं पश्चात् सर्वेषां सममुच्चरेत्23।
महादण्डायाथ नमो मन्त्र एवाधिकः स्मृतः॥ 19.57 ॥
महाकुन्तायाथ नमो मन्त्रोऽप्येकोधिकः स्मृतः।
महाशक्तये च नमो मन्त्रोऽप्येकोऽधिकः स्मृतः॥ 19.58 ॥
महापाशायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः।
महाङ्कुशाय नम इत्येषोऽप्यधिक उच्यते ॥ 19.59 ॥
महा च कुलिशायाथ नम इत्यपि तादृशः।
महापरशवे चाथ नम इत्यपि तादृशः ॥ 19.60 ॥
महाशतमुखेत्येवमनलाय ततो नमः।
अयं मन्त्रस्त्रयस्त्रिंशद्वर्णो वह्न्ययुतप्रभः ॥ 19.61 ॥
इत्यस्त्राणामिमे मन्त्रा रूपतस्ते निदर्शिताः।
अत्रानुक्तस्य संहितान्तरात् ग्रहणम्
आधाराद्यासनाकारो द्वारपर्यन्तपूजनम् ॥ 19.62 ॥
मुद्रा च विविधाकारा यस्य यस्य च यादृशी।
अभिषेकविधिश्चैव दीक्षानियम एव च ॥ 19.63 ॥
भूतशुद्धिविधिश्चैव 25 ध्यानानि विविधानि च।
सर्वं जयाश्रुतं कार्यं तत्तद्वैशेषिकं विना ॥ 19.64 ॥
अमुद्राणामिहास्त्राणां दण्डदीनां महामुने।
कार्या समन्विता दिव्या शक्तिमुद्रास्त्रमुद्रया ॥ 19.65 ॥
इति ते लेशतः प्रोक्तः सौदर्शनविधिक्रमः।
ग्रहणादिप्रकारोऽयं वक्ष्यते श्रृणु तं मुने ॥ 19.66 ॥
इति श्रीपाञ्चारात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अङ्गोपाङ्गमान्त्रेद्धारो नाम एकेनविंशोऽध्यायः
आदितः श्लोकाः 1169
————******——————-
-
व्यापकस्तथा D ↩︎
-
तद्विशेषेण A B C E F ↩︎
-
तदा A B C E F ↩︎
-
शङ्खस्तत्परिगीयते A B C E F ↩︎
-
A B C omit four lines from here ↩︎
-
बोधितो A B C E. ↩︎
-
व्यत्यस्य व्यक्तये A B C; व्यत्यस्य व्यत्यये E F ↩︎
-
A D omit this line ↩︎
-
वज्रास्त्रे B C E F ↩︎
-
इति A B C E F ↩︎
-
दिवि A B C E F ↩︎
-
इच्छात्मिका स्थान एव D ↩︎
-
सहोदिता A B C
प्रसरत्यूर्ध्वभागे तु शिखास्थाने विराजते।
अतः शक्तेः शिखास्थाने न्यासस्तस्यास्ततः स्मृतः ॥ 19.15 ॥
शिखायै वषडित्येवं व्यक्त्यर्थं संप्रयोजयेत्।
कवचमन्त्रः
1ऊर्जो नाम समुद्दिष्टो बलं विष्णोः स्वमूर्जितम् ॥ 19.16 ॥
प्रज्ञाधारणसामर्थ्यं नित्यतृप्तिमयं परम्।
सर्वकार्यैः समुद्युक्तः श्रमाभावे हि तृप्यति ॥ 19.17 ॥
अशेषभुवनाधारस्तद्बलं5 परिगीयते।
6बले बलं धारणेद्धा विभर्ति सकलं जगत् ॥ 19.18 ॥
चतुर्गतिमयं यत्तत् प्राणानां परिगीयते।
व्यानापानादिका सा च प्रोक्ता गतिचतुष्टयी ॥ 19.19 ॥
चतुर्गतिमयः प्राणो बलं तत् परिगीयते।
अजितो भगवान् येन जयत्यखिलमच्युतः ॥ 19.20 ॥
एतैर्गुणैः समायुक्तं बलं तद्वैष्णवं महत्।
अप्रमेयमनाद्यं तत् सूर्यशब्देन गीयते ॥ 19.21 ॥
बलेन 7भेदितो मन्त्रो बलात्मा व्यवतिष्ठते।
बलं चाखिलगात्रेषु मूर्छितं विपुलं महत् ॥ 19.22 ॥
अंसयोस्तदभिव्यक्तिरतस्तत्रैव विन्यसेत्।
कवचाय हुमित्येव व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.23 ॥ ↩︎ -
मावयेत् D ↩︎
-
तेजः स्वाधार A B C; तेजस्त्वाधार E F ↩︎
-
घातनम् D
नैरपेक्ष्येण यत् तस्य तत् तेजः समुदाहृतम् ॥ 19.31 ॥
ज्वालाशब्देन तत् तेजो वैष्णवं बहुधेर्यते।
तेजसा भेदितो मन्त्रस्तेजोरूपोऽवतिष्ठते ॥ 19.32 ॥
तेजसो नयनं स्थानमतस्तत् तत्र विन्यसेत्।
वौषण्नेत्रत्रयायेति 8व्यत्यासाद् व्यक्तये पठेत् ॥ 19.33 ॥
इति षाड्गुण्यरूपेयं दर्शिता तेऽङ्गसंततिः।
उपाङ्गसंततिश्चैव न्यसनीया विपश्चिता ॥ 19.34 ॥ ↩︎ -
जङ्घापादयुगेषु B C ↩︎
-
दुर्निरीक्ष्यः E
चक्रागायत्री
हृदयं चाथ चक्राय विद्महेपदमादिमम्।
मन्त्रनाथस्य नेत्रादिपदं सूक्ष्मोऽथ धीमहि ॥ 19.41 ॥
गायत्र्या आद्यनवमे ततश्चैवानिवारितः।
ततः समस्तरूपं तु गायत्र्या दशमं पदम् ॥ 19.42 ॥
उदिता चक्रगायत्री सप्तविंशतिकीर्तिता।
अथ सौदर्शनास्त्राणां मन्त्रानेतान् निबोध मे ॥ 19.43 ॥
चक्राद्यस्त्रमन्त्राः
ओं नमो भगवन् विष्णो सर्वेषामादिमं समम्।
चक्रमूर्तिधरेत्येवं गदामूर्तिधरेति च ॥ 19.44 ॥
9शार्ङ्गमूर्ति धरेत्येवं खकड्गमूर्तिधरेति च।
चक्राद्यस्त्रचतुष्कं तु ततः सेनापतेपदम् ॥ 19.45 ॥
सर्वत्र सममुच्चार्य वदेत् प्रातिस्विकं ततः।
मन्त्रनाथो भवेच्चक्रे षड्वर्णोऽथ गदादिषु ॥ 19.46 ॥
कौमोदकि महाशार्ङ्ग महाखड्गेत्युदीरयेत्।
10वर्मास्त्रे च ततो युञ्ज्यादेष मौनविधिक्रमः ॥ 19.47 ॥
इमाश्चतस्रो गायत्र्यश्चक्रादीनामुदीरिताः।
शङ्खादीनां चतुर्णां तु मन्त्रानेतान्निबोध मे ॥ 19.48 ॥ ↩︎ -
A B C omit this line ↩︎
-
खड्गमूर्तिधरेति च A B C ↩︎
-
स्वाहेति त्र्यधिको D ↩︎
-
उद्धरेत् B C E F ↩︎