मन्त्रोद्धारो नाम अष्टादसोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
शक्तिमन्त्रोद्धारः
अहिर्बुध्न्यः—
सक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम्।
विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः ॥ 18.1 ॥
वाणीहृदयमादाय1 योजयेदन्तरात्मना।
हृदा पुनः समायोज्य योजयेदूष्मणो 2द्वयम् ॥ 18.2 ॥
पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम्।
व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः ॥ 18.3 ॥
संक्षेपतस्तत्प्रभावः
इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा।
माया नाम तनुर्विष्णोत्त्रैलोक्यैश्वर्यदोज्ज्वला ॥ 18.4 ॥
स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता।
सौदर्शनानां मन्त्राणामियं योनिर्महामुने ॥ 18.5 ॥
37तत्तद्विचित्रसंकल्पसदसद्भावभाविनी।
सर्वभावानुगा विष्णोः परा सौदर्शनी स्थितिः ॥ 18.14 ॥
38आकाशादिपृथिव्यन्तभूतिभेदानुयायिनी।
सूक्ष्मा सौदर्शनी शक्तिः कारणादिविभागिनी39 ॥ 18.15 ॥
तत्तद्दुरितदैत्यौघतमोविध्वंसनात्मिका।
40स्थूलचक्रस्वरूपाढ्या विष्णोः 41सांकल्पिकी स्थितिः॥ 18.16 ॥
स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी।
निदानं सर्वसिद्धीनामपदं42 लाभनाशयोः ॥ 18.17 ॥
कूटे 43त्र्यर्णमये त्वस्याः परतः प्रायशः 44स्थितेः।
याभ्यां षडक्षरी सैषा विद्या भुवनकारिका ॥ 18.18 ॥
त्रेधा पञ्चमबीजकथनम्
परमातमानमादाय योजयेदुदयेन तु।
प्रधानं संसृपृशेद्भूयः परं बीजं तु पञ्चमम् ॥ 18.19 ॥
45सूर्यमुद्दामकालाढ्यं सूक्ष्मं तद्बीजमुच्यते।
सप्राणं भुवानाधारं रक्षोदुरितमर्दनम् ॥ 18.20 ॥
स्थूलं तु पञ्चमं बीजं सौदर्शनमनुत्तमम्।
अथाङ्गसिद्ध्यर्थाङ्गमन्त्रः
अथास्या 46अङ्गसिद्ध्यर्थमेकमङ्गं निशामय।
चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण 47भूषयेत् ॥ 18.41 ॥
इति श्रीपाञ्चरात्रे तत्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रोद्धारो नाम अष्टादशोऽध्यायः
आदितः श्लोकाः 1103
-
माधाय D ↩︎
-
यमः D
विष्णुसंकल्परूपाणां ये चान्ये वैष्णवा भुवि।
इयं सा परमा शक्तिरहंतेयं हरेः परा ॥ 18.6 ॥
विचित्रानेकशब्दार्थतत्तत्संकल्पकोरका।
युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः ॥ 18.7 ॥
अङ्गक्लृप्तिः समुद्दिष्टा शक्त्या मेलितया स्वया।
सुदर्शनदशाक्षरमन्त्रोद्धारः
मनसाभ्यस्य तां शक्तिं संतोषावधि वैष्णवीम् ॥ 18.8 ॥
समुद्धरेन्महामन्त्रं सोदर्शनमनन्यधीः।
अमृतं शक्तिहृद्भूतमप्रमेयेन 3वर्णयेत् ॥ 18.9 ॥
दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा।
योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् ॥ 18.10 ॥
केवलं तत्स्थितं सोमं 4तत्स्थितं च स्मरेत् सुधीः।
अशेषभुवनाधारं 5तत्स्थमानन्दमेव च ॥ 18.11 ॥
4कालपावकमादाय दुष्टपापेन्धनानलम्।
योजयेद् व्यापकेनैव नानाविधविभाविना ॥ 18.12 ॥
संक्षेपतस्तत्प्रभाववार्णनम्
6दशाक्षरी महाविद्या शक्तिः सौदर्शनी त्वियम्।
स्थूलसूक्ष्मपराकारा विष्णुसंकल्परूपिणी ॥ 18.13 ॥ ↩︎ -
कल्पयेत् E ↩︎
-
तत्समानन्द D ↩︎
-
दशाक्षरा D ↩︎
-
मति D E J ↩︎
-
वरा A B C D ↩︎
-
उन्नयनैर्वृतम् B C ↩︎
-
नित्वाघम् D ↩︎
-
श्वेताख्यो व्यापकाक्रान्त आह्लादेन च केवलम् D ↩︎
-
पुरा A B C J ↩︎
-
फलप्रमाण A B C E J
इति ते दर्शिता शश्वच्छक्तिः सा षोडशाक्षरी।
सुदर्शनगायत्री
स्वशक्त्या तु समाक्रान्ता गायत्री सेयमीरिता ॥ 18.30 ॥
पुनः शक्तिमन्त्रवैभवः
एषा सौदर्शनी शक्तिर्भवबीजक्षयंकरी।
14जप्तार्चिता हुता ध्याता तारयत्येव साधकम् ॥ 18.31 ॥
अस्याः प्रातिस्विकं बीजं चतुर्थं कूटमुत्तमम्।
15स्मृता प्रातिस्विकी शक्तिस्तृप्तिः16 सोमामृतात्मिका॥ 18.32 ॥
शक्तिमन्त्रस्य प्रथमद्वितीयाक्षराभ्यां पुरुषसूक्तश्रीसूक्तयोराविर्भावः
अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम्।
द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने ॥ 18.33 ॥
संक्षेपतो मन्त्रार्थवर्णनम्
17सहयोर्यत् स्मृतं ज्ञानं तत् सहस्रारमुच्यते।
सहो बलं समाख्यातं तत् स्रवत्यखिलेन यत् ॥ 18.34 ॥
तत् सहस्रं समाख्यातमनन्तं18 प्राणनं च तत्।
19अरं ज्ञानं समाख्यातं नित्यशुद्धं निरञ्जनम् ॥ 18.35 ॥ ↩︎ -
जप्तार्चितहुतध्याता D ↩︎
-
C omits the portion from here up to the end of the chapter ↩︎
-
तृप्तिसोमा D ↩︎
-
सहसोः A.J; महसोः B. ↩︎
-
मनन्तप्राणिगं D. ↩︎
-
आरं D.
ज्ञानक्रियात्मिका 20शक्तिरिति सौदर्शनी कला।
संप्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् ॥ 18.36 ॥
प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी।
निहत्य दुरितं 21शश्वद्विश्वमाप्याययन्त्यपि22 ॥ 18.37 ॥
23स्वेता प्रसन्नभूयिष्ठा स्वयमानन्दते मुहुः।
24संहृतैर्विगृहीतैश्च वाक्यैर्वर्णैः पदैरपि ॥ 18.38 ॥
लेशतोऽर्थगतिः प्रोक्ता 25विस्तृत्या नैव शक्यते।
सुदर्शनसप्ताक्षरी
प्रणवेन समाक्रान्ता सेयं सप्ताक्षरी 26स्मृता ॥ 18.39 ॥
सुदर्शनाष्टाक्षरी
27स्वशक्त्या च समाक्रान्ता सेयमष्टाक्षरी स्मृता।
सुदर्शननवाक्षरी
श्रिया समेता भूयोऽपि स्मृता सैषा 28नवाक्षरी ॥ 18.40 ॥ ↩︎ -
शक्तिरतः सौदर्शनी परा D ↩︎
-
विश्वं विश्व D ↩︎
-
यत्यपि A B E F G ↩︎
-
श्वते A B E F ↩︎
-
संहतैः D ↩︎
-
विस्तृत्याम् D ↩︎
-
वरा D ↩︎
-
D omits this line ↩︎
-
नवाक्षरा A B ↩︎
-
कृत्वा D ↩︎
-
पूरितम् D ↩︎
-
सूक्ष्मावस्था उदाहृता E J ↩︎
-
करालकालवह्न्यायम् D ↩︎
-
आयुधान्वितम् D E ↩︎
-
सोमः सोम्यात्मना D ↩︎
-
युक्तं D ↩︎
-
यथावन्मे B E F ↩︎
-
तत्तद्विचित्रसंकल्पा D ↩︎
-
आगमादि D ↩︎
-
विभाविनी A B C E F J ↩︎
-
स्थूला D ↩︎
-
संकल्पसंस्थितिः A B C J ↩︎
-
स्वपदाम् B C; आपदाम् E ↩︎
-
त्वर्णमये D ↩︎
-
स्थितः A B C F; स्थितिः E ↩︎
-
सार A B C E F J
त्रेधा षष्ठवीजकथनम्
यत्तत् सांकर्षणं घोरं लाङ्गलं परमायुधम् ॥ 18.21 ॥
योजयेदप्रमेयेण चन्द्रिकाकेवलेन च।
परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने ॥ 18.22 ॥
सर्वशास्त्रार्थकूटस्थमिति7 तेजोऽप्रमेयकम्।
षष्ठे 8परा स्थितिर्बीजे सेयं नारद दर्शिता ॥ 18.23 ॥
तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम्9।
प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् ॥ 18.24 ॥
सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम्।
यस्मान्नयति सन्मार्गं 10छित्त्वाघं बाह्यमान्तरम् ॥ 18.25 ॥
प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि।
इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता ॥ 18.26 ॥
11श्वेताख्या व्यापकाक्रान्ता आह्लादेन तु केवलम्।
षष्ठी स्थूला समुद्दिष्टा विधा नारद ते मुने ॥ 18.27 ॥
स्थाणुं छित्त्वा यथा दग्ध्वा 12पूर्वं केदारकारकः।
13फलप्रापणबीजानि प्रथयित्वा च वारिणा ॥ 18.28 ॥
आप्याय्य शान्तसंतापो व्याप्नुवन् विविधं फलम्।
आह्लादं लभतेऽतीव सेयं षष्ठीं परा मुने ॥ 18.29 ॥ ↩︎ -
अङ्गशुद्ध्यर्थम् E F ↩︎
-
भूषितम् D
अशेषभुवनाधारं परप्रकृतिसंयुतम्।
आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् ॥ 18.42 ॥
चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत्।
ततोऽमृतमुपादायाप्यमृताधारभूषितम्॥ 18.43 ॥
आनन्दयोजितं 29पश्चात् परमात्मानमुद्धरेत्।
आनन्दपूरितः30 सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् ॥ 18.44 ॥
अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसंनिभः।
सूर्यानलसहस्राभ आदिदेवसमद्युतिः ॥ 18.45 ॥
नित्यतृप्तश्च मन्त्रात्मा 31सूक्ष्मावस्थ उदाहृतः।
32करालाकारवर्णाभा स्फुरच्चक्रायुतान्विता33 ॥ 18.46 ॥
निहत्य दुरितं सर्वं प्राणेन स्वेन तेजसा।
34सोमसूर्यात्मिका भूत्वा गोपायति जगत्त्रयम् ॥ 18.47 ॥
इति स्थूला गतिर्दिव्या चक्रमन्त्रस्य दर्शिता।
35इदं नानाविधैर्बीजैर्हृदयाद्यङ्गसंततौ।
योजयेच्चक्रमन्त्रं तु 36यथा तन्मे निशामय ॥ 18.48 ॥ ↩︎