१८

मन्त्रोद्धारो नाम अष्टादसोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

शक्तिमन्त्रोद्धारः
अहिर्बुध्न्यः—
सक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम्।
विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः ॥ 18.1 ॥
वाणीहृदयमादाय1 योजयेदन्तरात्मना।
हृदा पुनः समायोज्य योजयेदूष्मणो 2द्वयम् ॥ 18.2 ॥
पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम्।
व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः ॥ 18.3 ॥
संक्षेपतस्तत्प्रभावः
इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा।
माया नाम तनुर्विष्णोत्त्रैलोक्यैश्वर्यदोज्ज्वला ॥ 18.4 ॥
स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता।
सौदर्शनानां मन्त्राणामियं योनिर्महामुने ॥ 18.5 ॥

37तत्तद्विचित्रसंकल्पसदसद्भावभाविनी।
सर्वभावानुगा विष्णोः परा सौदर्शनी स्थितिः ॥ 18.14 ॥
38आकाशादिपृथिव्यन्तभूतिभेदानुयायिनी।
सूक्ष्मा सौदर्शनी शक्तिः कारणादिविभागिनी39 ॥ 18.15 ॥
तत्तद्दुरितदैत्यौघतमोविध्वंसनात्मिका।
40स्थूलचक्रस्वरूपाढ्या विष्णोः 41सांकल्पिकी स्थितिः॥ 18.16 ॥
स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी।
निदानं सर्वसिद्धीनामपदं42 लाभनाशयोः ॥ 18.17 ॥
कूटे 43त्र्यर्णमये त्वस्याः परतः प्रायशः 44स्थितेः।
याभ्यां षडक्षरी सैषा विद्या भुवनकारिका ॥ 18.18 ॥
त्रेधा पञ्चमबीजकथनम्
परमातमानमादाय योजयेदुदयेन तु।
प्रधानं संसृपृशेद्भूयः परं बीजं तु पञ्चमम् ॥ 18.19 ॥
45सूर्यमुद्दामकालाढ्यं सूक्ष्मं तद्बीजमुच्यते।
सप्राणं भुवानाधारं रक्षोदुरितमर्दनम् ॥ 18.20 ॥
स्थूलं तु पञ्चमं बीजं सौदर्शनमनुत्तमम्।

अथाङ्गसिद्ध्यर्थाङ्गमन्त्रः
अथास्या 46अङ्गसिद्ध्यर्थमेकमङ्गं निशामय।
चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण 47भूषयेत् ॥ 18.41 ॥

इति श्रीपाञ्चरात्रे तत्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रोद्धारो नाम अष्टादशोऽध्यायः

आदितः श्लोकाः 1103


  1. माधाय D ↩︎

  2. यमः D
    विष्णुसंकल्परूपाणां ये चान्ये वैष्णवा भुवि।
    इयं सा परमा शक्तिरहंतेयं हरेः परा ॥ 18.6 ॥
    विचित्रानेकशब्दार्थतत्तत्संकल्पकोरका।
    युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः ॥ 18.7 ॥
    अङ्गक्लृप्तिः समुद्दिष्टा शक्त्या मेलितया स्वया।
    सुदर्शनदशाक्षरमन्त्रोद्धारः
    मनसाभ्यस्य तां शक्तिं संतोषावधि वैष्णवीम् ॥ 18.8 ॥
    समुद्धरेन्महामन्त्रं सोदर्शनमनन्यधीः।
    अमृतं शक्तिहृद्भूतमप्रमेयेन 3वर्णयेत् ॥ 18.9 ॥
    दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा।
    योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् ॥ 18.10 ॥
    केवलं तत्स्थितं सोमं 4तत्स्थितं च स्मरेत् सुधीः।
    अशेषभुवनाधारं 5तत्स्थमानन्दमेव च ॥ 18.11 ॥
    4कालपावकमादाय दुष्टपापेन्धनानलम्।
    योजयेद् व्यापकेनैव नानाविधविभाविना ॥ 18.12 ॥
    संक्षेपतस्तत्प्रभाववार्णनम्
    6दशाक्षरी महाविद्या शक्तिः सौदर्शनी त्वियम्।
    स्थूलसूक्ष्मपराकारा विष्णुसंकल्परूपिणी ॥ 18.13 ॥ ↩︎

  3. कल्पयेत् E ↩︎

  4. तत्तत्स्थानं B.C ↩︎ ↩︎

  5. तत्समानन्द D ↩︎

  6. दशाक्षरा D ↩︎

  7. मति D E J ↩︎

  8. वरा A B C D ↩︎

  9. उन्नयनैर्वृतम् B C ↩︎

  10. नित्वाघम् D ↩︎

  11. श्वेताख्यो व्यापकाक्रान्त आह्लादेन च केवलम् D ↩︎

  12. पुरा A B C J ↩︎

  13. फलप्रमाण A B C E J
    इति ते दर्शिता शश्वच्छक्तिः सा षोडशाक्षरी।
    सुदर्शनगायत्री
    स्वशक्त्या तु समाक्रान्ता गायत्री सेयमीरिता ॥ 18.30 ॥
    पुनः शक्तिमन्त्रवैभवः
    एषा सौदर्शनी शक्तिर्भवबीजक्षयंकरी।
    14जप्तार्चिता हुता ध्याता तारयत्येव साधकम् ॥ 18.31 ॥
    अस्याः प्रातिस्विकं बीजं चतुर्थं कूटमुत्तमम्।
    15स्मृता प्रातिस्विकी शक्तिस्तृप्तिः16 सोमामृतात्मिका॥ 18.32 ॥
    शक्तिमन्त्रस्य प्रथमद्वितीयाक्षराभ्यां पुरुषसूक्तश्रीसूक्तयोराविर्भावः
    अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम्।
    द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने ॥ 18.33 ॥
    संक्षेपतो मन्त्रार्थवर्णनम्
    17सहयोर्यत् स्मृतं ज्ञानं तत् सहस्रारमुच्यते।
    सहो बलं समाख्यातं तत् स्रवत्यखिलेन यत् ॥ 18.34 ॥
    तत् सहस्रं समाख्यातमनन्तं18 प्राणनं च तत्।
    19अरं ज्ञानं समाख्यातं नित्यशुद्धं निरञ्जनम् ॥ 18.35 ॥ ↩︎

  14. जप्तार्चितहुतध्याता D ↩︎

  15. C omits the portion from here up to the end of the chapter ↩︎

  16. तृप्तिसोमा D ↩︎

  17. सहसोः A.J; महसोः B. ↩︎

  18. मनन्तप्राणिगं D. ↩︎

  19. आरं D.
    ज्ञानक्रियात्मिका 20शक्तिरिति सौदर्शनी कला।
    संप्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् ॥ 18.36 ॥
    प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी।
    निहत्य दुरितं 21शश्वद्विश्वमाप्याययन्त्यपि22 ॥ 18.37 ॥
    23स्वेता प्रसन्नभूयिष्ठा स्वयमानन्दते मुहुः।
    24संहृतैर्विगृहीतैश्च वाक्यैर्वर्णैः पदैरपि ॥ 18.38 ॥
    लेशतोऽर्थगतिः प्रोक्ता 25विस्तृत्या नैव शक्यते।
    सुदर्शनसप्ताक्षरी
    प्रणवेन समाक्रान्ता सेयं सप्ताक्षरी 26स्मृता ॥ 18.39 ॥
    सुदर्शनाष्टाक्षरी
    27स्वशक्त्या च समाक्रान्ता सेयमष्टाक्षरी स्मृता।
    सुदर्शननवाक्षरी
    श्रिया समेता भूयोऽपि स्मृता सैषा 28नवाक्षरी ॥ 18.40 ॥ ↩︎

  20. शक्तिरतः सौदर्शनी परा D ↩︎

  21. विश्वं विश्व D ↩︎

  22. यत्यपि A B E F G ↩︎

  23. श्वते A B E F ↩︎

  24. संहतैः D ↩︎

  25. विस्तृत्याम् D ↩︎

  26. वरा D ↩︎

  27. D omits this line ↩︎

  28. नवाक्षरा A B ↩︎

  29. कृत्वा D ↩︎

  30. पूरितम् D ↩︎

  31. सूक्ष्मावस्था उदाहृता E J ↩︎

  32. करालकालवह्न्यायम् D ↩︎

  33. आयुधान्वितम् D E ↩︎

  34. सोमः सोम्यात्मना D ↩︎

  35. युक्तं D ↩︎

  36. यथावन्मे B E F ↩︎

  37. तत्तद्विचित्रसंकल्पा D ↩︎

  38. आगमादि D ↩︎

  39. विभाविनी A B C E F J ↩︎

  40. स्थूला D ↩︎

  41. संकल्पसंस्थितिः A B C J ↩︎

  42. स्वपदाम् B C; आपदाम् E ↩︎

  43. त्वर्णमये D ↩︎

  44. स्थितः A B C F; स्थितिः E ↩︎

  45. सार A B C E F J
    त्रेधा षष्ठवीजकथनम्
    यत्तत् सांकर्षणं घोरं लाङ्गलं परमायुधम् ॥ 18.21 ॥
    योजयेदप्रमेयेण चन्द्रिकाकेवलेन च।
    परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने ॥ 18.22 ॥
    सर्वशास्त्रार्थकूटस्थमिति7 तेजोऽप्रमेयकम्।
    षष्ठे 8परा स्थितिर्बीजे सेयं नारद दर्शिता ॥ 18.23 ॥
    तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम्9
    प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् ॥ 18.24 ॥
    सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम्।
    यस्मान्नयति सन्मार्गं 10छित्त्वाघं बाह्यमान्तरम् ॥ 18.25 ॥
    प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि।
    इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता ॥ 18.26 ॥
    11श्वेताख्या व्यापकाक्रान्ता आह्लादेन तु केवलम्।
    षष्ठी स्थूला समुद्दिष्टा विधा नारद ते मुने ॥ 18.27 ॥
    स्थाणुं छित्त्वा यथा दग्ध्वा 12पूर्वं केदारकारकः।
    13फलप्रापणबीजानि प्रथयित्वा च वारिणा ॥ 18.28 ॥
    आप्याय्य शान्तसंतापो व्याप्नुवन् विविधं फलम्।
    आह्लादं लभतेऽतीव सेयं षष्ठीं परा मुने ॥ 18.29 ॥ ↩︎

  46. अङ्गशुद्ध्यर्थम् E F ↩︎

  47. भूषितम् D
    अशेषभुवनाधारं परप्रकृतिसंयुतम्।
    आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् ॥ 18.42 ॥
    चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत्।
    ततोऽमृतमुपादायाप्यमृताधारभूषितम्॥ 18.43 ॥
    आनन्दयोजितं 29पश्चात् परमात्मानमुद्धरेत्।
    आनन्दपूरितः30 सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् ॥ 18.44 ॥
    अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसंनिभः।
    सूर्यानलसहस्राभ आदिदेवसमद्युतिः ॥ 18.45 ॥
    नित्यतृप्तश्च मन्त्रात्मा 31सूक्ष्मावस्थ उदाहृतः।
    32करालाकारवर्णाभा स्फुरच्चक्रायुतान्विता33 ॥ 18.46 ॥
    निहत्य दुरितं सर्वं प्राणेन स्वेन तेजसा।
    34सोमसूर्यात्मिका भूत्वा गोपायति जगत्त्रयम् ॥ 18.47 ॥
    इति स्थूला गतिर्दिव्या चक्रमन्त्रस्य दर्शिता।
    35इदं नानाविधैर्बीजैर्हृदयाद्यङ्गसंततौ।
    योजयेच्चक्रमन्त्रं तु 36यथा तन्मे निशामय ॥ 18.48 ॥ ↩︎