वर्णसंज्ञानिरूपणं नाम सप्तदशोऽध्यायः
1ध्यायिनां सुखदं नित्यं ज्वालाजटिलकुन्तलम्।
सुदर्शनाख्यं तद्दिव्यं महः किमपि धीमहि॥
वर्णमातृकाधिष्ठातृरूपप्रश्नः
नारदः—
नमस्ते शर्व सर्वज्ञ सर्वासुरनिबर्हण।
स्थूलसूक्ष्मपरैर्भावैर्यथा वर्णा अधिष्ठिताः ॥ 17.1 ॥
विष्णुना देवदेवेन रुद्रैश्च भवदंशकैः।
तथा तं मे परं भावं वक्तुमर्हसि शंकर ॥ 17.2 ॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः—
विष्णुशक्तिमया वर्णा विष्णुसंकल्पजृम्भिताः।
अधिष्ठिता यथा 2भावैस्तथा तन्मे निशामय ॥ 17.3 ॥
वर्णाधिष्ठातृवैष्णवरूपाणि
3प्रथमश्चाप्रमेयश्च व्यापकोऽकार उच्यते।
आनन्द आदिदेवश्च गोपनश्चाः स्मृतो बुधैः ॥ 17.4 ॥
इष्ट इद्धश्च रामश्च इकारः 15परिपठ्यते।
विष्णुश्च पञ्चबिन्दुश्च माया ईकार उच्यते ॥ 17.5 ॥
उकार उदयश्चापि ह्युद्दामो भुवनाह्वयः।
प्रज्ञाधारश्च लोकेश ऊर्ज ऊकार उच्यते ॥ 17.6 ॥
ऋकार ऋतधामा च सत्यश्चाङ्कुश एव च।
ज्वाला 16प्रसरणश्चैव ऋकारो विष्टराह्वयः ॥ 17.7 ॥
लृकारस्तारकः प्रोक्तो लिङ्गात्मा भगवानिति।
लृकारो दीर्घघोणश्च देवदत्तस्तथा विराट् ॥ 17.8 ॥
एकारस्तु जगद्योनिस्त्र्यश्रो विग्रह एव च।
17ऐकारश्च तथैश्वर्यं योगी ह्यैरावणस्तथा ॥ 17.9 ॥
18औदनश्चौतदेवश्च विक्रम्योकार उच्यते।
19और्वो भूधरसंज्ञश्चाप्यौः स्मृतो ह्यौषधात्मकः ॥ 17.10 ॥
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशौंकार एव च।
अंकारः सृष्टिकृत् प्रोक्तो विसर्गः परमेश्वरः ॥ 17.11 ॥
ककारः कमलश्चैव करालः प्रकृतिः परा।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥ 17.12 ॥
गकारस्तु गदध्वंसी गोविन्दश्च गदाधरः।
घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा ॥ 17.13 ॥
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः20।
चन्द्रांशुश्चञ्चलश्चक्री चकारः परिकीर्त्यते ॥ 17.14 ॥
2छन्दः पतिश्वलध्वंसी छकारश्छन्द एव च।
अजितो जन्महन्ता च जकारः शाश्वतः स्मृतः ॥ 17.15 ॥
झकारो झषसंज्ञस्तु सामगः सामपाठकः।
ञकार उत्तमाख्यश्च ईश्वरस्तत्त्वधारकः ॥ 17.16 ॥
विश्वाप्यायकरश्चन्द्री ट आह्लाद उदीरितः।
धाराधरो 21नेमिसंज्ञष्ठकारः 22कौस्तुभो मतः ॥ 17.17 ॥
मौसलो दण्डधारश्च डकारोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च 23दृढकर्मा प्रतर्दनः ॥ 17.18 ॥
णकारोऽभयदः शस्ता वैकुण्ठः परिकीर्तितः।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरस्तथा ॥ 17.19 ॥
धन्वी भुवानपालश्च थकारः 24सर्वधारकः।
दत्तावकाशो दमनो 25दकारः शान्तिदः स्मृतः ॥ 17.20 ॥
धकारः 26शार्ङ्गधृग्धामा माघवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 17.21 ॥
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
तान्निबोध महाभागानक्षरस्थान् महामुने।
27श्रीकण्ठानन्दसूक्ष्मेशास्त्रिमूर्तिरमरेश्वरः ॥ 17.31 ॥
अङ्घ्रीशो भारभूतिश्च तिथिः 28स्थाणुर्भवाह्वयः।
29चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः30 ॥ 17.32 ॥
अक्रूरश्च 31महासेनः स्युरेताः स्वरमूर्तयः।
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ॥ 17.33 ॥
तथैकरुद्रः कूर्मैकनेत्राह्वचतुराननाः।
अजेशः शर्वसोमेशौ लाङ्गली दारिकस्तथा ॥ 17.34 ॥
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ।
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ॥ 17.35 ॥
चलगण्डद्विगण्डौ32 च समाहाकालवालिनौ।
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ॥ 17.36 ॥
33श्वेतो भृगुर्वकुलीशः संवर्तक इतीरितः।
रुद्रमूर्तय उद्दिष्टा 34मदीया वर्णपालिकाः ॥ 17.37 ॥
वर्णचक्रपद्मनिरूपणम्
तथा वर्णमयं चक्रं पद्मं 35चापि निबोध मे।
प्रणवोऽक्षः समुद्दिष्टः शक्तिर्नाभिरुदीरिता ॥ 17.38 ॥
-
D omits this verse ↩︎
-
अप्रमेयः प्रथमश्च D ↩︎
-
संज्ञकः D ↩︎
-
परेशः D ↩︎
-
D omits this verse ↩︎
-
D omits this line ↩︎
-
वर्णा D ↩︎
-
महाशक्तिः A D ↩︎
-
वर्णाभरण All MSS ↩︎
-
देहया B C ↩︎
-
वकारकटिसूत्रा तु शषौ वै कुण्डलं भवेतन् B C J
ततो मन्त्रोद्धारः
13लब्धानुज्ञस्ततो देव्या गुरुपङ्क्तिं समर्च्य च ॥ 17.47 ॥
गणेशमभिपूज्याथ मन्त्रानिष्टान् समुद्धरेत्।
वैष्णवरूपैरेव वैष्णवमन्त्रोद्धरणम्
अप्रमेयादिभिर्भावैर्वैष्णवानुद्धरेत् सुधीः ॥ 17.48 ॥
रौद्रमन्त्राणां रौद्ररूपैरुद्धरणम्; शक्तिमन्त्राणां शक्तिरूपैः
रौद्रान् रुद्रैस्ततः शाक्तान् 14भारत्यंशैः समुद्धरेत्।
यद्यपि व्यापका मन्त्रा नित्यं सिद्धा महामुने ॥ 17.49 ॥
स्युः शक्तिशालिनो मन्त्रा एवं सृष्टिविचिन्तनात्।
उक्तक्रमोल्लङ्घने प्रत्यवायः
उज्झित्वोक्तक्रमं यो हि मन्दात्मा मन्त्रमुद्धरेत् ॥ 17.50 ॥
भवन्ति शापदा मन्त्रास्तस्य शास्त्रातिवर्तिनः।
अनुल्लङ्घनेऽभ्युदयः
अनुज्झित्वा क्रमं सर्वं यः सुधीर्मन्त्रमुद्धरेत्।
तस्याध्ययनमात्रेण मन्त्रः सिद्धिं प्रयच्छति ॥ 17.51 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वर्णसंज्ञानिरूपणं नाम सप्तदशोऽध्यायः
आदितः श्लोकाः 1055 ↩︎ -
लब्ध्वानुज्ञां ततो D. ↩︎
-
भारत्यङ्गैः D E F ↩︎
-
परिकीर्त्यते D E F J ↩︎
-
प्रसारणश्चैव D ↩︎
-
ऐश्वर्यं योगधाता च ऐः स त्वैरावणः स्मृतः A B C E F J ↩︎
-
ओकार ओतदेहश्च ओदनश्चाय विक्रमी A B C E F J ↩︎
-
और्वोऽथ भूधराख्यश्च औः स्मृतो ह्यौषधात्मकः A B C E F J ↩︎
-
वाहनः A J ↩︎
-
निमिसंज्ञः D ↩︎
-
कौस्तुभस्तथा D ↩︎
-
वृषकर्मा D ↩︎
-
सर्वरोधकः D ↩︎
-
दत्तात्रेय इति स्मृत D ↩︎
-
शार्ङ्गधृग्धर्ता D J
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः4 ॥ 17.22 ॥
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 17.23 ॥
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 17.24 ॥
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च 5धरेशः पुरुषेश्वरः ॥ 17.25 ॥
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्कडरीकः प्रकीर्तितः ॥ 17.26 ॥
6नृसिंहश्चाग्रिरूपश्च षकारो भास्करस्तथा।
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः॥ 17.27 ॥
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडः स्मृतः ॥ 17.28 ॥
7बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते।
विष्णुशक्तिमया एते स्थूलसूक्ष्मपरात्मकाः ॥ 17.29 ॥
अप्रमेयादयो भावाः शतं सार्धमुदीरिताः।
वर्णाधिष्ठातृरौद्ररूपाणि
वर्णास्तेऽधिष्ठिता यैस्तैर्मदंशे रुद्रसंज्ञितैः ॥ 17.30 ॥ ↩︎ -
श्रीकण्ठानन्तसूक्ष्माश्च D J ↩︎
-
स्थाणुर्हराह्वयः D ↩︎
-
झण्टीशो D E F J ↩︎
-
अहंग्रहेश्वरः B C ↩︎
-
महासौम्यः D ↩︎
-
द्विरण्डौ D E F J ↩︎
-
श्वेतो भृगुर्लकुलीशः संवर्तक इतीदृशाः D ↩︎
-
मदीया इत्यादिकं समुद्दिष्टः इत्यन्तं नास्ति B C ↩︎
-
च विनिबोध A
अकचाष्टतपाश्चैव सवर्ग्या अपरद्धतिः।
यादयो नेमिरुद्दिष्टा गरुडः प्रधिरुच्यते ॥ 17.39 ॥
प्रणवः कर्णिका प्रोक्ता शक्तिः केसरपद्धतिः।
स्वरद्विरष्टकं 8वर्गा अन्तःस्था ऊष्मभिः सह ॥ 17.40 ॥
पत्राष्टकमिदं प्रोक्तं गरुडो दीप्तिरुच्यते।
इति चक्राब्जमध्यस्था मातृकावर्णमालिनी ॥ 17.41 ॥
मन्त्रयोनिर्महादेवी9 वैष्णवी षड्गुणात्मिका।
वर्णमातृकात्मकवैष्णवशक्तिस्वरूपवर्णनम्
आदिवर्णप्रक्लृप्ताङ्गा 10वर्गाभरणभूषिता ॥ 17.42 ॥
पद्मगर्भप्रतीकाशा शङ्खपङ्कजधारिणी।
प्रणवेनाथ शक्त्या च श्रिया संक्लृप्तदेहिका11 ॥ 17.43 ॥
स्वरसंपूर्णवदना कचक्लृप्तकरद्वया।
टतक्लृप्तपदद्वन्द्वा पादिक्लृप्तोदरा शुभा ॥ 17.44 ॥
यरप्राणोष्मका देवी लकारवरहारिणी।
12वकारकाञ्चीसुभगा शषकुण्डलधारिणी ॥ 17.45 ॥
सहृत्का हान्तरात्मा च क्षप्रभा वर्णमालिनी।
पाशाङ्कुशकराग्रा च वाणी ध्येया विपश्चिता ॥ 17.46 ॥
प्रथमं वैष्णवशक्त्याराधनम्
वक्ष्यमाणेन मन्त्रेण पुरैवाराधयेद्गिरम्। ↩︎