शुद्धेतरसृष्टिवर्णनं नाम सप्तमोऽध्यायः
प्रकृतिपुरुषकालानां समष्टिः
अहिर्बुध्न्यः—-
1अन्यूनानतिरिक्तं यद् गुणसाम्यं तमोमयम्।
तत् सांख्यैर्जगतो मूलं प्रकृतिश्चेति कथ्यते ॥ 7.1 ॥
क्रमावतीर्णो यस्तत्र चतुर्मनुयुगः पुमान्।
समष्टिः पुरुषो योनिः स कूटस्थ इतीर्यते ॥ 7.2 ॥
यत् तत् कालमयं तत्त्वं जगतः संप्रकालनम्2।
स तयोः कार्यमास्थाय संयोजकविभाजकः ॥ 7.3 ॥
भगवत्संकल्पचोदितात् त्रितयादस्मात् महदाद्युत्पत्तिः
मृत्पिण्डीभूतमेतत्तु कालादित्रितयं मुने।
विष्णोः सुदर्शनेनैव स्वस्वकार्यप्रचोदितम् ॥ 7.4 ॥
महदादिपृथिव्यन्ततत्त्ववर्गोपपादकम्।
प्रकृतिः स्वरूपतः स्वभावतश्च परिणामिनी
पयोमृदादिवत् तत्र प्रकृतिः परिणामिनी ॥ 7.5 ॥
पुरुषः स्वरूपतोऽपरिणामी
पुमानपरिणामी सन् संनिधानेन कारणम्।
कालस्य प्रकृतिपुरुषपाचकत्वम्
कालः पचति तत्त्वे द्वे प्रकृतिं पुरुषं च ह ॥ 7.6 ॥
प्रकृतेर्महत्तत्त्वोत्पत्तिः
पुरुषाधिष्ठितात् तस्माद्विष्णुसंकल्पचोदितात्।
कालेन कलिताच्चैव गुणसाम्यान्महामुने ॥ 7.7 ॥
महान् नाम महत्तत्त्वमव्यक्तादुदितं मुने।
महत्तत्त्वपर्यायाः
विद्या 15गौर्यवनी ब्राह्मी वधूर्वृद्धिर्मतिर्मधुः ॥ 7.8 ॥
16अख्यातिरीश्वरः प्राज्ञेत्येते तद्वाचका मुने।
महतस्त्रैविध्यम्
कालो बुद्धिस्तथा प्राण इति त्रेधा स गीयते ॥ 7.9 ॥
तमःसत्त्वरजोभेदात् तत्तदुन्मेषसंज्ञया।
कालस्त्रुटिलवाद्यात्मा बुद्धिरघ्यवसायिनी ॥ 7.10 ॥
प्राणः प्रयतनाकार इत्येता महतो भिदाः।
तत्र सात्त्विकस्य चातुर्विध्यम्
धर्मो ज्ञानं विरागश्चाप्यैश्वर्यमिति संज्ञया॥ 7.11 ॥
महतः सात्त्विकं रूपं चतुर्धा प्रविभज्यते ।
महत्तत्त्वे मनूनामवस्थितिः
विद्याया उदरेऽष्टौ ते सुदर्शनसमीरिताः।
मनवो गर्भतां यान्ति सर्वज्ञाः सर्वदर्शिनः ॥ 7.13 ॥
तत्र बुद्ध्युत्पत्तिः
बोधनं नाम वैद्यं तदिन्द्रियं तेषु जायते।
येनार्थानध्यवस्येयुः सदसत्प्रविभागिनः17 ॥ 7.14 ॥
महतोऽहंकारोत्पत्तिः
विद्याया उदरे तत्राहंकृतिर्नाम जायते।
संकल्पाच्चोदिता विष्णोश्चोदितायाः सुदर्शनात् ॥ 7.15 ॥
अहंकारपर्यायाः
अहंकारोऽभिमानश्च प्रजापतिरहंकृतिः।
अभिमन्ता च बोद्धा चेत्यस्याः पर्यायवाचकाः ॥ 7.16 ॥
अहंकारस्य त्रैविध्यम्
तस्य वैकारिकं नाम रूपं सात्त्विकमुच्यते।
तैजसं राजसं रूपं भूतादिर्नाम तामसम् ॥ 7.17 ॥
रूपतन्मात्रजेजसोरुत्पत्तिः
तामसादथ भूतादेः सुदर्शनसमीरितात्।
जायते रूपमात्रं तु ज्योतिस्तस्माच्च रूपवत् ॥ 7.30 ॥
तेजसः क्रियाभेदाः
रूपं व्यक्तिस्तथा पाकः कान्तिर्दीप्तिरितीदृशाः।
जायन्ते तैजसा भेदा भेदाद्वैकारिकात् तथा ॥ 7.31 ॥
चक्षुः पादयोरुत्पत्तिः
सुदर्शनेरिताज्जातं चक्षुः पादयुगं मुने।
तेजसि मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति ते सुदर्शनचोदिताः ॥ 7.32 ॥
तेषां चक्षुःपादवैशिष्ट्यम्
मनवो रूपवन्तस्ते कान्तिदीप्त्यादिशालिनः।
चक्षुष्मन्तः पादवन्तो 18वीक्षणाटनयोगिनः ॥ 7.33 ॥
रसतन्मात्राम्भसोरुत्पत्तिः
तामसादथ भूतादेर्विष्णोरिक्षानियोजितात्।
मनुविभागः
मनवोऽपि विभज्यन्ते सुदर्शनसमीरिताः ॥ 7.46 ॥
युगशो युगशः पूर्वं पश्चात् पुंस्त्रीविभेदतः।
स्वयमागतविज्ञानाः सर्वज्ञाः सर्वदर्शिनः ॥ 7.47 ॥
आत्मन्यध्यक्षमीशानमनिरुद्धं दधत्यथ।
मनुभिर्गर्भोत्पादनम्
ततो ह्यध्यक्षवन्तस्ते तत्संकल्पेन चोदिताः ॥ 7.48 ॥
गर्भानादधते स्त्रीषु मनवस्ते शतं शतम्।
तेषां ब्राह्मणादिसंज्ञा
ब्राह्मणाः क्षत्रिया वैश्वयाः शूद्राश्चेति 19धतुर्विधाः ॥ 7.49 ॥
मानवा मनुयोषिद्भ्यो जायन्ते द्वन्द्वलक्षणाः।
तदुत्पन्नानां मानवमानवादिसंज्ञा
मनुभिः संस्कृतास्ते तु स्वासु पत्नीषु मानवः ॥ 7.50 ॥
जनयन्ति बहून् पुत्रांस्ते स्युर्मानवमानवाः।
-
अथ न्यूनातिरिक्तम् A B C E F; अथ मानातिरिक्तम् J ↩︎
-
संप्रकारणम् J ↩︎
-
अधर्माज्ञानसामान्यम् D. ↩︎
-
महामुने D.
मनवोऽष्टौ महाबुद्दे तदा वैकारिकात् पुनः ॥ 7.23 ॥
श्रोत्रवाचोरुत्पत्तिः
श्रोत्रं वागिति विज्ञानकर्मेन्द्रिययुगं मुने।
समीक्षयैव देवस्य मनुषु प्रतिजायते ॥ 7.24 ॥
मनूनां तद्वैशिष्ट्यम्
श्रोत्रवानथ वाग्मी च गर्भो मनुमयस्तथा।
अथ स्पर्शतन्मात्रोत्पत्तिः
सुदर्शनेरिताद्विष्णोर्भूतादेः स्पर्शमात्रकम् ॥ 7.25 ॥
तस्माद्वायूत्पत्तिः
जायते स्पर्शवान् वायुस्तस्मादपि च जायते।
वायोः क्रियाभेदाः
शोषणं 5प्रेरणं चेष्टा व्यूहनं च समूहनम्॥ 7.26 ॥
क्रियाभेदा इमे तस्माज्जायन्ते वायुतो मुने।
त्वक्पाण्योरुत्पत्तिः
वैकारिकादहंकारात् त्वक्पाणिद्वितयं मुने ॥ 7.27 ॥
ज्ञानकर्मेन्द्रियद्वन्द्वं संकल्पात् तस्य जायते।
वायौ मनूनां स्थितिः
तदन्तर्गर्भतां याति तदा मनुमयः पुमान् ॥ 7.28 ॥ ↩︎ -
पोषणम् A B C E F J
तेषां त्वक्पाणिवैशिष्ट्यम्
चेष्टमानस्तदा गर्भो विष्णुसंकल्पचोदितः।
त्वक्पाणिद्वयवानासीत् 6स्पर्शादानादिसिद्धये ॥ 7.29 ॥ ↩︎ -
स्पर्शदानादि A B C D. ↩︎
-
इत्येतद् द्वन्द्वं ज्ञानकियात्मकम् A B C E F J ↩︎
-
भेदतः A B C E F; भेदिनः J
घ्राणपाय्वोरुत्पत्तिः
वैकारिकादहंकारात् सुदर्शनसमीरितात्।
घ्राणं पायुरिति द्वन्द्वं ज्ञानकर्मात्मकं मुने ॥ 7.40 ॥
पृथिव्यां मनूनां स्थितिः
9भुवस्ते गर्भतां यान्ति विष्णुसंकल्पचोदिताः।
तेषां घ्राणपायुवैशिष्ट्यम्
10गुरवः स्थिरसंघाता अस्थिदन्तादिसंयुताः ॥ 7.41 ॥
घ्राणवन्तः पायुमन्तः संपूर्णावयवा मुने।
संकल्पाद्युत्पत्तिः
संकल्पश्चैव संरम्भः प्राणाः पञ्चविधास्तथा ॥ 7.42 ॥
मनसोऽहंकृतेर्बुद्धेर्जायन्ते 11पूर्वमेव तु।
एवं मनूनां सर्वावयवपूर्णता
एवं संपूर्णसर्वाङ्गाः प्राणापानादिसंयुताः ॥ 7.43 ॥
सर्वेन्द्रिययुतास्तत्र देहिनो मनवो मुने।
सृष्टिप्रलयकालयोस्तुल्यपरिमाणत्वम्
यो यादृग्वर्णितः पूर्वं कालस्तत्प्रतिसंचरे ॥ 7.44 ॥ ↩︎ -
J omits 3 lines from here ↩︎
-
मनवः A B C E F. ↩︎
-
पुनरेव तु J.
सर्गे स एव विज्ञेयो वैष्णवैस्तत्त्वचिन्तकैः।
12विद्याविपरिणामोऽयं सप्तधा वीक्षया हरेः ॥ 7.45 ॥
महाभूतानि तान्याहुर्विभागान् सप्तधा13 मुने। ↩︎ -
विद्या परिणता सेयं विष्णुवीक्षया D ↩︎
-
सप्त ये मुने D. ↩︎
-
दानवाः E F J
मनूनां देवादीनां च कूटस्थपुरुषव्यष्टिरूपत्वम्
कूटस्थो यः पुरा प्रोक्तः पुमान् व्योम्नः [^20]परादधः।
मनवो देवताद्याश्च तद्व्यष्ट्य इतीरिताः ॥ 7.58 ॥
जीवानां भगवद्विभूतित्वम्
जीवभेदा मुने सर्वे विष्णुभूत्यंशकल्पिताः।
महतो मेघात्मना परिणामः
[^21]अथ व्यक्तेषु मनुषु प्रजातेषु पुनः पुनः ॥ 7.59 ॥
[^22]विद्यैवांशेन केनापि धेनुर्भवति शाश्वती।
धेतुरित्युच्यते विद्या मेघभावमुपागता ॥ 7.60 ॥
पयः क्षरति वर्षाख्यमन्नादिपरिणामवत्।
जीवानां ज्ञानभ्रंशहेतुकथनम्
तत्तु वैद्यं पयः प्राश्य सर्वे मानवमानवाः ॥ 7.61 ॥
[^23]ज्ञानभ्रंशं प्रपद्यन्ते सर्वज्ञाः स्वत एव ते।
ततः शास्त्रप्रवृत्तिः
ततः [^24]प्रवर्त्यते शास्त्रं मनुभिः पूर्वजैस्तदा ॥ 7.62 ॥
तदादिष्टेन मार्गेण ते यान्ति परमां गतिम्।
लेशतः सृष्टिरुक्तेयं भूतेः शुद्धेतरा मुने ॥ 7.63 ॥ ↩︎ -
गौर्युवती ब्रह्मा D. ↩︎
-
इदमर्धं सर्वत्रैवमेव पठ्यते
तामसस्यापि चातुर्विध्यम्
3अधर्माज्ञानावैराग्यमनैश्वर्यं च तामसम् ॥ 7.12 ॥ ↩︎ -
प्रविभागतः D.J.
अहंकारस्य रूपभेदाः
कामः क्रोधश्च लोभश्च मानश्चावमतिस्तृषा।
इत्यहंकृतिरूपाणि दर्शितानि 4मुने तव ॥ 7.18 ॥
अहंकारे मनूनामवस्थितिः
नानाविभवयुक्तायामुत्पन्नायामहंकृतौ।
तदन्तर्गर्भमायाति मनूनां तच्चतुर्युगम् ॥ 7.19 ॥
अहंकारात् मनउत्पत्तिः
सुदर्शनेरितं विष्णोराहंकारिकमिन्द्रियम्।
मनो नाम मनूनां तज्जायते चिन्तनात्मकम् ॥ 7.20 ॥
मनस्वी बुद्धिमांश्चापि गर्भो मनुमयस्तथा।
भूतादेः शब्दतन्मात्रोत्पत्तिः
भूतादेः शब्दतन्मात्रं तामसादथ जायते ॥ 7.21 ॥
तस्मादाकाशोत्पत्तिः
वियच्च शब्दतन्मात्राज्जायते शब्दलक्षणम्।
आकाशस्य गुणकर्मणी
शब्दैकगुणमाकाशमवकाशप्रदायि च ॥ 7.22 ॥
आकाशे मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति विष्णुसंकल्पचोदिताः। ↩︎ -
वीक्षणायन E.J.
जायते रसमात्रं तु जायन्तेऽम्भांसि वै ततः ॥ 7.34 ॥
तत्क्रियाभेदाः
जायन्तेऽथ गुणास्तेषां रसस्नेहद्रवादयः।
रसनोपस्थेन्द्रियोत्पत्तिः
अथ वैकारिकात् तस्माद् विष्णुसंकल्पचोदितात् ॥ 7.35 ॥
रसनोपस्थमित्येतज्जायते7 दृक्क्रियात्मकम्।
अप्सु मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति विष्णुसंकल्पचोदिताः ॥ 7.36 ॥
मनवस्ते महाबुद्धे विष्णुकर्माधिकारिणः।
तेषां रसनोपस्थवैशिष्ट्यम्
सरसाः स्नेहवन्तश्च रुधिरादिद्रवान्विताः ॥ 7.37 ॥
जायन्ते रसनावन्तः पुंस्त्रीव्यञ्जनभेदिताः8।
गन्धतन्मात्रमह्योरुत्पत्तिः
सुदर्शनेरितात् तस्माद्भूतादेस्तदनन्तरम् ॥ 7.38 ॥
जायते गन्धनन्मात्रं तस्माद्गन्धवती मही।
पार्थिवगुणभेदाः
काठिन्यं गौरवं स्थैर्यमित्याद्याः पार्थिवा गुणाः ॥ 7.39 ॥ ↩︎ -
चतुः शतम् D
तेषां भगवत्कैंकर्यकारित्वम्
तेषां गोत्राण्यनेकानि यैरिदं सकलं ततम् ॥ 7.51 ॥
चातुर्वर्ण्यमया एते भगवत्कर्मकारिणः।
भागवतकैंकर्यकारिणां मोक्षसंपत्तिः
तेषां ये कर्म कुर्वन्ति साधवः शतवार्षिकम् ॥ 7.52 ॥
विवेकज्ञानमासाद्य ते विशन्ति हरिं परम्।
अन्येषां संसारप्राप्तिः
युगादियुगनिर्ह्रासाद्ये कर्मान्तरकारिणः ॥ 7.53 ॥
फलाभिध्यायिनो यान्ति तत्प्रसूतां गतिं तु ते।
कर्महेतुकदेवादिसृष्टिः
या सा सा विद्या पुरा प्रोक्ता मनुगर्भवती मुने ॥ 7.54 ॥
गर्भवत्येव सा देवान् नानागुणविभेदितान्।
दैत्यदानवरक्षांसि गन्धर्वोरगकिंनरान् ॥ 7.55 ॥
इति नानाविधा योनीर्विष्णोः संकल्पचोदिता।
स्वसंकल्पेन सृजति ते चान्यांस्तेऽपि चापरान् ॥ 7.56 ॥
मनुगर्भदशायां तु पितृदेवर्षिमानवाः14।
इति सृष्टास्तया शश्वद्विद्याया ब्रह्मणा स्वयम् ॥ 7.57 ॥ ↩︎