०३

वैश्वरूप्यसंक्षेपो नाम तृतीयोऽध्यायः

नारदः—-
षाड्गुण्यं तत् कथं ब्रह्म स्वशक्तिपरिबृंहितम्।
तस्य शक्तिश्च का नाम यया बृंहितमुच्यते॥ 3.1 ॥

सर्ववस्तूनां शक्तिरपृथक्सिद्धविशेषणम्

अहिर्बुध्न्यः—-
शक्तयः 1सर्वभावानामचिन्त्या अपृथक्स्थिताः।
स्वरूपे नैव दृश्यन्ते दृश्यन्ते कार्यतस्तु ताः ॥ 3.2 ॥
सूक्ष्मावस्था हि सा तेषां सर्वभावानुगामिनी।
2इदंतया विधातुं सा न निषेद्धुं च शक्यते ॥ 3.3 ॥

शक्तीनामपर्यनुयोज्यत्वम्
सर्वैरननुयोज्या हि शक्तयो भावगोचराः।

परब्रह्मणोऽपि शक्तिरपृथक्सिद्धविशेषणम्

एवं भगवतस्तस्य परस्य ब्रह्मणो मुने ॥ 3.4 ॥
सर्वभावानुगा शक्तिर्ज्योत्स्नेव हिमदीधितेः।
भावाभावानुगा तस्य सर्वकार्यकरी विभोः ॥ 3.5 ॥

स्वातन्त्र्यरूपा सा विष्णोः प्रस्फुरत्ता जगन्मयी।
उदितानुदिताकारा निमोषोन्मेषरूपिणी॥ 3.6 ॥

भगवच्छक्तेरानन्दादिशब्दाभिधेयत्वम्

निरपेक्षतयानन्दा स्वतन्त्रा नित्यपूरणात्।
स्वात्मभित्तिसमुन्मीलत्परावरजगत्स्थितिः16 ॥ 3.7 ॥
नित्या कालापरिच्छेदात् पूर्णाकारावियोगतः।
व्यापिनी देशविभ्रंशाद्रिक्ता पूर्णा च सर्वदा ॥ 3.8 ॥
17जगत्तया लक्ष्यमाणा सा लक्ष्मीरिति गीयते।
श्रयन्ती वैष्णवं भावं सा श्रीरिति निगद्यते ॥ 3.9 ॥
अव्यक्तकालपुंभावात्18 सा पद्मा पद्ममालिनी।
कामदानाच्च कमला पर्याप्तसुखयोगतः ॥ 3.10 ॥
विष्णोः सामर्थ्यरूपत्वाद् विष्णुशक्तिः प्रगीयते।
पालयन्ती हरेर्भावं विष्णुपत्नी प्रकीर्तिता ॥ 3.11 ॥
जगदाकारसंकोचात् स्मृता 19कुण्डलिनी बुधैः।
अनाहता बुधैः प्रोक्ता मनोवागाद्यनाहतेः ॥ 3.12 ॥
परमानन्दसंबोधा20 मन्त्रसूक्ष्मतयापि च।

शक्तिमतः शक्तिर्भिन्ना
देवाच्छक्तिमतो भिन्ना 21ब्रह्मणः परमेष्ठिनः।
एष चैषा च शास्त्रेषु धर्मधर्मिस्वभावतः॥ 3.25 ॥
भवद्भावस्वरूपेण तत्त्वमेकमिवोदितौ।
स्वातन्त्र्येण स्वरूपेण विष्णुपत्नीयमद्भुता ॥ 3.26 ॥
यतो जगद्भविष्यन्ती क्वचिदुन्मेषमृच्छति।

शक्तेः द्वैविध्यम्; भूतिशक्तेः त्रैविध्यम्
सहस्रायुतकोट्योघकोटिकोट्यर्बुदांशकः ॥ 3.27 ॥
लक्ष्मीमयः समुन्मेषः स द्विधा व्यवतिष्ठते।
क्रियाभूतिविभेदेन भूतिः सा च त्रिधा मता ॥ 3.28 ॥
22अव्यक्तकालपुंभावात् तेषां रूपं प्रवक्ष्यते।

क्रियाशक्तेः वैविध्येन सर्वभावानुयायित्वम्
सोऽयं सुदर्शनं नाम [^23]संकल्पः स्पन्दनात्मकः[^24]।
विभज्य बहुधा रूपं भावे भावेऽवतिष्ठते ॥ 3.39 ॥

वैविध्यप्रपञ्चनम्
[^25]व्याप्तिं सुदर्शनस्येमां प्रोच्यमानां मया श्रृणु।
यज्ज्ञात्वा पुरुषो लोके कृतकृत्यत्वमश्नुते ॥ 3.40 ॥
षाड्गुण्यं यत् परं ब्रह्मा या गतिर्योगिनां परा।
नारायणः स विश्वात्मा भावाभावमिदं जगत् ॥ 3.41 ॥
निष्कलेन स्वरूपेण [^26]यदा प्राप्य नियच्छति।
[^27]सदा सत्ता हि या तस्य जगन्निर्माणशक्तिका ॥ 3.42 ॥
सर्वभावात्मिका लक्ष्मीरहंता परमात्मनः।
तद्धर्मधर्मिणी देवी भूत्वा सर्वमिदं जगत् ॥ 3.43 ॥
निष्कलेन स्वरूपेण सापि [^28]तद्वन्नियच्छति।
तदीयैका [^29]कला भूतिर्जगद्भवनसंज्ञिता[^30] ॥ 3.44 ॥
व्यापारो वास्तवस्त19 जगन्नियमनात्मकः।
निष्कला या क्रियाशक्तिर्लक्ष्म्याः सौदर्शनी कला ॥ 3.45 ॥
[^23] संकल्पास्पन्दनात्मकः A B C
[^24]स्पन्दनात्मनः E F
[^25]प्राप्तिं A B C
[^26]यदाज्ञाप्य D
[^27]सदसत्ता हि A B C J
[^28]तत्वं A B C E F.
[^29]काल A B C E F J
[^30]संज्ञिका A B C E F J
भजेने तौ यदा रूपं मनोनयननन्दनम्।
रक्षायै जगतामीशौ चक्रपद्मे तदा क्रिया ॥ 3.46 ॥
रक्षोपकरणं देवौ तौ यावद्यावदिच्छतः।
शङ्खशार्ङ्गादिरूपेण तावत् तावत् सुदर्शनम् ॥ 3.47 ॥
[^31]प्रकाशाह्लादपातैर्यद्विश्वस्योपचिकीर्षतः।
सूर्येन्दुवह्निरूपेण तदा चक्रं सुदर्शनम् ॥ 3.48 ॥
देवदैत्यादिकान् भावान् यदा तौ भजतः स्वयम्।
तत्तदस्त्रमयी देवी तदा सौदर्शनी क्रिया ॥ 3.49 ॥
यदा विश्वोपकाराय शास्त्रं नानाफलाश्रयम्।
कुरुतः सा क्रिया तत्र शासनं हृदयस्थितम् ॥ 3.50 ॥
यदा तौ भवतः शास्त्रं विश्वोपकृतये विभू[^32]।
तदा सा[^33] शास्त्रतात्पर्यं क्रिया सौदर्शनी कला ॥ 3.51 ॥
शास्त्राधिकारिणो[^34] नाम यदा [^35]तौ पितरौ ध्रुवौ।
अधिकारस्तदा तेषां क्रियाशक्तिः सुदर्शनम् ॥ 3.52 ॥
यदा शास्त्रार्थभूतौ तौ फलसाधनसंश्रयात्[^36]।
फलप्रसवसामर्थ्यं[^37] क्रिया त19 सुदर्शनम् ॥ 3.53 ॥
पुरुषार्थास्तु चत्वारो यदा तौ भवतः[^38] स्वयम्।
आत्मतर्पणसामर्थ्यं तदा चक्रं सुदर्शनम् ॥ 3.54 ॥
[^31]प्रतापा D
[^32]विभो A; विभोः B;विभू: D
[^33]तु B
[^34]कारिणौ A B C E F
[^35]तावितरौ A B C
[^36]संश्रयान् D
[^37]सामर्थ्या A B C
[^38]भजतः D
यदा मन्त्रमयीं रक्षां भजतो जगतां हिते।
मन्त्रयन्त्रमयी देवी क्रियाशक्तिस्तदा त्वियम् ॥ 3.55 ॥
वैश्वरूप्यस्य संक्षेपः क्रियाशक्तेः प्रदर्शितः।
सुदर्शनात्मिकायास्ते किं भूयः श्रोतुमिच्छसि ॥ 3.56 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां क्रियाशक्तेर्वैश्वरूप्यप्रदर्शनं नाम तृतीयोऽध्यायः
आदितः श्लोकाः 192
————-****—————


  1. सन्ति भावानाम् B D E F ↩︎

  2. इयत्तया A B C ↩︎

  3. शुद्धसत्त्वाश्रया A B C E F. ↩︎

  4. प्राणयन्त्या E F. ↩︎

  5. पराहतोस्व D; पराहतोघ A B C E F. ↩︎

  6. साधारतारणात् D. ↩︎

  7. विश्रुतेः E F J. ↩︎

  8. सारयन्ती E J; साधयन्ती F.
    9अन्वर्थैर्दर्शिताशेषविभवा10 वैष्णवी परा ॥ 3.22 ॥
    उदधेरिव च स्थैर्यं महत्तेव विहायसः।
    प्रभेव दिवसेशस्य ज्योत्स्नेव हिमदीधितेः ॥ 3.23 ॥
    विष्णोः सर्वाङ्गसंपूर्णा11 भावाभावानुगामिनी।
    शक्तिर्नारायणी दिव्या सर्वसिद्धान्तसंमता ॥ 3.24 ॥ ↩︎

  9. अनल्पैः D ↩︎

  10. विभावा D E J. ↩︎

  11. संभूता D ↩︎

  12. योऽन्य उन्मेषः D ↩︎

  13. भोजनोद्वेगौः सर्गः D. ↩︎

  14. भुक्ति B D E J ↩︎

  15. गुणो E F. ↩︎

  16. परात्परजगत्स्थितिः A B C E F. ↩︎

  17. जगत्ता वक्ष्यमाणा सा लक्ष्मीरिति निगीर्यते A; ↩︎

  18. पुंभावा C. ↩︎

  19. कुङ्मलिनीत्यपि B ↩︎ ↩︎ ↩︎

  20. संबोधात् E F J.
    3शुद्धसत्त्वाश्रयाद् गौरी ह्यदितिश्चाविशेषणात् ॥ 3.13 ॥
    सर्वपुण्यकरीभावान्महीयस्यपि सा मही।
    तथानाहतशीर्ष्णी चानाहतोऽभ्युदयो यतः ॥ 3.14 ॥
    प्राणयन्ती4 स्वसंवित्त्या जगत्प्राणा इतीर्यते।
    5परहतासुरूपत्वान्मन्त्रमाता प्रकीर्तिता ॥ 3.15 ॥
    त्रायन्ती गायतः सर्वान् गायत्त्रीत्यभिधीयते।
    प्रकुर्वती जगत् स्वेन प्रकृतिः परिगीयते ॥ 3.16 ॥
    मिमीते च तता चेति सा माता परिकीर्तिता।
    सर्वेषामविपर्यासाच्छिवंकरतया शिवा ॥ 3.17 ॥
    तरुणी काम्यमानत्वात् तारा 6संसारतारणात्।
    अविपर्यासरूपत्वात् सत्या सत्यद्वयान्वयात् ॥ 3.18 ॥
    शान्ताशेषविकारत्वाच्छान्ता सा चिन्त्यते बुधैः।
    मोहानपनयन्ती सा मोहिनी मोहनादपि ॥ 3.19 ॥
    इडा हविरधिष्ठानादिष्यमाणतयापि च।
    रमयन्तीति सा रन्ती रतिश्च परिकीर्तिता ॥ 3.20 ॥
    7विश्रुतिर्विश्रुता सद्भिः 8स्मारयन्ती सरस्वती।
    अनवच्छिन्नभासत्वान्महाभासाभिधीयते ॥ 3.21 ॥
    नामधेयैरियं तैस्तैर्नानाशास्त्रसमाश्रयैः। ↩︎

  21. ब्रह्मणा परमेष्ठिना E ↩︎

  22. अव्यक्तकालपुंभावम् D.
    क्रियाशक्तेः भूतिशक्तिप्रवर्तकत्वम्
    क्रियाख्यो 12योऽयमुन्मेषः स भूतिपरिवर्तकः ॥ 3.29 ॥
    लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते।
    स्वातन्त्र्यमूल इच्छात्मा प्रेक्षारूपः क्रियाफलः ॥ 3.30 ॥
    उन्मेषो यः सुसंकल्पः सर्वत्राव्याहतः कृतौ।
    अव्यक्तकालपुंरूपां चेतनाचेतनात्मिकाम् ॥ 3.31 ॥
    भूतिं लक्ष्मीमयीं विष्णोः शक्तिं संभावयत्यसौ।
    अव्यक्तं परिणामेन कालं कलनकर्मणा ॥ 3.32 ॥
    पुरुषं 13भोजनोद्योगैः सर्गे संयोजयत्ययम्।
    सामर्थ्यत्रितयादानाद् वियोजयति संचरे ॥ 3.33 ॥
    विषमे परिणामे यत् सामर्थ्यं त्रिगुणात्मनः।
    सृष्टौ दधाति तत् तस्मिन् विपर्यासं च संहृतौ ॥ 3.34 ॥
    अव्यक्तपुरुषोद्योगसंयोजनविधिक्रमम्।
    काले दधाति सर्गादौ विपर्यासं च संहृतौ ॥ 3.35 ॥
    पुंसश्च 14बुद्धिसामर्थ्यमसामर्थ्यं च भोजने।
    संकल्पः कुरुते विष्णोः सर्गप्रतिविसर्गयोः ॥ 3.36 ॥
    त्रीनेतान् संहतान् सृष्टौ विहतान् प्रतिसंचरे।
    दधाति स्वेन रूपेण गुणो15 मणिगणानिव ॥ 3.37 ॥
    स्थितौ च कुरुते रक्षां तेषां कार्यसमीक्षणात्।
    सर्वत्राव्याहतत्वं यत् तत् सुदर्शनलक्षणम् ॥ 3.38 ॥ ↩︎