०१ शास्त्रावतारः

श्रीपाञ्चरात्रे अहिर्बुध्न्यसंहिता
शास्त्रावतारो नाम प्रथमोध्यायः

विश्वास-प्रस्तुतिः

1शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशान्तये॥

मूलम्

1शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशान्तये॥

मङ्गलाचरणम्

2अक्षरत्रितयाव्यक्तविकाराक्षादिरूपिणे।
परव्यूहादितत्त्वाय नमश्चक्राय चक्रिणे ॥ 1.1 ॥
सोमसूर्यानलाकल्पामकल्पामिन्दुशेखराम्।
पञ्चबिन्दुं हरेः शक्तिं पञ्चकृत्यकरीं नुमः ॥ 1.2 ॥

भरद्वाजस्य दुर्वाससं प्रति सुदर्शनमाहात्म्यकारणप्रश्नः

आप्लुतं दिव्यगङ्गायामुपासीनं परं पदम्।
भरद्वाजोऽथ पप्रच्छ दुर्वाससमकल्मषम् ॥ 1.3 ॥

भरद्वाजः—
अनसूयाहृदानन्द भगवंस्तपसां निधे।
अस्ति मे संशयः कश्चित् तं मे व्याख्यातुमर्हसि ॥ 1.4 ॥

अग्नीषोमक्रियायोगिन्याथर्वणविनिर्णये।
महोदयेऽस्त्रसंघे च प्रवर्तकनिवर्तके ॥ 1.5 ॥
लोकपालास्त्रसंघे च तत्तत्सामर्थ्यसंभृते।
महोदयासु शक्तीषु3 वह्निसूर्येन्दुवर्त्मनाम्4॥ 1.6 ॥
अस्त्राश्रये च शस्त्रौधे ब्रह्मरुद्रादिनिर्मिते।
त्रैलोक्यत्राणसंहारजनिकर्मविचक्षणे॥ 1.7 ॥
महर्षिगणसंदृष्टे मन्त्रग्रामे महोदये।
वैष्णवे च गदाशार्ङ्गशङ्खखड्गादिपूर्वके ॥ 1.8 ॥
5लाक्ष्मे च 6दलगण्डाब्जपूर्वेस्त्रौघे महोदये।
अन्यत्रोच्चावचेऽप्येवं कीर्त्यमाने प्रभावतः ॥ 1.9 ॥
सुदर्शनाश्रयत्वं तु तत्र तत्र निरूपितम्।
किंकृतं तस्य माहात्म्यं स्वतः संसर्गतोऽपि वा ॥ 1.10 ॥
किं तत् सुदर्शनं नाम 7कश्च शब्दार्थ इष्यते।
तेन किं क्रियते कर्म जगद् व्याप्नोति तत् कथम् ॥ 1.11 ॥
कियन्तः कीदृशाः के च व्यूहास्तस्योदिता मुने।
प्रयोजनं च किं तेषां व्यूही8 तेषां च कीदृशी ॥ 1.12 ॥
विष्णुना तस्य संबन्धः कश्च कीदृक् च संमतः।
किं तेन नियतं नित्यमुतान्यत्रापि दृश्यते ॥ 1.13 ॥

एष मे संशयो जातो नानाशास्त्रनिरीक्षणात्।
छिन्द्ध्येनं भगवन् सम्यगुपसन्नोऽस्म्यधीहि भोः ॥ 1.14 ॥

दुर्वाससः प्रश्नप्रशंसापूर्वकं तत्प्रतिवचनम्

दुर्वासाः—
उपपन्नमिदं वत्स यत् त्वयैवं विमृश्यते।
तानि तानि तपांस्यद्य व्युच्छन्ति तव सुव्रत ॥ 1.15 ॥
पक्वकषायस्यैव परतत्त्वजिज्ञासोदयः
[^9]आन्तः करणिके तैस्तैः क्षयं नीते कषायके।
मनीषा जायते पुंसां परतत्त्वविमर्शिनी[^10] ॥ 1.16 ॥

अत्र ब्रह्मादीनामपि संशयः

न संशयी भवानेव पूर्वोपन्यस्तवस्तुनि।
ब्रह्माद्याश्च [^11]यतन्तेऽत्र संशयाना मनीषिणः ॥ 1.17 ॥

स्वस्याहिर्बुध्न्यात् तत्त्वनिर्णयप्राप्तिः

निर्णयोऽत्र मया प्राप्तो नारदाय सुरर्षये।
साक्षात् कथयतः पृष्टाच्छंकराल्लोकशंकरात् ॥ 1.18 ॥

नारदस्योत्कर्षः

प्राप्याग्र्यां [^12]तपसो व्युष्टिं नारदो देवसंमतः ।
छिन्दानः संशयान् सर्वान् ब्रह्मदेवमहर्षिषु ॥ 1.19 ॥

तस्यापि तत्त्वविषयसंदेहादहिर्बुध्न्याभिगमनम्

स्वयं तु संशयं प्राप्य गहनं दुर्विदं सुरैः।
अरागरोगकलुषस्तपस्वी संयतेन्द्रियः ॥ 1.20 ॥
पदवाक्यप्रमाणानां याथातथ्यविधानवित्।
ब्रह्मचारी दमावासः 9परापरविभागवित् ॥ 1.21 ॥
शुश्रूषूरनहंवादी यथार्थज्ञानतत्परः।
नारदो मुनिशार्दूलस्त्रीन् लोकाननुसंचरन् ॥ 1.22 ॥
छेत्तारं संशयस्यास्य दुर्विदस्य सुरर्षिभिः
देवादनभिगम्यान्यं सर्वज्ञाच्चन्द्रशेखरात् ॥ 1.23 ॥

कैलासवर्णनम्

प्रभाभिः स्वाभिरखिलान् प्रहसन्तमिवाचलान्।
उन्मेषमिव सत्त्वस्य प्रकृष्टज्ञानकारिणः10 ॥ 1.24 ॥
सिद्धविद्याधराकीर्णं देवगन्धर्वसेवितम्।
कैलासं शंकरावासं शंकरं द्रष्टुमाययौ ॥ 1.25 ॥

अहिर्बुध्न्यवर्णनम्

रुद्रैर्वसुभिरादित्यैः सिद्धैः साध्यैर्मरुद्गणैः।
ऋषिभिर्योगिभिर्दिव्यैर्भूतैर्नानाविधैरपि ॥ 1.26 ॥

ददर्श सेवितं तत्र समासीनं सहोमया।
त्र्यक्षं वरदमीशानं शूलिनं चन्द्रशेखरम् ॥ 1.27 ॥
पतिं पशूनामनिशं भवपाशविभेदिनम्।
स्थितं मूर्तिभिरष्टाभिरवष्टभ्य जगत्त्रयम्11 ॥ 1.28 ॥
तं दृष्ट्वा देवमीशानं नारदो देवदर्शनः
प्रणिपत्याथ तुष्टाव गीर्भिरग्र्याभिरादरात् ॥ 1.29 ॥

नारदकृताहिर्बुध्न्यस्तुतिः

नारदः–
नमस्ते देवदेवेश नमस्ते वृषकेतन।
वृषप्रवरवाहाय 12वृष्णे कामप्रवर्षिणे ॥ 1.30 ॥
ओजीयसे परस्मै ते मीढुष्टम नमोऽस्तु ते।
सर्वज्ञाय स्वतन्त्राय नित्यतृप्ताय13 ते नमः ॥ 1.31 ॥
अनादिबोधरूपाय नमस्ते नित्यशक्तये।
कर्त्रे 14हर्त्रे च जगतां षडङ्गाय नमोस्तु ते ॥ 1.32 ॥
दशाव्यय नमस्तुभ्यं नमस्ते कृत्तिवाससे।
अघोरायाथ घोराय 15घोरघोरतराय 16च ॥ 1.33 ॥
[17सद्योजाताय देवाय वामदेवाय ते नमः।
नमो ज्येष्ठाय रुद्राय भवोद्भव नमोऽस्तु ते ॥ 1.34 ॥

नमो बलविकाराय बलप्रमथनाय ते।
नमः……………य ते नमः] ॥ 1.35 ॥
नमः कलविकाराय कालाय कलनात्मने।
नमस्ते सर्वभूतानां 18दमनाय मनोन्मन ॥ 1.36 ॥
नमः शर्वाय शान्ताय शंभवे शंभवे नमः।
विद्येश्वर नमस्तुभ्यं भूतेश्वर नमोऽस्तु ते ॥ 1.37 ॥
महादेव नमस्तेऽस्तु नमस्तत्पुरुषाय ते।
ज्ञानरूप नमस्तुभ्यं नमो वैराग्यवारिधे ॥ 1.38 ॥
ऐश्वर्यगुणपूर्णाय नमस्ते तपसां निधे।
नित्यसत्य नमस्तेऽस्तु क्षमासार नमोऽस्तु ते ॥ 1.39 ॥
धृतिसार नमस्तुभ्यं स्रष्ट्रे ते जगतां नमः।
आत्मसंबोधपूर्णाय त्रीन् लोकानधितिष्ठते ॥ 1.40 ॥
दशाव्ययाय ते नित्यमव्ययाय नमो नमः।
19क्षोण्यम्ब्वनलवाय्वभ्रचन्द्रादित्यात्मने नमः20 ॥ 1.41 ॥
नमः सर्वोपकाराय त्रिलोकीमधितस्थुषे।
दुर्वासाः–
इति स्तुवानमग्र्याभिर्वाग्भिर्देवर्षिसत्तमम् ॥ 1.42 ॥
प्रसादमधुरं वाक्यमित्युवाच वृषध्वजः

अहिर्बुध्न्यः—-
स्तोत्रेणानेन भक्त्या च तुष्टोऽस्मि मुनिपुंगव ॥ 1.43 ॥
ब्रूहि किं करवाण्यद्य यद्यपि स्यात् सुदुर्लभम्21
नारदः—–
22किमन्यदिह वक्तव्यं यदि तुष्टो जगत्पतिः ॥ 1.44 ॥
एतदेव हरि काड्क्षन्ति यतमाना विपश्चितः।
अहिर्बुध्न्यः—-
प्रसन्नोऽस्मि तवाद्यास्तु दर्शनं सफलं मम ॥ 1.45 ॥
ब्रूहि नारद तत्त्वेन यत् ते मनसि वर्तते।

कालनेमि-संग्रामे नारदस्य सुदर्शन-महिम-दर्शनम्

नारदः—-
तारकामयसंकाशे संग्रामे कालनेमिनः ॥ 1.46 ॥
संप्रवृत्ते जगद्धातुर्देवदेवस्य शार्ङ्गिणः।
देवदानवगन्धर्वयक्षरक्षोभयावहे ॥ 1.47 ॥
मध्याह्नार्कसहस्राभशस्त्रास्त्रगणसंकुले।
सुरासुरेन्द्रसैन्येषु निकृतेषु महास्त्रतः ॥ 1.48 ॥
23भीतविस्मितसंभूतहृतसंगतसंप्लुतैः।
पिशाचप्रेतवेतालभूतसंघैः समाकुले24 ॥ 1.49 ॥

उद्यन्तीष्वतिघोरासु ह्रादिनीष्वशनीषु च।
देवदानवदेहेभ्यः क्षरद्भिः क्षतजैस्तथा ॥ 1.50 ॥
स्यन्दमानासु वेगेन स्यन्दिनीषु25 समन्ततः।
विद्रुतैः सर्वतो भीतैर्हतशेषैः26 सुरासुरैः ॥ 1.51 ॥
गरुडस्थे जगन्नाथे सुदर्शनकराम्बुजे।
प्रादुश्चक्रे कालनेमिरस्त्रग्रामानशेषतः ॥ 1.52 ॥
भृशाश्वतनया ये ते ये ते त्वन्मुखनिः सृताः।
ये ते ब्रह्ममुखोद्भूता ये ते संवर्तकालजाः ॥ 1.53 ॥
लोकपालोद्भवा ये ते ये ते पातालवासिनः।
महाभूतमया ये ते ये ते वैकारिकोद्भवाः ॥ 1.54 ॥
गुणत्रयमया ये ते ये ते गन्धर्वयोनयः
27रक्षोयक्षोद्भवा ये ते ये ते विद्याधराह्वयाः ॥ 1.55 ॥
ये ते द्वन्द्वगुणोद्भूता ये ते शक्तिसमुद्भवाः।
28अथर्वाङ्गिरसा ये ते ये ते मन्त्रान्तरोद्भवाः ॥ 1.56 ॥
सर्वकार्यकरा ये ते प्रवर्तकनिवर्तकाः।
यष्टयः शक्तयो यास्ता ये ते 29दण्डादिरूपकाः ॥ 1.57 ॥
महाबला महावीर्यास्त्रैलोक्यक्षपणोद्यताः।
शैलेन्द्रसंनिभाः केचित् केचिन्नागेन्द्रसंनिभाः ॥ 1.58 ॥

पारावारनिभाः केचित् केचिद् गगनसंनिभाः।
ज्वलज्ज्वालाशतलीढा रोदसीमध्यवर्तिनः ॥ 1.59 ॥
नृत्यन्तश्च हसन्तश्च क्ष्वेलन्तः पतयालवः।
अनिर्देश्या अनोपम्या गौराः श्वेतारुणासिताः30 ॥ 1.60 ॥
नानासंस्थानवर्णाश्च नानाविभ्रमरोचिषः।
सर्वे संभूय संयत्ताः31 कालनेमिप्रचोदिताः ॥ 1.61 ॥

सर्वास्त्राणां सुदर्शनेन पराभवः

सप्रयोगोपसंहारैः 32सरहस्यैश्च संगतैः।
अस्त्रग्रामैरशेषैस्तैर्नारायणकरोद्यते ॥ 1.62 ॥
सुदर्शनमहावह्नौ संभूय शलभायितम्।
पूर्णाहुतिरभूत् तस्मिन् कालनेमिर्महासुरः ॥ 1.63 ॥

अत्यद्भुतमहिमदर्शनात् संशयोदयः
तं दृष्ट्वा विस्मयाविष्टः संग्रामं महदद्भुतम्।
अन्तर्हितं क्षणात् कृष्णं प्रणिपत्य जगद्गुरुम् ॥ 1.64 ॥
इमं संदेहसंदोहं हृदयेन वहन् गुरुम्।
तवान्तिकमिह प्राप्तः संशयच्छेदनाय वै ॥ 1.65 ॥
न हि सर्वज्ञमीशानं विना छेत्तास्य विद्यते।

अहिर्बुध्न्यः—
देवर्षे संशयान् ब्रूहि ये वर्तन्ते तवान्तरे ॥ 1.66 ॥
अप्यनिर्वचनीयास्ते सर्वांश्छेत्तास्मि सांप्रतम्।
दुर्वासाः—-
अथ प्रश्नान् क्रमेणोक्तान् नारदेन [^37]सुरर्षिणा ॥ 1.67 ॥
व्याचष्ट भगवान् शर्वः सर्वतः[^38] प्रीतमानसः।

संहितावतरणम्

संहिता सेयमाख्याता [^39]नानामन्त्रार्थगोचारा ॥ 1.68 ॥
पञ्चरात्रमयी दिव्या नाम्नाहिर्बुध्न्यपूर्विका[^40]।
अर्थैः परकृतिप्रायैः पुराकल्पैश्च संयुता ॥ 1.69 ॥
नानासिद्धान्तसंभेदा नानाविद्योपशोभिता[^41]।
शतद्वयमिहाध्यायाश्चत्वारिंशच्च दर्शिताः ॥ 1.70 ॥
ततो द्वापरवेलायां मनुष्याणां हिताय वै।
अध्यायानां शतेनाथ विंशत्या च समन्विता ॥ 1.71 ॥
अतिविस्तरमुत्सृज्य [^42]गुह्येन प्रतिसंस्कृता।
ततोऽपि बुद्धिसंकोचान्मनुष्याणां हिताय वै ॥ 1.72 ॥
याति द्वापरसन्ध्यंशे व्यासस्यानुमतेर्मया[^43]।
[^44]षष्ट्यध्यायैरियं भूयः संहिता प्रतिसंस्कृता ॥ 1.73 ॥
उपन्यास्थद्यथाप्रश्नं नारदो भगवानृषिः।
निरुवाच यथा शर्वस्तान्[^45] सर्वांस्त्वं निबोध मे ॥ 1.74 ॥


  1. श्लोकोऽयं E F G J पुस्तकेषु दृश्यते ↩︎ ↩︎

  2. अक्षरत्रितव्यक्त D. ↩︎

  3. ALL MSS.read thus. ↩︎

  4. वर्त्मना D. ↩︎

  5. लाक्ष्म्ये A.B.C.D.E.F.J ↩︎

  6. हलकण्ठाब्ज D; हलघण्टाब्ज E. ↩︎

  7. काल A B C J. ↩︎

  8. व्यूहा J. ↩︎

  9. परात्पर A B C E F J. ↩︎

  10. कारणम् A B C E F J. ↩︎

  11. त्रयीम् D. ↩︎

  12. वृष्णिकामप्रधर्षिणे A E F; विष्णो कामप्रधर्षिणे B ↩︎

  13. वृत्ताय D. ↩︎

  14. भर्त्रे A B C J ↩︎

  15. घोरघोराय ते नमः D ↩︎

  16. ते E.F. ↩︎

  17. कुण्डलितं श्लोकद्वयं D पुस्तक एव दृश्यते। ↩︎

  18. आनन्दाय नमो नमः A B C E F J. ↩︎

  19. क्षोण्यम्भो J. ↩︎

  20. चन्द्रादित्यात्ममूर्तिभिः D ↩︎

  21. सुदुष्करम् D. ↩︎

  22. यदि स्यादिह J. ↩︎

  23. भीतविस्मितसंप्रीत D.E. ↩︎

  24. समाकुलैः J. ↩︎

  25. स्यन्दनीषु J. ↩︎

  26. हतिशिष्टैः F; हतशिष्टैः E.J ↩︎

  27. यक्षरक्षोद्भवा A B C E F J. ↩︎

  28. अथर्वाङ्गिरसो J. ↩︎

  29. दग्धादि D. ↩︎

  30. श्वेतारुणाः सिताः J ↩︎

  31. संयुक्ताः J ↩︎

  32. सरहस्यैः ससंग्रहेः D.J. ↩︎