विस्तारः (द्रष्टुं नोद्यम्)
Manuscript = [ “Shri Ragunatha Temple MSS Library Jammu no: 5294”,]
अयं श्लोको भक्तिसन्दर्भोक्तो नात्र दृश्यते -
यथा विधि-निषेधौ च मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥
०१
प्। १अ) ॐ स्वस्ति श्रीगणेशाय नमः । ॐ नमः श्रीरामाय ।
ॐ अगस्त्योनाम देवर्षि सत्तमो गौतमीतटे ।
कदाचिद्दण्डकारण्ये सुतीक्ष्णस्याश्रमं ययौ ॥
प्रत्युञ्ज?गामतं भक्त्या गन्धपुष्पाक्षतोदकैः ।
पाद्यार्घायर्हणं चक्रे तस्मै ब्रह्मविदे मुनिः ॥
सुतीक्ष्णस्तं प्रणम्याह सुखासीनं तपो निधिम् ।
श्रीमदागमनेनैव जीवितं सफलं मम ॥
अद्य जन्म सहस्रेण तपः फलति वाङ्क्षितम् ।
कामक्रोधादिभिर्भूयः सदाहं पीडितो मुने ॥
नाद्राक्ष्यं सम्यगिष्ट्वापि क्रतुभिर्भूरि दक्षिणैः ।
सत्पात्रे सर्वदानानि दत्वापि मुनिसत्तम ॥
भवाब्धेस्तरणे याजं तपस्तप्त्वापि दुःकरम् ।
किं करिष्याम्यहं तात क्वयास्यामि च मे वद ॥
इत्युक्तः सो ब्रवीत्तेन कुम्भ भूवि गतस्पृहः ।
क्षणं विचार्य तत्पौर्वापर्येण मुनि पुङ्गवः ॥
अगस्त्य उवाच
अस्ति वक्ष्यामि ते सर्वं रहस्यं वृषभध्वजः ।
यत् प्रत्ययादयत्पूर्वं पार्वत्यै कृपयात्मवित् ॥
ईश्वर उवाच
कामक्रोधादिभिर्दोषैर्दुष्टास्तत्र पुनः पुनः ।
उत्पद्यन्ते प्रलीयन्ते पुनर्व्यामोहितास्तथा ॥
रौरवां दिषु पच्यन्ते पुनः संसारिणो भुवि ।
कर्मशेषात्प्रजायन्ते पग्वन्धवधिरादयः ॥
कृमि कीटादयो भूत्वा पुनः संसारिणो भुवि ।
कुष्टाद्युपहता केचिच्चौरव्याघ्रादिभिर्हताः ॥
प्रविशन्ति जलेग्नौ वा देशाद्देशं व्रजन्ति वा ।
परस्त्रीधनहर्तारस्तापयन्ति स तः सदा ॥
देव ब्राह्मण वित्तैस्तु ये वां जीव ममन्वहम् ।
राजसस्तामसा ये च हन्तारो वन जीविनः ॥
पुत्रदारादिभिर्युक्ता दुःखावर्ते भ्रमन्त्यहो ।
कलौपायेण सर्वेपि राजसास्तामसास्तथा ॥
निषिद्धाचरिणः सन्तो मोहयन्त्यपरान्वहून् ।
प्। १ब्) यथाभूतः प्रभुर्लोके सेवकाः स्युस्तथा विधाः ॥
अतो मदीयाः सर्वे * हिंसका स्युः प्रियाप्रिये ।
वश्याकर्षण विद्वेषस्तम्भनोच्चाटनादिषु ॥
शश्वदावां समाराध्य भवन्ति फलभागिनः ।
आवाभ्यां पिशितं रक्तं सुरां वापि सुरेश्वरि ॥
वर्णाश्रमोचितं धर्ममविचार्याप्रयन्ति ये ।
भूतप्रेतपिशाचासी भवन्ति ब्रह्मराक्षसाः ॥
पुनस्तदन्ते जायन्ते विप्रा वेदाधिकारिणः ।
न तद्रूपेण जायन्ते स्वस्वदोषानुरूपतः ॥
पार्वत्युवाच
नायं धर्मो हि देवेश परेषामुपकारकृत् ।
अतो मे ब्रूहि देवेश धर्मो यस्तं कृपा निधेः ॥
ईश्वर उवाच
सत्यं वदाम्यहं देवि यन्मां त्वं परिपृछसि ।
हन्ताहं सर्वलोकानामतोहं सैव मे प्रिया ॥
ये वा भूतानि निघ्नन्ति विधिना विधिनापि वा ।
समर्पयन्ति भूतेभ्यो मत्प्रियास्ते सदा प्रिये ॥
अहं तमो पयो नित्यं हन्मि भूतानि भाविनि ।
मत्कर्म हननं यस्मात् ततो हिंसैव मे प्रिया ॥
मत्कृत्याचारिणः सर्वे वल्लभा मम वल्लभे ।
लोका स्वाम्यनुरूपेण सेवां कुर्वन्ति सेवकाः ॥
भक्त्या पर्यन्ति ये मह्यं तवापि पिशितादिकम् ।
उत्पादयन्ति चानन्दमङ्गेभ्योपि सुरेश्वरि ॥
तवापि ये मदीयानामस्माकं पिशितादिकम् ।
तृप्तिमुत्पादयन्त्येव विधिना विधिनार्पितम् ॥
ब्रह्मा सृजति भूतानि विष्णुस्तान्येव पालयेत् ।
तान्यहं हन्मि भूतानि कृतिरस्माकमीदृशीम् ॥
रजो गुणालयो ब्रह्मा विष्णुः सत्त्वगुणालयः ।
तमो गुणालयोहं स्म स्वस्वकर्माणि कु * हे ॥
तत्तद्गुणानुगुण्येन कृयते स्माभिरीदृशम् ।
भवब्धेस्तरणं देवि हिंसकानां सुदुर्लभम् ॥
कामादि ग्रहचित्तानां कुतो मुक्तिर्वद प्रिये ॥ ३९ ॥
इति श्री अगस्तिसंहितायां प्रथमोध्यायः ॥ १ ॥
०२
प्। २अ) पार्वत्युवाच
किमुपास्य लभेन्मुक्तिं क्रियया वा क्रिया प्रभो ।
मुमुल्लोःपुनरावृत्ति दुर्लभं भव भञ्जनम् ॥
ईश्वर उवाच
शृणु देवि महाभागे रहस्यं कथयामि ते ।
यज्ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥
अपाणिपादोजवनो गृहीत्वापीक्षतोप्यदृक् ।
अकर्णः सशृणोत्येव शब्दरूपं परं महः ॥
वेत्ति वेद्यं स सर्वज्ञैरवेद्यो वेद्यतो प्रभुः ।
स महापुरुषः पुंषां स्त्रीणां पुं व्यक्ति लक्षणः ॥
स्त्रीपुन्नपुंसकाकार रहितः पुरुषोत्तमः ।
सर्वेश्वरः सर्वरूपः सर्वदेवमयो हरिः ॥
सत्य ज्ञानमयोनन्तो नादिरानन्दविग्रहः ।
अजः स्मरणमात्रेण जन्मादि क्लेशभञ्जनः ॥
तस्यात्मनाधीः सर्वेषां पुनरावर्ति कर्तिनी ।
नियमे नैव वर्णानां स्वाश्रमोक्तेन स प्रभुः ॥
ध्येयः संसारनाशायन चैवावर्तते पुनः ।
स्वाश्रमोक्तं परित्यज्य आत्मानमुपासते ॥
तद्रूपेण न ते देविमुच्यन्ते भव बन्धनात् ।
श्रुति स्मृति पुराणेषु यो यो नियम उच्यते ॥
यस्य यस्याश्रमे पाल्यो न मुक्तव्यो मुमुक्षुभिः ।
अतो नियममादृत्य कुर्याद्ध्यानमनन्यधीः ॥
एतच्चराचरं विश्वं स्वप्न प्रत्ययवत्सुधीः ।
मिथ्या दृग्व्यतिरिक्तं यद्दृश्यत्वा वा यथा प्रिये ॥
दृग्रूपेणात्मनात्मानं विज्ञानपरिकल्पितम् ।
एतत् स्वव्यतिरिक्तं यत् सत्यानन्दात्मनः स्वयम् ॥
एकाकी यत चित्तात्मा चिन्तयेत्तदनन्यधीः ।
सोहमित्यात्मनात्मान स्वाज्ञानपरिकल्पितम् ॥
एतत् स्वव्यतिरिक्तं यद्यतः स्वेनैव कल्पयेत् ।
न पारमार्थिकं देवि यद्यस्यालोपि कल्पयेत् ॥
बालाक्षयो हिका भेदः कल्पते तत्त्व चक्षुषा ।
अस्तं पन्थाः पुराणस्यादनुवृत्तः पुरातनैः ॥
अध्यात्मविद्भिरंर्वाचो ज्ञापिताः सपराः स्मृताः ।
आब्रह्मशुद्धवंशानां मातापित्रो कुलो च ये ॥
न स्त्रियो व्यभिचारिण्यः पुरुषाश्चैव धार्मिकाः ।
प्। २ब्) यज्ञाश्च वेदाध्ययिनं सेवन्ते प्रतिपूरुषम् ॥
पूज्यन्तेति ययो यत्र गुरुशिष्यपरम्परा ।
स्वापेषु स्खलते नैव स्त्रिष्वपि ब्रह्मचारिषु ॥
नियमोप्याश्रमस्तेषु कदाचिदपि भाविनि ।
तत्कालेषु तु दानानि तदार्थिभ्यः प्रदीयते ॥
येषु वंशेषु सर्वेषां तेषामेव प्रकाशयेत् ।
ब्रह्म ब्रह्मविदां देवि गुरुशिक्षोपशिक्षया ॥
स्वयमेव परम्ब्रह्म ततोन्यं नास्ति किञ्चन ।
तदेतदखिलं ब्रह्म सत्यं सत्यं प्रकाश्यते ॥
जन्मकोटिसहस्रेषु प्रक्षाणां शेष किल्विषैः ।
कश्चिदेव नियम्याशू न परोक्षं निरीक्ष्यते ॥
सुखामृत रसा स्वाद सत्यैक ज्ञानरूपता ।
भागधेयेन विदुषा स्वयमेवानुभूयते ॥
अहो पुण्यमहौधर्मो नातः परतरं प्रिये ।
अकृतेष्वपि सर्वेषु प्रायश्चित्तमिदं परम् ॥ २५ ॥
इति श्री अगस्तिसंहितायां द्वितीयोध्यायः ॥ २ ॥
०३
पार्वत्युवाच ॥
सर्वज्ञ सर्वलोकेश सर्वदुःखनिसूदन ।
सर्वेषां सुगमः पन्था को मे वद दया निधे ॥
ईश्वर उवाच
शृणुष्वावहितो देवि यदे तत्प्रतिपद्यते ।
सर्वेश्वरः सर्वमयः सर्वभूतहितेरतः ॥
सर्वेषामुपकाराय सा करो भून्निराकृतिः ।
सभक्तवत्सलो लोके स्वयमेव विचेष्टते ॥
भक्तानुरूपया देवो दुःखसुखमिवानुभूत् ।
यदा यदा च भूतानां भयमुत्पद्यते तदा ॥
तत्तद्भय विघाताय यत्तद्भूयो व्यजायत ।
मत्स्यकूर्मवराहादि रूपेण परमार्थ दृक् ॥
तत्तत्कालेषु सम्भूय सर्वेषामप्यपाकरोत् ।
साधूनामाश्रमाणां च भक्तानां भक्तवत्सल ॥
उपकर्ता निराकारस्तदाकारेण जायते ।
अजोयं जायतेनन्तः शान्तोभूद्भूतभावनः ॥
कदाचिदवतीर्थोयं सदभुक्तानुकम्पया ।
क्षीराब्धे देवदेवेशो लक्ष्मीनारायणो भुवि ॥
सशेषः शङ्खचक्राभ्यां देवैर्ब्रह्मादिभिः सह ।
प्। ३अ) त्रेतायुगे दाशरथि भूत्वा नारायणो बभौ ॥
शेषोभूल्लक्ष्मणां लक्ष्मीः शङ्खचक्रे च जानकी ।
जातौ भरतशत्रुघ्नौ देवाः सर्वेपि वानराः ॥
बभूवुरेवं सर्वेपि देवर्षि भयशान्तये ।
तत्र नारायणो देवः श्रीराम इति विश्रुतः ॥
सर्वलोकोपकाराय भूमौ सोयमवातरत् ।
तपः कुर्वन्ति तं केचिदपरोक्षं निरीक्षितुम् ॥
पञ्चाग्नि मध्ये ग्रीष्मे तु वर्षासु भुवि शेरते ।
शिशिरेषु जलेष्वेवं ततः केचन तेपिरे ॥
केचिद्भिक्षां पर्य्यटन्ति कृत्वा धारण पारनम् ।
शेषयन्ति पुनर्देहमपरे कृच्छ्रचर्यया ॥
कालश्चान्द्रायणे नैव केचित् पार्वति नीयते ।
शाकमेवापरे देहमश्नन्तः शेषयन्त्यहो ॥
इह केचिदुरारोहो नक्त पाचक भोजकाः ।
चिन्तयन्ति चिरं तत्त्व वनेष्वेकेब्दिने हृदि ॥
अनन्य मनसः शश्वद्गणयन्त्यक्षमान्वया ।
जयन्तो रामरामेति स्वधामनि निधौ मनः ॥
प्रविलीयां मृतीभूय सुखं तिष्टन्ति केचन ।
मत्पश्चिमाभिमुख्येन केचित् प्रासादिके वरे ॥
भावयन्ति चिरं देवि भगवान् प्राप्तये बुधाः ।
परिचर्य्यापरा केचित्प्रासादेष्वेव शेरते ॥
मनुष्य विमतं द्रष्टं विवहर्तुं च बन्धुवत् ।
अध्यापनाय विद्यानां योद्धमप्यपरे त * ॥
चक्रिरे वैरिणो भूत्वा केचिद्वेष्येषु तेपिरे ।
क्षीराहाराष्यरेष्वब्देस्तीरेष्वेव निषेविरे ॥
चञ्चलाक्षथ केषाञ्चित् तपः स्मर्तं न शक्यते ।
किं करिष्यति देवोयं रवं दृष्ट्वा सुदारुणम् ॥
तपस्तपस्विना मेतत् कृपयानुग्रहादिह ।
मानुषीं भूय सर्वेषां भक्तानां भक्तवत्सलः ॥
ध्यानमात्रेण देवेशि महापातक नाशकृत् ।
कीर्तनस्मरणादेव हत्या कोटि निवारणः ॥
राम रामेति रामेति ये वदन्त्येपि पापिनः ।
पापकोटिसहस्रेभ्यस्तानुद्धरति नान्यथा ॥
प्। ३ब्) उग्रेण तपसा तेषां सो भूदेवं दयानिधिः ।
यतो वाचोनिवदति मनोभिः सहयोगिनाम् ॥
भागधेयेन सर्वेषां स प्रत्यक्ष मता यत ।
अहो भाग्यातिरेकेण मनुष्योयं व्यवाहरन् ॥
तपो ददाति सौभाग्यं तपो विद्यां प्रयच्छति ।
तपसा दुर्लभं किञ्चिन्नास्ति भाविनि देहिनाम् ॥
अवाप्त सर्वकामोपि वां मनो गोचरे विभुः ।
मनुष्य इव मानुष्यमादाय भुवि मोदते ॥
अहो कृपातिरेकेण सर्वं च समुपैति वै ।
एतस्मिदपि किं लाभादधिकं गजगामिनी ॥
तपोधनं तपोभाग्यं तपः सर्वत्र सिद्धिदम् ।
अतस्तपस्विनां देवि दासत्वमपि दुर्लभम् ॥
इति श्री अगस्तिसंहितायां तृतीयोध्यायः ॥
०४
पार्वत्युवाच
योगीन्द्र वन्द्य चरणद्वन्द्वानन्दैक लक्षणम् ।
कथमेव मुपास्यैनं भक्तिं सर्वेपि भेजिरे ॥
तदेतद्ब्रूहि देवेश यद्यस्ति करुणामयि ।
ईश्वर उवाच
हिरण्यगर्भसिद्धान्तं रहस्य मनघै शृणु ।
यज्ज्ञात्वा मुच्यते मोहाद्दौर्भाग्य व्याधि सञ्चयात् ॥
भद्रे तदा निदा स्यामि तत्सार ग्राहिणी मम ।
पूर्वं ब्रह्मा तपस्तेपे कल्पकोटि शत त्रयम् ॥
मुनीन्द्रैः वहुभिः सार्द्धं दुद्धर्षानशन व्रतम् ।
पुरस्कृत्याग्निमध्यस्थस्तदाराधन तत्परः ॥
आदरातिशयेनस्य नैरन्तर्य्यार्चनादिना ।
चिराय देवदेवोपि प्रत्यक्षमभवत्तदा ॥
किं च पुण्यातिरेकेण सर्वेषां तस्य च प्रिये ।
नवनीलाम्बुदश्यामः सर्वाभरणभूषितः ॥
शङ्खचक्रगदापद्म जटामुकुटमण्डितः ।
किरीटहारकेयूर रत्नकुण्डल शोभितः ॥
सन्तप्त काञ्चन प्रख्य पीतवासो युगान्वितः ।
तेजोमयः सूर्य सोम विद्युदुल्काग्निकोटयः ॥
मीलित्वाभिर्भवन्तीव प्रादुरासीत्पुरः प्रभुः ।
स्तम्भी भूय तदा ब्रह्मा क्षणं तस्थौ विमोहितः ॥
तुष्टाव मुनिभिः सार्द्धं प्रणम्य च पुनः पुनः ।
प्। ४अ) धन्योस्मिकृत कृत्योस्मि कृताथोस्मिह बन्धुभिः ॥
प्रसत्तो सीह भगवान् जीवितं सफलं मम ।
कथं स्तोष्याम्यहं देवं भगवन्निति चिन्तयन् ॥
ऋग्यजुःसमवेदैश्च शास्त्रै बहुभिरादरात् ।
सर्वैः मन्वादिभिद्धर्म प्रतिपादन तत्परैः ॥
तुष्टावेश्वरमभ्यर्च्य सन्तुष्टो मुनिभिः पुनः ।
त्वमेव विश्वतश्चक्षुर्विश्वतो मुख उच्यते ॥
विश्वतो बाहुरेकः सन् विश्वतष्पात्तथा परः ।
जनयन् भूर्भुवौ लोकौ स्वर्लोकैः सर्वशासकः ॥
अक्षभ्यामपि बाहुभ्यां कर्मभ्यां भुवनत्रयम् ।
पद्भ्यां च नासिकाभ्यां तु सर्वं सर्वत्र पश्यसि ॥
समाधत्से शृणोष्वे तत्सर्वं गछसि सर्वकृत् ।
जिघ्रस्यैव न ते किञ्चिद विज्ञातं प्रभोस्मिह ॥
ब्रह्माविष्णुश्च रुद्रश्च त्वमेव ननु केशव ।
सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् ॥
पृथिव्यप्तेजसो रूपं मरुदाकाशयोरपि ।
कार्यं कर्ताकृतिर्देव कारणत्वं हि केवलम् ॥
अणोरणीयान्महतो महीयान् मध्यतः स्वयम् ।
मध्योसि निर्विकल्पोसि यस्त्वां देवानुगच्छति ॥
एवमादि बहुस्तोत्रैस्तुतः स परमेश्वरः ।
वैदिकैः कृपया विष्णुर्ब्रह्माणमिदमब्रवीत् ॥
स्तुतस्तुष्टोस्मि ते ब्रह्मन् उग्रेण तपसाधना ।
वृणीष्वयदभीष्टं ते दास्यामि कमलोद्भवः ॥
इत्युक्तः सो ब्रवीत्तेन विष्णुना प्रभ विष्णुना ।
तुष्टोसि यदि देवेश दास्यं मे स्वीकरिष्यसि ॥
अभीष्टं देवदेवश यद्यस्ति करुणा मयि ।
असौभाग्येन दारिद्र्य दुःखेनाहं सुदुःखिताः ॥
प्रतिभाति च देवेश सर्वमस्माकमीदृशम् ।
किं करिष्यामि देवेश ब्रूहि मे पुरुषोत्तम ॥
कामक्रोधादिभिर्दोषैर्दुष्टा सर्वापि मे प्रजा ।
पूर्वाजित विशेषेण न कश्चिदवशिष्यते ॥
को वोपायो मनुष्याणां भक्तानां भक्तवत्सल ।
एतच्छरीरपातान्तेन परं मुक्ति सिद्धये ॥
प्। ४ब्) एतदुक्तः स देवोस्मै बुक्तिमुक्ति प्रसिद्धये ।
किञ्चिद्विचार्य कृपयाअ षडक्षरमुपाविशत् ॥
एकैक वर्णविन्यासं क्रमं चाङ्गानि षट्पुनः ।
तद्विधिं विधये प्रादाद्यन्त्रं मन्त्राक्षराणि च ॥
रहस्यं देवदेवोपि तन्मिथः समबोधयन् ।
तस्य तत्प्राप्तिमात्रेण तदानीमेव तत्फलम् ॥
सर्वाधिपत्यं सर्वज्ञ भवोप्यस्याभवत्तदा ।
किं चास्य भगवत्वं च यदिष्टं तदभूदपि ॥
सर्वेश्वर प्रसादेन तपसा किन्न लभ्यते ।
मुनिनामपि सर्वेषां तदा ब्रह्मा तदाज्ञया ॥
उपाधि देश तत्सर्वं ततस्तं विष्णुरब्रवीत् ।
ऋषिर्भवास्य मन्त्रस्य ब्रह्मन् त्वं सर्वमन्त्रवित् ॥
रामोहं देवता छन्दो गायत्रीछन्दसां परा ।
मान्तो यान्तो भवेद्बीजमाद्यमाद्यफलप्रदः ॥
नमः शक्ति तयो दिष्टो नमोन्तो मन्त्रनायकः ।
रामाय मध्यमो ब्रह्मन् सर्वं तस्मै निवेदयन् ॥
इह भुक्तिश्च मुक्तिश्च देहान्ते सम्भविष्यति ।
यदन्यदपि भीष्टं स्यात्तत्प्रसादात् प्रजायते ॥
अन्वतिष्टादरेणैव निरन्तर मनन्यधीः ।
चिरं मद्गत चित्तस्त्वं मामेवाराधयेच्चिरम् ॥
मामेव मनसा ध्यायन् मामैष्यसि नान्यथा ।
सूत्रं तदेतद्विस्तार्य शिष्येभ्यो ब्रूहि विस्तरात् ॥
इत्युक्तों तर्दधे देवस्तत्रैव कमलेक्षणः ।
प्रजापतिश्च भगवान् मुनिभिः सार्द्धमन्वहम् ॥
अन्वतिष्टद्विधानाति निःक्षिप्याज्ञा शिरस्यथ ।
ब्रह्मा तदाभी सर्वेषामुपदेष्टा बभूवह ॥
आर्येत वापि तेनैव सर्वाभीष्टं भविष्यति ॥ ४० ॥
इति श्री अगस्तिसंहितायां चतुर्थोध्यायः ॥ ४ ॥
०५
सुतीक्ष्ण उवाच
पुरातन पुराणज्ञ सर्वज्ञानार्थ वित्तम ।
ततष्किमकरोद्विप्र श्रेष्टागस्त्याविका तदा ॥
ईश्वरष्केन रूपेण तामेतामव बोधयत् ।
अगस्त्य उवाच
तदाहि हृदये रामं निधाय कमलेक्षणा ।
मुक्तये निश्चिनोति स्मतमनन्य परायणा ॥
प्। ५अ) हिरण्यगर्भसिद्धान्त रहस्य श्रवणात्परम् ।
कामादिग्रस्ततातत्स्ता चिरमेव न्यवर्तत ॥
ईश्वरस्तां प्रियां सम्यज्ञानमात्रेण संस्थिताम् ।
न्यवर्तत ततो ज्ञात्वा संसारोछिति वाञ्छया ॥
ताम ब्रवीत्स भगवान् ईश्वरः सर्वकामधुक् ।
मूलप्रकृतिरार्य्ये त्वं पुरुषोहं सनातनः ॥
कारणं जगदुत्पत्तेस्तत्वं तदनुवेक्षणम् ।
कुर्वहे स्यात्तदुछित्तिर्य्यदि किं तद्धितं तव ॥
कल्पाणि मम किं तुल्य मा * र्य्यो न तु तत्परम् ।
कार्यं हि कारणाभावे कुत्र सम्पद्यते वद ॥
आवयोः सम्भविष्यन्ति सतो कल्पाणि देवताः ।
त्वत्प्रसादादिदं सर्वं न कदाचिद्भविष्यति ॥
एवं वसति किं देवि सर्वं त्यक्तुमपेक्ष्यसे ।
न युक्तमेतत् किमपि त्यक्तुं देव्यधुना त्वया ॥
इत्युक्ता साब्रवीद्देवीं नीलोत्पलदले क्षणा ।
प्राणनाथा * * किम्मे कर्तव्यमिति सा ब्रवीत् ॥
इयं सद्वासनामत्तो नैवोत्सत्ता भवत्प्रभो ।
कदाचिदपि मे नाथ त्वं तथा तु गृहाणमा ॥
तथोक्तः स ब्रवीदेनां हिमाद्रि तनयां पुनः ।
श्रीरामाराधनं देवि तदर्थं प्रतिवासरे ॥
आराधनोपकरणैरन्यथा मा कृथाः प्रिये ।
एतेनैव भयं किञ्चिदिहामुत्र भविष्यति ॥
कलौ सङ्कीर्तने नैव सर्वाघौघं विनश्यति ।
आराधनेन सङ्गेन गन्धपुष्पाक्षतादिभिः ॥
किं वक्तव्यं प्रिये सर्वं मनसा चिन्तितं च यत् ।
एवमाराधनेनैव भविष्यति न चान्यथा ॥
न गृहीज्ञानमात्रेण परत्रेह च मङ्गलम् ।
प्राप्नोति चन्द्रवदने दान हेमादिभिर्विना ॥
गृहस्थो यदि दानानि न दद्याज्जुहुदादपि ।
पूजयेद्विधिना नैव कः कुर्यादेतदन्वहम् ॥
न ब्रह्मचारिणो दातुमधिकारोस्ति भाविनि ।
प्। ५ब्) गुरुभ्योरत्र सर्वभ्यः को वादास्यत्पपेक्षितम् ॥
नारण्यवासिनां शक्तिर्न ते सन्ति कलौयुगे ।
परिव्राड् ज्ञानमात्रेण दानहोमादिभिर्विना ॥
सर्वदुःख पिशाचेभ्यो मुक्तो भवति नान्यथा ।
परिव्राड विरक्तश्च विरक्तश्च गृही तथा ॥
कुम्भीपाको निमज्जे ते तावुभौ कमलानने ।
पुण्यास्त्रियो गृहस्थाश्च मङ्गले मङ्गलार्थिनः ॥
पूजोपकरणैर्दद्युर्दानानि बहुचार्हणाम् ।
चन्दनागुरुकस्तूरी सकर्पूरहिमांशुभिः ॥
पञ्चामृताभिषेकेश्च पुष्पैस्तामरसैरपि ।
पुष्पमाल्यैश्च बहुभिर्दूर्वाभिश्चाक्षतैस्सह ॥
नीलोत्पल्लैर्मल्लिकाभिष्करवीरैश्च चम्पकैः ।
जातीप्रसूतैर्बिल्वैश्च पुन्न्नागैर्बकुलैरपि ॥
कदली केतकी पुष्पैर्वारुणाशोक किंशुकैः ।
नागरानादि पुष्पैश्च गन्धवद्भिर्मनोहरैः ॥
प्रत्युग्रैष्कोमलैश्चैव पूजयेयुः प्रयत्नतः ।
पल्लवश्चैव पत्रैश्च जलस्थ स्थलसम्भवैः ॥
एवमादिभिरन्यैश्च पुष्पैर्बहुभिरन्वहम् ।
सम्यक् सम्पाद्ययत्नेन यथाशक्त्यारनूत्तमम् ॥
त्रिकालमेककालं वा पूजयेयुरहर्निशम् ।
अत्यादृतैर्बहुविधैः पिष्टकैरिष्टसिद्धये ॥
क्षीरनीराज्य पक्वैश्च फेनापूप वटादिभिः ।
दध्योदनात्तपानीयैः सूपादिव्यं जनैरपि ॥
वटीवटोपशोकादि पदार्थैर्बहुविस्तरैः ।
आरार्तिकैर्धूपदीपै षडावृत्युपकल्पितैः ॥
बहुभि दीपमालाभिरर्चयेयुरहर्निशम् ।
कङ्कोलैलापूगफलैस्तथा जाती फलैरपि ॥
कर्पूरचूर्णसहितैस्ताम्बलैश्च सुवासितैः ।
मर्हाहेरर्हणं कुर्यु क * न्यार्थी तयान्वहम् ॥
स्वस्यशक्त्यानुसारेण सर्वसम्पाद्य यत्नतः ।
ग्रहस्थानां विधिरयं नेतरेषां वरानने ॥
दद्युर्दानानि जुहुयुरर्चितेग्नौ शुभार्थिनः ।
कल्याणं च वरारोहेण रामार्पण धियान्वहम् ॥
प्। ६अ) एवं गृहस्थनियमंस्ततैव ब्रह्मचारिणाम् ।
विधिमप्यनतिक्रम्य यथाशक्त्यनुसारतः ॥
यदि कुर्युः प्रयत्नेन पूजा तत्साधनैरिह ।
सर्वसम्पद्यते तेषां देवानां दुर्लभं च यत् ॥
कल्याणि शुद्धमच्छक्यं यदि कल्याणमिच्छसि ।
राममाराधनाद्याति यावज्जीवं यथाविधि ॥
एतेनैव वरारोहे कल्याणं तव सर्वदा ।
पुण्यस्त्रियो गृहस्था * तथैव ब्रह्मचारिणः ॥
सगणं राममाराध्य पूर्वोक्तैः साधनैरपि ।
शक्त्यासम्पादितैत्कैश्चित्पूजयेयुर्दिवानिशम् ॥
तेषां भुक्तिश्च मुक्तिश्च भवत्येव न चान्यथा ।
वानप्रस्थाश्च यतयो यद्येवं कुर्युरन्वहम् ॥
संसारान्न निवर्तन्ते विद्यति क्रमदोषतः ।
आरूढ पतितो ह्येते भवेयुः दुःखभागिनः ॥
अहिंसा परमो धर्मस्तेषामेषा न पद्धतिः ।
न हिंसा व्यतिरेकेण लभ्यन्ते तानि तानि वै ॥
भवनाकल्पितैः पूजा साधनैरेव पूज्यते ।
न वहिर्योगयुक्तानां मतस्तेषां प्रशस्यते ॥
एतच्छन्दोधियामेव सेव्यते बहुरूपतः ।
ध्यानमप्यर्चना भद्रे भद्रार्थफलदं यतः ॥
आत्मनस्तत्त्व चित्तां तु तस्याप्यात्मानुचिन्तनम् ।
उभयोरैक्य चित्तां तु पुनरावर्तयेन्न तु ॥
आत्मानं सततं रामं सम्भाव्य विहरन्ति ये ।
न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्थान चापदः ॥ ४४ ॥
इति श्री अगस्तिसंहितायां पञ्चमोध्यायः ॥ ५ ॥
०६
सुतीक्ष्ण उवाच
किमेतद्भगवन् बूहि हित्वा मध्याङ्गुलिं रहः ।
तक्रं पिवसि माहात्म्यं श्रीः तुलस्याः क्वचित्स्मृतम् ॥
अगस्त्य उवाच
शृणुवक्ष्यामि माहात्म्यं तुलस्याच्च प्रयत्नतः ।
पूर्वमुग्रतपः कृत्वा वरं वव्रे तपस्विनी ॥
तुलसी सर्वपुष्पेभ्यः पत्रेभ्यो वलभा यतः ।
विष्णो त्रैलोक्यनाथस्य रामस्य जनकात्मजा ॥
प्रिया तथैव तुलसी सर्वलोकैक पाविनी ।
प्। ६ब्) तुलसीपत्रमात्रेण योर्चयेद्राममन्वहम् ॥
सयाति शाश्वतं ब्रह्म पुनरावृत्ति दुर्लभम् ।
नीलोत्पल सहस्रेण प्रत्यहं योर्चयेद्धरिम् ॥
फलं वर्षसहस्रेण तदीये नैव लभ्यते ।
विद्वान् सर्वेषु पुष्पेषु पङ्कजं श्रेष्टमुच्यते ॥
तत्पुष्पेष्वपि तन्माल्यं लक्षकोटिगुणं भवेत् ।
विष्णोः शिरसि विन्यस्तमेकं श्रीतुलसीदलम् ॥
अनन्तफलदं विद्वान् मन्त्रोश्चारणपूर्वकम् ।
पुष्पान्तरैरन्तरितं निर्मितं तुलसीदलैः ॥
माल्यं मलयजा लिप्तं दद्याच्छ्रीराममुर्द्धनि ।
किं तस्य बहुभिर्यज्ञैः सम्पूर्णवरदक्षिणैः ॥
किं तीर्थ सेवयादामैरुग्रेण तपसा तथा ।
वाचानियम्य चात्मानं मनो विष्णौ निधाय च ॥
योर्चयेत् तुलसीमाल्यैर्यज्ञकोटिफलं लभेत् ।
भवाब्धिकूपमग्नानामेतदुद्धरकाङ्कुशम् ॥
पत्रं पुष्पं फलं चैव श्रीःतुलस्याः समर्पितम् ।
रामाय मुक्तिमार्गस्य द्योतकं सर्वसिद्धिदम् ॥
माल्यानि ददते लक्ष्मी कुसुमान्तरितानि च ।
तुलस्याः सर्वमानीय निर्मितानि तपोधन ॥
तुलसी वाटिका पुष्प पत्रान्तर शता वृता ।
शोभते राघवस्तत्र सीतयाः सहितः स्वयम् ॥
आरोपयन्ति तद्भक्त्या स्वयमेव मनीषिणः ।
वनत्वेन समावृत्य कण्टकीस्तुलसी दलम् ॥
अथ नान्युत्त देवेशि नायदभ्यर्हितं ततः ।
सालग्रामशिलातीर्थं तुलसीदल वासितम् ॥
ये पिवन्ति पुनस्तेषां तुल्यपानं न विद्यते ।
गाङ्गेयमिव तोयेषु देवेष्विवरलूत्तमः ॥
सरोजमिव पुष्पेषु शस्यते तुलसीदलम् ।
सम्पूज्य भक्त्या विधिवद्रामं श्रीतुलसीदलैः ॥
भवान्तर सहस्रेषु दुःखग्राहाद्विमुच्यते ।
वर्णाश्रमेतराणां च पूजा यस्यैव साधनम् ॥
अपेक्षितार्थ दत्तान्य जगत्स्वपि तपोधन ।
प्। ७अ) पूजायोग्यैर्दलैः पत्रैः पुष्पैर्वायोर्चयेद्धरिम् ॥
यान्ति न्यूनाति रिक्तानि कर्माणि फलितान्यहो ।
न तस्य नरके क्लेशो योर्चयेत् तुलसीदलैः ॥
पापिष्टो वाप्य पापिष्टः सत्यं सत्यं न संशयः ।
गङ्गा तोयेन तुलसीदल युक्तेन योर्चयेत् ॥
रामं निःक्षिप्य शिरसि समन्त्रेण सिञ्चयेत् ।
निमील्यचक्षुषो धीरो रामं हृदि निधाय च ॥
असकृद्वसकृद्वापि य एवमनुतिष्टति ।
ध्येयो भवति सर्वेषां मयमेव विमुक्तये ॥
न सति गुरवो यस्या नैव दीक्षा विधिक्रमः ।
रामरक्षां वदन्ते च तुलसीदलमर्पयेत् ॥
दीक्षान्तर शतेनापि न तत्फलमवाप्यते ।
दीक्षीतेष्वपि सर्वेषु रामदीक्षित उत्तमः ॥
न गुरु नैव कालंश्च न देवान्तर पूजनम् ।
तुलसीदलयुक्तं च रामार्चनमपेक्ष्यते ॥
निर्माल्य तुलसीमाल्य युक्तो यद्यर्चयेद्धरिम् ।
यद्यत्करोति तत्सर्वं मनन्तफलदं भवेत् ॥
यद्य न्यूनं भवत्येव समाराधन साधनम् ।
तुलसीपत्रमात्रेण त्यक्तं तत्परिपूर्यते ॥
शालग्रामशिलायाश्च गङ्गायाश्च तपोधन ।
तुलस्याश्चैव माहात्म्यं नेष्टे वक्तुं हरिः सकृत् ॥
भवभञ्जनमेतच्च सर्वाभीष्टं प्रयच्छति ।
नातः परतरं किञ्चित्पावनं भुवि विद्यते ।
यः कुर्यात् तुलसी काष्ट्यै रक्षमालं स्वरूपिणीम् ॥
वर्णमालां प्रयत्नेन कृं तस्या क्षयं भवेत् ।
सङ्घृष्ट्य तुलसीकाष्टं यो दद्याद्राममूर्धिनि ॥
कर्पूरागुरु कस्तूरी चन्दनं च न तत्समम् ।
तुलसी विपिनस्स्यापि समन्तात्पाचनं स्थलम् ॥
क्रोशमात्रं भवत्येव गङ्गायाः स्रोतसो यथा ।
तुलस्यारोपितासिक्ता दृष्ट्वा स्पृष्ट्वा च पावयेत् ॥
आराधिता प्रयत्नेन सर्वकामफलप्रदाः ।
चत्वर्णामपि वर्णानामाश्रमाणां विशेषतः ॥
स्त्रीणां च पुरुषाणां च पूज्यतेष्टं ददाति हि ।
प्। ७ब्) प्रदक्षिणं तु भूयिष्ट नमस्कुर्वन्ति नित्यशः ॥
न तेषां दुष्कृतिं किञ्चिदक्षीणमिह दृश्यते ।
अनन्यदर्शना प्रातः ये पश्यन्ति तपोधन ॥
न तेषां नरके क्लेशः प्रयान्ति परमं पदम् ।
विधेयमविधेयं वा न्यूनमप्यथवाधिकम् ॥
तुलसीदलमादाय रामं ध्यात्वा समर्पयेत् ।
रामाय नम इत्येव अच्युताय नमस्तुतः ॥
अनन्ताय नमस्तस्मात् प्रणवादि वदेदिदम् ।
सकृतं सफलामेति तुलसी सन्निधौ मुने ॥ ४२ ॥
इति श्री अगस्तिसंहितायां षष्टोध्यायः ॥ ६ ॥
०७
सुतीक्ष्ण उवाच
अगस्त्य वद मे सर्वं रामस्य मुनिसत्तम ।
मन्त्रराजस्य माहात्म्यं यदुक्तं ब्रह्मणा पुरा ॥
अगस्त्य उवाच
सर्वं तवाभिदास्यामि पुरारेः पुरतः पुरा ।
ब्रह्मा यदब्रवीत्तत्त्वं शृणुष्वावहितो मम ॥
अस्ति वाराणसी नाम पुरी शिवमनोहरा ।
सर्वदापि शिवस्तत्र पार्वत्या सह तिष्टति ॥
तस्यास्युपासकाः सर्वे भक्त्या तं प्रतिपेदिरे ।
मुमुक्षवः परित्यज्य सर्वं तत्रैव संस्थिता ॥
सदाशिव शिवत्येव वदन्तः शिवतत्पराः ।
शिवार्पित मनःकाया वाचा शिव परायणाः ॥
शिवस्तान मुहुः पश्यन् आस्ते चिन्ता समाकुलः ।
कथमेभ्यः प्रदस्यामि मुक्तिमित्यति दुःखितः ॥
तत्रैवास्ते गणैस्सार्द्धमृषिभिश्च सुरासुरैः ।
एवं पूतै च भूर्लोकमाजगाम पितामहः ॥
तमीश्वरो निरीक्ष्यैव सम्भ्रमेण करोत्वयम् ।
बहुसम्भावयामास यद्धितं तन्निवेदयत् ॥
ततः सप्राह भगवानीश्वरस्तं पितामहम् ।
कुशलं ननु ते ब्रह्मन् चिरायित्वमिहागतः ॥
श्रीमदागमनेन * लोकपूज्योप्युपासकैः ।
समाराध्येहमा मुक्तिं प्रार्थयन्ति मुमुक्षवः ॥
प्। ८अ) केनोपायेन तेषां तत्फलं दास्यामि तद्वद ।
ईश्वरेणैव मुक्तस्तु द्रुहिणापि वभाषह ॥
अस्तिपायोगोपनीयः प्रादाद्यं मे रघूत्तमः ।
तपः कृत्वा चिरायाहं तं परं लब्धवान्परम् ॥
ततोन्योमदभिज्ञातो नास्ति पायो महेश्वरः ।
मह्यमनुग्रहीद्रामो न सन्देहोस्ति तत्र वै ॥
ईश्वर उवाच
अथ किम्मे वदस्यत्वं मयि यद्यनुकम्पसे ।
सतेनाभिहितो दध्यो क्व कदायुक्तपित्यपि ॥
पुण्यतीर्थे च गङ्गायां लोलार्के सूर्य पर्वणि ।
तस्मै मन्त्रवरं प्रादात्मन्त्रराजं षडक्षरम् ॥
नियतः सोपि तत्रैव जगाम वृषभध्वजः ।
मन्वन्तरं शतं भक्त्या ध्यान होमार्चनादिभिः ॥
ततः प्रसन्नो भगवान् श्रीरामः प्राह शङ्करम् ।
वृणीष्व यदभीष्टन्ते देवानामपि दुर्लभम् ॥
तदेवाहं प्रदस्यामि माचिरं वृषभध्वजम् ।
ततस्तम ब्रवीद्विष्णुमीश्वरा परया मुदा ॥
दर्शनेनैव ते धन्यः कृतार्थास्मि ममेप्सितम् ।
एते मदीयाः सर्वेपि मां परम्पर्युपासते ॥
मुक्त्यर्थं तत्कुरुष्वैषां तदेवाभिमतं मम ।
नातः परतरं किञ्चित्प्रार्थितं मम विद्यते ॥
एवं तदपि तत्रैव तदानीं तदुपासकाः ।
सर्वज्योतिर्मया सन्तो विष्णोरेव लयं गताः ॥
ततः प्रवोचरामस्तं पुनरिष्टं यदासिते ।
ब्रूहीश्वरात्रतन्दास्ये प्रार्थना दुर्लभं च यत् ॥
इत्युक्तः सपुनर्वव्रे हि तकृद्भक्तवत्सलः ।
सर्वलोकोपकाराय सर्वेषामपि दुर्लभम् ॥
ये स्वतो वान्यतो वापि यत्र कुत्रापि वा प्रभो ।
प्राणान् परित्यजंस्तत्र मुक्तिस्तेषां फलं भवेत् ॥
गङ्गायां वा तटे वापि यत्र कुत्रापि वा पुनः ।
मृयन्ते ये प्रभो देव मुक्तिर्नान्तो वरान्तरम् ॥
श्रीराम उवाच
क्षेत्रेत्र तव देवेश यत्र कुत्रापि वा मृता ।
कृमिकीटादयोप्याशु मुक्ताः सन्तु न चान्यथा ॥
त्वत्तो वा ब्राह्मणो वापि ये लभेत् षडक्षरम् ।
प्। ८ब्) जीवन्तो मन्त्रसिद्धास्युः युक्तामां प्राप्नुवन्त्यपि ॥
क्षेत्रेस्मिन्योर्चयेद्भक्त्या मन्त्रेनानेन शङ्कर ।
अहं सन्निहितस्तत्र पाषाण प्रतिमादिषु ॥
मुमूर्षो दक्षिणे कर्णे यस्य यस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मन्त्रं समुक्तो भविता शिव ॥
इत्युक्तवन्ति देवेशि पुनरप्याह शंअकरः ।
महात्ममाभिमानोत्र क्षेत्रे त्रैलोक्य दुर्लभे ॥
फलं भवतु देवेश सर्वेषां मुक्तिलक्षणम् ।
मुमूर्षूनां च सर्वेषां दास्ये मन्त्रवरं परम् ॥
इत्येवमिति ततो विष्णुस्तस्मै दत्वा वरान्तरम् ।
यदभीष्टं पुरस्तस्य तत्रैवान्तर धीयत ॥
तदादि तदभून्मुक्तिः क्षेत्रं त्रैलोक्य पावनम् ।
तत्र तिष्टन्ति ये भक्त्या यावज्जिव नियम्यते ॥
मुक्तिभाजो भवत्येव सत्यं सत्यं न संशयः ॥ ३३ ॥
इति श्री अगस्तिसंहितायां सप्तमोध्यायः ॥ ७ ॥
०८
सुतीक्ष्ण उवाच
कथं मन्त्र वरभूमौ केन चादौ प्रतिष्टितम् ।
उपाधि देशकः कस्मै तन्मे ब्रूहि तपोधन ॥
अगस्त्य उवाच
ब्रह्माददौ वसिष्टाय स्वसुताय मनुं ततः ।
स वेदव्यासमुनये ददावित्थं गुरुक्रमः ॥
वेदव्यासमुखेनात्र मन्त्रो भूमौ प्रकाशितः ।
वेदव्यासो महातेजाः शिष्येभ्यः समुपाविशत् ॥
गुरुशिष्य गुणानादौ शौनकाय ब्रवीन्मुनिः ।
स शौनकेन पृष्टः सत्ताह मन्त्रान्तराणि च ॥
यन्त्रपूजार्विधिर्होम तथा तर्पण लक्षणम् ।
पुरश्चरणसङ्ख्या च होमद्रव्यान्तराणि च ॥
तपः स्थानानि सिद्धिं च यदुक्तं ब्रह्मणा पुरा ।
तत्तदुक्तं प्रवक्ष्यामि यदि श्रोतुमिहेछसि ॥
सुतीक्ष्ण उवाच
देवतोपासकः शान्तो विषयेष्वपि निस्पृहः ।
अध्यात्मवित् ब्रह्मवादी वेदशास्त्रार्थको विदः ॥
उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः ।
मन्त्रज्ञो यन्त्रमन्त्राणां यन्त्रवेत्ता रहस्यवित् ॥
प्। ९अ) पुरश्चरणसङ्ख्या च होमद्रव्यान्तराणि च ।
तपः स्थानानि सिद्धिं च यदुक्तं ब्रह्मणा पुरा ॥
तत्तदुक्तं प्रवक्ष्यामि यदि श्रोतुमिहेछसि ।
सुतीक्ष्ण उवाच
देवतोपासकः शान्तो विषयेष्वपि निस्पृहः ।
अध्यात्मवित् ब्रह्मवादी वेदशास्त्रार्थको विदः ॥
उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः ।
मन्त्रज्ञो यन्त्रमन्त्राणां यन्त्रवेत्ता रहस्यवित् ॥
पुरश्चरण कृति * मन्त्रसिद्धो प्रयोगवित् ।
तपस्वी सत्यवादी च गृहस्थो गुरुरुच्यते ॥
आस्तिको गुरु भक्तश्च जिज्ञासुः श्रद्धया सह ।
कामक्रोधादि दुःखोत्थ वैराग्यो वनिता दिषु ॥
सर्वात्मनातितीर्षुश्च भवाब्दे भव दुःखवित् ।
ब्राह्मणोधर्म मोक्षार्थ कामार्थ विगतस्पृहः ॥
किं वा धर्मार्थमोक्षार्थ निष्कामश्चाथवा द्विजः ।
मनोवाक्काय धर्मैस्तु नित्यं शुशूषिको गुरौः ॥
सुवर्णाश्रम धर्मोक्त कर्मनिष्टः सदा शुचिः ।
शुचिव्रत तमाशूद्राः धार्मिका द्विज सेवकाः ॥
स्त्रियः पतिव्रताश्चान्ये प्रतिलोमानुलोमजाः ।
लोकाश्चाण्डाल पर्यन्ताः सर्वप्यत्राधिकारिणः ॥
स्वजातिधर्मनिरताः भक्ताः सर्वेश्वरस्य ये ।
उपदेशः समस्तेषां तत्तज्जात्यनुसारतः ॥
अलसा मलिना क्लिष्टाः दाम्भिकाः कृपणास्तथा ।
दरिद्रा द्रोगिणोत्कृष्टा रोगिणो भोगलालसाः ॥
असूयामत्सरग्रस्ताः शटाः परुष वा दिनः ।
अन्यायो पार्जित धनाः परदाररताश्चये ॥
विदुषां वैरिणश्चैव ह्यज्ञा पण्डितमानिनः ।
भ्रष्टव्रताश्च ये कष्ट वृत्तयः पिशुना खला ॥
वह्वाशिनः क्रूरचेष्टाः क्रूरात्मानश्च निन्दिताः ।
इत्येवमादयोप्यन्ये पापिष्टा पुरुषाधमाः ॥
न तेषां नरक्लेशा निस्तारो मुनि सत्तम ।
क्षुद्धाः प्रलोभिनस्तैते निन्दितेभ्यो दि शन्ति ये ॥
विनश्यत्येव तत्सर्वं सैकते शालिबीजवत् ।
प्। ९ब्) यैः शिष्यैः शिश्वदावात्तु गुरवोऽवमानिताः ॥
पुत्रमित्रकलत्रादि सम्पद्भ्यः प्रच्युता हिते ।
अकृतेभ्यो निवार्यश्च गुरुशिक्षा सहिष्णवः ॥
एवं भूताः परित्याज्याः शिख्यत्वेनोप कल्पिताः ।
यदि तेप्युपकल्पेरन् देवता क्रोशकाजनाः ॥
भवन्तीह दरिद्रास्ते पुत्रदार विवर्जिताः ।
नरकाश्चैव देहास्ते तिर्यक्षुः प्रभवन्ति ये ॥
ये गुर्ववज्ञां कुर्वन्ति पापिष्टाः पुरुषा धमाः ।
अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये ॥
शूकरत्वं भवत्येव तेषां जन्म शतोद्भवम् ।
ये गुरुऽद्रोहिणो मूढाः सततं पापकारिणः ॥
तेषां चर्यावत्सुकृतं तद्भस्म स्यान्नसंशयः ।
तारादि मुक्तये लक्ष्मी बीजादिमुक्तयेत्तथा ॥
वाक् सिद्धये च वाग्बीजं प्रणवान्ते विनिक्षिपेत् ।
मान्मथं सर्ववश्याय यदेतत्त्रितयं पुनः ॥
तारान्ते चैव रामादौ सर्वार्थं विनियोजयेत् ।
रामाय नम इत्येष मन्त्रः पञ्चाक्षरः स्मृतः ॥
रामित्येकाक्षरो मन्त्रो राम इत्यपरो मनुः ।
चन्द्रान्तश्चैव भद्रान्तः पुनर्वेदा विभज्यते ॥
पञ्चाशन्मातृकावर्णः प्रत्येकं राम पूर्वकः ।
लक्ष्मीवान्मथादिश्च सर्वत्र प्रणवादिकाः ॥
रामश्च चन्द्र भद्रान्तश्चतुर्थ्यन्ती हृदा सह ।
बहुधा भिद्यते तार सहितोयं षडक्षरः ॥
एकधा च द्विधा त्रेधा चतुर्धा पञ्चधा तथा ।
षट्सप्तधाऽष्टधा चैव बहुधायं व्यवस्थितः ॥
मन्त्रोयदुपदेष्टव्यो ब्राह्मणाद्यनुरूपतः ।
सम्पूज्य विधिवत्तत्र संस्थाप्य कलशं नवम् ॥
तत्सामर्थ्यानुरूपेण मृत्सुवर्णमयस्तथा ।
दात्रा प्रदीयते यद्वन् मन्त्रो देयस्तथा मुने ॥
इत्यगस्तिसंहितायाम् अष्टमोध्यायः ॥ ८ ॥
०९
सुतीक्ष्ण उवाच ॥
किं तद्यन्त्रं वद ब्रह्मन्स्वयं तस्य च चान च ।
कैर्मन्त्रैर्वा कथं कुत्र लेख्यं किं तेन वा भवेत् ॥
अगस्त्य उवाच
मनोरथ करान्यत्र निर्य्य अन्ते तपोधन ।
कामक्रोधादि दोषोत्थ दीर्घयन्त्र नियन्त्रणान् ॥
यन्त्र मित्याहुरे तस्मिन् रामः प्रीणाति पूजनात् ।
यन्त्रमन्त्र मयं प्राहुर्देवतामन्त्ररूपिणी ॥
यन्त्राह पूजितो रामः सहसान प्रसीदति ।
श्रीरामः पूजितो यन्त्रे सीतया सह यन्त्रितः ॥
यदिष्टं तत्करोत्येव तत्तन्मन्त्र वरादृते ।
शरीरमिव जीवस्य रामस्य मनुरुच्यते ॥
यन्त्रमन्त्रं समाराध्य यदभीष्टं तदाप्नुयात् ।
यन्त्रे मन्त्रं समाराध्य प्रसादयति राघवम् ॥
सर्वेषामपि मन्त्राणां यन्त्रे पूजा विधीयते ।
यन्त्र स्वरूपं वक्ष्यामि यथोक्तं ब्रह्मणा पुरा ॥
आदौ षट्कोणमुद्धृत्य ततो वृत्तं लिखेन्मुने ।
दलानि विलिखेदष्टौ ततः स्याच्चतुरस्रकम् ॥
सर्वलक्षणसम्पन्नं व्यक्तं सर्वमनोहरम् ।
तदन्तरेपि सुव्यक्तं साध्याख्या कर्मगर्भितम् ॥
तद्बीजं विलिखेद्भूयस्त क्रोडीकृत्मान्मथम् ।
ततस्तत्पञ्चबीजानि पुनरावर्तयेन् मुने ॥
पुनर्दशाक्षरेणैव तदेव परिवेष्टयेत् ।
षडङ्गान्यग्निकोणादि कोणेष्वेव लिखेत् क्रमात् ॥
तथार्कोणकपालेषु ह्रीं श्रीं च विलिखेन्मुने ।
हूं बीजं प्रतिकोणाग्र केशराग्नेषु च स्वरान् ॥
मालामन्त्रस्य वर्णास्य चत्वारिंशच्च सप्त च ।
वर्णाः सप्तदलेष्वेव षट् षट् पञ्चादमे दले ॥
पूर्वतो वेष्टयेत् काद्यैस्तत्सर्वं च तपोधन ।
बीजं द्वयं च विलिखेत्तर सिंहवराहयो ॥
दिग्विदिक्ष्वपि पूर्वस्मात् भूगृहे चतुरस्रके ।
यन्त्रेस्मिन् सम्यगाराध्य भुक्तिं मुक्तिं च विन्दति ॥
यद्वा मध्ये लिखेत्तारं षट्कोणेष्वपि च क्रमात् ।
मूलमन्त्राक्षरेणैव सन्धिर्ष्वगं च मान्मथम् ॥
मायागण्डेषु किञ्जल्कै स्वराणां लेखनं भवेत् ।
प्। १०ब्) यन्त्रेषु पूर्ववन्मालामन्त्रोल्लेख्यः प्रमेण हि ॥
दशाक्षरेण संवेष्ट्यकादीनि व्यञ्जनानि च ।
दिग्विदिक्षुलिखेद्बीजं नरसिंह वराहयोः ॥
एतद्यन्त्रातरं यत्र साङ्गावरणमर्चयेत् ।
सौवणै राजते भूर्जे लिखित्वार्चन मारभेत् ॥
हूं जानकी वल्लभाय स्वाहा क्षौं हूं विनिर्दिशेत् ।
दशाक्षरो वराहस्य नृसिंहस्य मनुस्मृतः ॥
ह्रीं श्रीं क्लीं ॐ ब्रूयान्नमो भगवते पदम् ।
रघुनन्दनायेति पदं रक्षोघ्न विशदाय च ॥
मधुरेति प्रसन्नेति वदनायेति पदं वदेत् ।
विशेषणं पञ्चमं च ब्रूयादमित तेजसे ॥
ततो बलाय रामाय विष्णवे नम इत्यथ ।
महामन्त्रोयमुद्दिष्टो नृणां चिन्तामणिः स्मृतः ॥
ॐ ह्रीं श्रीं सीतायै वह्निजाया सीतामन्त्र उदार्हृतः ।
यन्त्रेस्मिन्नाममाराध्य साङ्गावरणमादरात् ॥
आराध्य गुटकीकृत्य धारयेद्यन्त्रमन्वहम् ।
दारिद्र्यदुःखशमनं पुत्रपौत्रप्रवर्द्धनम् ॥
ऐश्वर्यकृद्वश्यकरं शत्रुसंहारकारकम् ।
विद्याप्रदं सौख्यकरं रोगशोकनिवारणम् ॥
पराभिचार कृत्येषु वज्रपञ्जर उच्यते ।
किमत्र बहुनोक्तेन सर्वसिद्धिप्रदं मुने ॥ २७ ॥
इति श्री अगस्तिसंहितायां नवमोध्यायः ॥ ९ ॥
१०
अगस्त्य उवाच ॥
पूजाविधानं वक्ष्यामि नारदाभिहितं च यत् ।
वाल्मीकये मुनीन्द्राय द्वारपूजादिकं यथा ॥
आकर्णय मुनिश्रेष्ट सर्वाभीष्टफलप्रदम् ।
श्रीरामद्वारपालाङ्ग परिवार तया स्थिताः ॥
ये सुरास्तानि हस्तौमि तन्मूला सिद्धयो यतः ।
वन्दे गणपतिं भानुतिलक स्वामिनं शिवम् ॥
क्षेत्रपालं च धातारं विधातारमनन्तर ।
प्। ११अ) गृहाधीशं गृहं गङ्गां यमुनां कुलदेवताम् ॥
चण्डप्रचण्डौ च तथा शङ्खपद्मनिधी अपि ।
वास्तोष्पतिं द्वारलक्ष्मीं गुरुं वागधिदेवताम् ॥
एताः सम्पूज्य भक्त्याहं श्रीराम द्वारदेवताः ।
महामण्डूक कालाग्नि रुद्राभ्यां प्रणमाम्यहम् ॥
आधारशक्ति कूर्माभ्यां नागाधिपतये तथा ।
पृथिव्यै च तथा क्षीर सागराय नमो नमः ॥
श्वेतद्वीपाय रत्नाद्रौ कल्पवृक्षायते नमः ।
सुवर्णमण्डपायाथ पुष्पकाय महार्हतौ ॥
विमानाष्टक रत्नाय सम्यक्सिंहासनाय च ।
उद्यदादित्य संशोभि पद्माय तदनन्तरम् ॥
नमामि धर्म ज्ञानाभ्यां वैराग्यायाग्नितः क्रमात् ।
ऐश्वर्याय ततो धर्मा ज्ञानाभ्यां पूर्वतः क्रमात् ॥
अवैराग्याय च तथा नैश्वर्याय नमो नमः ।
अमर्कमण्डलायाथ उपर्युपरि सर्वदा ॥
ॐ चन्द्रमण्डलायेति ध्यात्वा ध्यात्वा नमाम्यहम् ।
ममग्निमण्डलायेति सम्पूज्यैवं प्रयत्नतः ॥
सत्त्वाय रजसे नित्यं तमसेपि न्मो नमः ।
आत्मान्तरात्मपरमात्मज्ञानात्मने तथा ॥
प्रणवादि * * तेन यजेन्मध्ये विशुध्यति ।
विमलोत्कर्षिनी ज्ञानाक्रियायोगाभ्य इत्यपि ॥
नमामि प्रह्वीं सत्यामीशानायै दलान्तरे ।
पुर्वादितोनुग्रहायै प्रणमामि तदन्तरे ॥
नमो भगवते तद्वद्विष्णवे तदनन्तरम् ।
सर्वभूतात्मने चेति वासुदेवाय इत्यपि ॥
ततः सर्वात्मसंयोग पद्मपीठात्मने नमः ।
यजामहे युवामों ह्रीमात्मना संव्यवस्थितौ ॥
नमोन्ताय च रामाय ससीताय नमो नमः ।
सान्निध्याधारयोगेन नियतेन षडानना ॥
प्। ११ब्) व्यवस्थिताय रामाय नमोप्यन्ताय वह्नये ।
श्रीबीजाद्यपि सीतायै स्वाहान्तोयं षडक्षरः ॥
तदेतन्मन्त्ररूपाय रामाय ज्योतिषे नमः ।
सामुस्वारस्वरान्ताय वह्नये हृदयाय च ॥
नमश्चैवेश्वरान्ताय स्वरान्ताय कृषानवे ।
शिरसेप्यग्नये चोन्तः शिखायैवषडात्मने ॥
एवं नमः षडङ्गात्म रामाय ज्योतिषे नमः ।
आत्मान्तरात्म परमज्ञानात्मभ्योग्नितः क्रमात् ॥
निवृत्यैव प्रतिष्टायै विद्यायै ते नमाम्यहम् ।
शान्त्यै चात्मादि शक्तित्वे स्थितै तद्रूपिणो नमः ॥
वासुदेवाय ते नित्यं तथा सङ्कर्षणाय च ।
प्रद्युम्नाया निरुद्धाय श्रियै शान्त्यै नमो नमः ॥
प्रीत्यै रेत्यै नमो राम द्वितीया वरणात्मने ।
अग्रे हनुमान सुग्रीवो भरतश्च विभीषणः ॥
लक्ष्मणाश्चागदश्चैव शत्रुघ्नौ जाम्बवांस्तथा ।
धृष्टिर्जयन्ति विजयः सुराष्ट्रो राष्ट्रवर्द्धनः ॥
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमन्त्रिणः ।
एतेभ्यो रामरूपेभ्यो युष्मभ्यं प्रणमाम्यहम् ॥
इन्द्रादि यमदेवेभ्यः सायुधेभ्यो नमो नमः ।
वायवेदनदायाथ रुद्राद्यशायते नमः ॥
ब्रह्मणेनन्तरूपाय दिक्पालायात्मने नमः ।
तदायुधाय वज्राय शक्तये दण्डकाय च ॥
नमः खड्गाय पाशाय ध्वजाय च गदात्मने ।
त्रिशूलायाम्बुजायाथ चक्राय सततं नमः ॥
वसिष्टो वामदेवश्च जावालिर्गौतमस्तथा ।
भरद्वाज कौशिकश्च बाल्मीकिर्नारदस्तथा ॥
एतेभ्यो रामरूपेभ्यो युष्मभ्यं प्रणमाम्यहम् ।
नलं नीलं च गवयं गवाक्षं गन्धमादनम् ॥
स्वरभिश्चापि मेन्दम्बद्विविधं च यजेत् क्रमात् ।
शङ्खचक्रगदापद्म शार्ङ्गबाणा युधात्मने ॥
गरुन्मते नमस्तुभ्यं विश्वक्सेनादिकाश्च ये ।
सर्वैश्वर्य स्वरूपाय ज्योतिषे सततं नमः ॥
प्। १२अ) मनोवाक्वाय जनितं कर्म यद्वा शुभाशुभम् ।
तत्सर्वं प्रीतये भूयात् तमो रामाय शार्ङ्गिणे ॥
एतद्रहस्यं सततं प्रत्यूषसि समाहितः ।
यः पठेद्राममाहात्म्यं विद्यैश्वर्य निधिर्भवेत् ॥
विनाशयेदसौभाग्यं दारिद्रौघं निकृन्तयेत् ।
उपद्रवांश्च शमयेत् सर्वलोकं वशं नयेत् ॥
यः पठेत् प्रातरुत्थाय ब्रह्मार्पण धियान्वहम् ।
स याति शाश्वतं ब्रह्म पुनरावृत्ति दुर्लभम् ॥
नारदीयमिदं स्तोत्रं सुतीक्ष्ण मुनिसत्तम ।
पठितव्यं प्रयत्नेन रामार्चन परायणैः ॥
गणपत्यादयैः सर्वै द्वाराङ्गवृत्तिरूपिणः ।
प्रणवादि नमोन्तेनं चतुर्थ्या स्वस्वनामभिः ॥
उपचारैः षोडशभिस्तथैकादशभिर्मुने ।
पञ्चभिर्वा प्रयत्नेन स्वस्वशक्त्यनुसारतः ॥
गणपत्यादयो ह्येते पूजिता पूजयन्त्यपि ॥ ४४ ॥
इति श्री अगस्तिसंहितायां दशमोध्यायः ॥ १० ॥
११
अगस्त्य उवाच
शरीरं शोधयेदादावधिकार्य्यार्थमन्वहम् ।
तीर्थावगाहनं वाह्ये प्यन्तर्भूतविशोधनम् ॥
मातृको न्यासयोगश्च शोधयेद्विध्यनुक्षितः ।
पूजाद्रव्याणि च ततः शोधयेत् प्रोक्षणादिभिः ॥
पूजापात्राणि शङ्खं च शोधयेत् क्षालनादिभिः ।
शुद्धश्च शुद्धद्रव्यैश्च पूजयेत् पुरुषोत्तमम् ॥
एवमाराधितो देवः सम्यगाराधितो भवेत् ।
न चेन्निरर्थकं सर्वं सिन्धुसैकतवृष्टिवत् ॥
शौचाचमनविहीनस्य स्नान सन्ध्यादिकाः क्रियाः ।
निःफलं स्युर्य्यदा चैतदन्तरेण भवेत् तथा ॥
संशोध्य पूजाद्रव्याणि स्वस्यापि बहिरन्तरम् ।
शङ्खं च पूजयेत् सर्वं पूज्यं पूज्यार्हतां व्रजेत् ॥
पूजकस्याथ पूजास्यात् पावनस्य कृतं तथा ।
अपावनान्य पूजनानि साधनानि वर्जयेत् ॥
अतः स्नात्वा प्रकुर्वीत भूतशुद्धि विधाय च ।
विन्यस्य मातृका पूर्वं वैष्णवीं विधिवन्मुने ॥
प्। १२ब्) विधाय तत्त्वन्यासं तन्मूर्ति पञ्जरं तथा ।
तदृषिछन्दसो न्यासस्तथा तन्मन्त्र दैवतम् ॥
विन्यस्यैवं षडङ्गानि तत्तद्वीजाक्षराणि च ।
अतोथा देवता ध्यानं ततः पूजनमन्ततः ॥
ततो निवेद्य तत्सर्वं जपेन्मन्त्रमनन्यधीः ।
ततो विज्ञाप्य देवेशं परिवारांश्च पूजयेत् ॥
एवं सम्पूजितो देवः सर्वान् कामान् प्रयछति ।
बाह्य पूजां ततः कुर्य्याद्दौहिकाभ्युदयायवैः ॥
विलिख्य वेदिकासम्यं मण्डलं तत्र कारयेत् ।
शालितण्डुलचूर्णैश्च नीलपीतैः सितासितैः ॥
लिखेदष्टदलं पद्मं चतुरस्रं समावृतम् ।
षट्कोणकर्णिकामध्ये कोणाग्रे वृत्तमुत्तमम् ॥
साध्यमेव ततः शोभा रेखाभिरुपशोभितम् ।
सम्पूज्यमण्डलं चैव तत्र सिंहासनं न्यसेत् ॥
चन्द्रातपपताकैश्च तोरणैरपि सर्वतः ।
विचित्रं तत्र तत्रापि भित्तिस्तम्भ गृहादिषु ॥
एवं संशोभितस्थाने सर्वमङ्गलसंवृते ।
पुण्यस्त्रीभिर्गृहस्थैश्च परितो व्यवहर्तृभिः ॥
गायद्भिरपि नृत्यद्भिर्वदद्भिः स्तुति पूर्वकम् ।
भेरीमृदङ्गं वंशादि कांस्पतालादिभिर्बहुः ॥
वादयद्भिश्च बहुधा सम्यगाराधितो यदि ।
रघुनाथः स्वयं तत्र प्रसन्नो भगवन् भवेत् ॥
सम्पाद्य विविधैः पुष्पैः पूरयेत् पुष्पजालिका ।
तुलसीपद्मजात्पाद्यैर्माल्यैर्बहुविधैरपि ॥
स्वपुरो दक्षिणे तीर्थे शुद्धवारि सुपूरितम् ।
कलुषं स्वपुरोधाय भोगेषु विनियोजयेत् ॥
अन्यानि पूजाद्रव्याणि पुरस्तादेवनिःक्षिपेत् ।
आराधनाय देवस्य वेदिकाधः सुखासने ॥
कुशास्तरण वैयाघ्रचर्मवासो विनिर्मिते ।
उपविश्य शुचिर्भोगी भूत्वा पूजां समाचरेत् ॥
तथा मलकमालां च सम्यक् पुष्करमालिकाम् ।
निर्माल्य तुलसीमालां शिरस्यपि निधाय वै ॥
प्। १३अ) निर्माल्य चन्दनेनाङ्गमङ्कयेत्तस्य नामभिः ।
तस्यायुधानि बाह्वोश्च तेनैव द्विजसत्तम ॥
पापिष्टो चाप्यपापिष्टः सर्वज्ञोप्यज्ञ एव वा ।
भवेदेवाधिकार्यत्र पूजाकर्मण्य संशयः ॥
पद्मं स्वस्तिक भद्रादि रूपेणाकुण्ठ्यपद्वयम् ।
विनायकं नमस्कृत्य सव्यांशे च सरस्वतीम् ॥
दक्षिणांशे पूर्ववच्च दुर्गां च क्षेत्रपं पुनः ।
ओमस्त्राय फट् प्रोक्ता भ्रामयेद्दक्षिणं करम् ॥
ततस्तु चिन्तयेदन्तर्देवं स्थानत्रयान्तरे ।
ज्योतिर्मयमनस्यन्तं सत्यज्ञान सुखात्मकम् ॥
आत्मनः परितो वह्नि प्राकारत्राणनाय च ।
भूतप्रेतपिशा * भ्यां विधाय तदनन्तरम् ॥
अद्भिः पुष्पाक्षतैश्चैव वह्निबीजास्त्रमन्त्रितैः ।
प्रल्लिपेत्परितो मन्त्री भयविघ्न निवृत्तये ॥
हृदम्बुजे ब्रह्मकन्दसम्भूते ज्ञाननालके ।
आराग्रमात्रो जीवस्तु चिन्तनीयो मनीषिभिः ॥
नेतव्योहंस मन्त्रेण द्वादशान्ते स्थितः परः ।
तेन संयोज्य विधिवद्भूतशुद्धिमथाचरेत् ॥
भूतानि नाम पृथिवीजलं तेजो वियन्मरुत् ।
यद्यतो जायते तस्मिन् प्रलयोत्पादनं पुनः ।
शरीराकारभूतानां भूतानां शोधनं पुनः ॥
मरुदग्नि सुधाबीजैः पञ्चाशन्मातृ मातृका ।
प्राणान्निरुध्यात्मदेहं शोषयेत्तत्पुनर्दहेत् ॥
तद्देहं पुनराप्लाव्य पुनर्जीवमिहानयेत् ।
जीवेन पुनरात्मानं चिन्तयेत् पुरुषाप्तये ॥
जीवस्य तनु सिद्ध्यै च तस्याप्यात्मत्वसिद्धये ।
नयना नयनार्थं च हंसः सोहमितीरयेत् ॥
भूतशुद्धिरयं नाम कर्तव्यानाम सार्थकृत् ।
भूतशुद्धिं विनायस्य जपहोमादिकाः क्रियाः ॥
भवन्ति निःफलाः सर्वाः प्रकारेण प्रतिष्टिताः ।
गृहोपसर्पणं चैव तथानुगमनं हरेः ॥
भक्त्या प्रदक्षिणं चैव पादयोः शोधनं विदुः ।
प्। १३ब्) पूजार्थं यन्त्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥
करयोः सर्वशुद्धीनामियं शुद्धिरुदाहृता ।
यन्नामकीर्तनं चैव गुणानमपि कीर्तनम् ॥
भक्त्या श्रीरामचन्द्रस्य वचसः शुद्धिरिष्यते ।
तत्कथा श्रवणं चैव तस्योत्सव निरीक्षणम् ॥
श्रोत्रयोर्नेत्रयोश्चैव बुद्धि सम्यगिहाच्यते ।
पादोदकस्य निर्माल्यं मालानामपि धारणम् ॥
उच्यते शिरसः शुद्धिः प्रणतस्य हरे पुनः ।
आघ्राणं गन्धपुष्पादेरर्चितस्य तपोधन ॥
विशुद्धिः स्यादनं तस्य घ्राणस्येवाविधीयते ।
पत्र पुष्पादिकं यद्यद्रामपाद युगार्पितम् ॥
विशुद्धये भवत्येव स्वात्मनाधार्य्यते यदि ।
अधुनाप्यथवा पूर्वं यद्यद्विष्णु समर्पितम् ॥
तदेव पाटनं लोके तद्धि सर्वं विशोधयेत् ॥ ४७ ॥
इति श्री अगस्तिसंहितायामेकादशोध्यायः ॥ ११ ॥
१२
अगस्त्य उवाच
अथातो मातृकान्यासक्रमोत्रापरिपठ्यते ।
नियम्यासूनृषिछन्दो देवताबीजयोषितः ॥
शिरो वदनहृद्गुह्य पादेषु न्यास उच्यते ।
कराङ्गुलीनां रेखासु स्वरेकैकं प्रविन्यसेत् ॥
विन्यसेत्प्रणवं पाणिः तलयोः पृष्टयोरपि ।
ह्रस्वं दीर्घस्वरान्तायाष्कादयः पञ्चपञ्चकाः ॥
अमश्चाद्यं तयोर्य्यादिलान्तश्च दशवर्णकः ।
अङ्गुष्टाद्यङ्गुलीनां च तथैव तलपृष्टयोः ॥
न्यासस्तुतः षडङ्गानां भवत्येवं प्रकल्पना ।
हृदिमूर्द्ध्नि शिखायां च सर्वाङ्गे नेत्रयोरपि ॥
दिक्षुस्त्रं च नमः स्वाहा वषट् हूं वौषडप्यथ ।
तथास्त्राया फटित्येव षडङ्गानां च पल्लवम् ॥
तत्रस्थाने चतुर्थ्यं ते तत्तत्पल्लव यो गतः ।
तत्तदङ्गगतो न्यासस्तत्तत्स्थानेषु युज्यते ॥
अथान्तर्मातृका न्यासः कण्ठ हृन्नाभि गुह्यके ।
पायौ भ्रूमध्यके पद्मे षोडश द्वादशछदे ॥
प्। १४अ) दशपत्रे च षट्पत्रे चतुष्पत्रे द्विपत्रके ।
पञ्चाशद्वर्णविन्यासः पत्रसंस्थाक्रमाद्भवेत् ॥
एकैकवर्णमेकैक पत्रान्ते विन्यसेन्मुने ।
एवमन्तः प्रविन्यस्य मनसातो वहिर्न्यसेत् ॥
शिरो वदनवृत्ते च चक्षुः श्रोत्रषुगे तथा ।
नासा कपोलयुगले तथोष्टाधरयोरपि ॥
ऊर्ध्वान्धो दन्तपङ्क्त्योश्च मूर्द्धास्ये षोडशस्वरान् ।
क च वर्गद्वयं वाहोः पञ्चसन्धितले न्यसेत् ॥
ट त वर्गद्वयं पाद सन्ध्यग्रेपि तथा न्यसेत् ।
प वर्गं पार्श्वयुगलपृष्टनाभ्युदरेषु च ॥
हृदोमूलक कुत्कुक्षि हृदादि करपद्वये ।
जठराननयोश्चैव व्यापकं विनियोजयेत् ॥
पञ्चाशदक्षरं न्यासः क्रमेणैव विधीयते ।
ओमाद्यन्तो नमोन्तो सबिन्दुं बिन्दुं विवर्जितः ॥
मायालक्ष्मी कामबीज पूर्वोन्यस्तव्य उच्यते ।
केशवाय च कीर्त्यै च तथा नारायणाय च ॥
कान्त्यै तथा माधवाय तुष्ट्यै नम इति न्यसेत् ।
गोविन्दाय च पुष्ट्यै च विष्णुर्धृत्यैर्वदेत्ततः ॥
मधुसूदनाय शान्त्यै त्रिविक्रमाय क्रियायै ।
वामनाय दयायै च श्रीधराय वदेत्तथा ॥
मेधायै हृषीकेशाय हर्षायै च नमत्तथा ।
पद्मनाभाय श्रद्धायै तथादराय च ॥
लज्जायै नम इत्युक्तं वासुदेवाय चैव हि ।
लक्ष्म्यै नम इत्युक्ता सङ्कषणाय वदेत्ततः ॥
सरस्वत्यै प्रद्युम्नाय रत्यै प्रीत्यै इतीरयेत् ।
अनिरुद्धाय रत्यै च खरान्ते प्रवदेदथ ॥
चक्रिणे विजयायै च शार्ङ्गिणे गदिने तथा ।
दुर्गायै च प्रभायै च खड्गिने विन्यसेदथ ॥
सत्यायै शङ्खिने चैव चण्डायै च नमस्तथा ।
हलिने च तथा वाण्यै नमो मुशलिने वदेत् ॥
विलासिन्यै शूलिने च विजयायै तदनन्तरम् ।
पाशिने विरजायै च तथा चाङ्कुशिने वदेत् ॥
विश्वायै च मुकुन्दाय विनदायै नमस्तथा ।
नन्दजाय सुनन्दायै नन्दिने स्मृतये नमः ॥
प्। १४ब्) नराय ऋद्ध्यै तद्वत् नरकघ्ने तथा वदेत् ।
समृद्ध्यै हरये शुद्ध्यै कृष्णाय च भुक्ते तथा ॥
सत्वाय बुद्ध्यसात्वतायमत्यै नम इतीरयेत् ।
शौरये च क्षमायै च शूराय च रमायै नमः ॥
जनार्दनाय चोमायै ततः शार्ङ्गधराय च ।
क्लेदिन्यै विश्वमूर्तये क्लिन्नायै तदनन्तरम् ॥
वैकुण्ठाय नमस्तद्वद्वसुदायै नमस्तथा ।
पुरुषोत्तमाय वसुधायै परायै बलिने तथा ॥
बालानुजाय परायणायै नम इतीरयेत् ।
बलाय वदसूक्ष्मायै सन्ध्यायै च वृषघ्नते ॥
वृषाय च प्रज्ञायै हंसायै प्रभायै तथा ।
वाराहायै निशायै च विमलाय वदेत्ततः ॥
अमोघायै नमस्तद्वन्नरसिंहाय विद्युते ।
क्रमेण कामबीजं च मातृकाक्षर एव च ॥
एकं दैवं तथा शक्तिरेकन्नम इति क्रमः ।
केशवं चापि कीर्तिं च नमोन्ते विन्यसेत् पुनः ॥
शिरो वदनवृत्तादि स्थानेष्वेवं विधिः स्मृतः ।
ओङ्कारमारबीजं च मातृकाक्षर एव च ॥
एकं दैवं तथा शक्तिरेकं नम इति क्रमः ।
केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् ॥
अच्युतत्त्वं ददात्येव सत्यं सत्यं न संशयः ।
सुतीक्ष्णतत्त्वं वक्ष्यामि तथा न्यासमतः शृणु ॥
यत्तत्व न्यासमात्रेण तत्त्वमेव प्रजायते ।
यादपः प्रतिलोमेन काताः स्युः सर्वसञ्ज्ञकाः ॥
नमः पराय पूर्वे तु प्रणवान्ते व्यवस्थिताः ।
जीवः प्राणश्च बुद्धिश्च प्यहङ्कारो नमस्तथा ॥
सर्वाङ्गे हृदिविन्यस्य श्रोत्रादी निन्द्रियाण्यपि ।
मूर्द्ध्नि प्राणे च हृदयेप्युपस्थे पादयोरपि ॥
श्रोत्रत्वक् चक्षुषी जिह्वा घ्राणरूपादि देहिनाम् ।
ज्ञानेन्द्रियापिपञ्चापि तत्तत्स्थाने न्यसेत् पुनः ॥
वाक्पाणि पादपायू च करमुख्यानि ह्युपस्थके ।
तथैव तत्तत्स्थानेषु तत्तदेव प्रविन्यसेत् ॥
शिरो मुखे च हृदये तथा गुह्येपि पादयोः ।
प्। १५अ) आकाशानिलतेजांसि सलिलं पृथिवीं तथा ॥
विन्यसेत् पूर्ववच्चैव न्यासवद्भिरुदीरितम् ।
शाहोसैरामखा वापि यश्च राजबला अपि ॥
क्षौं चेति दशवर्णां च प्रणवान्ते च पूर्ववत् ।
हृत्पद्मसोमसूर्याग्नि स्वकलायुक्कमण्डले ॥
त्रयं हृद्येव विन्यस्य वासुदेवादयस्तथा ।
परमेष्टी च पुरुषो विश्वस्यापि निवृत्तिकाः ॥
नारायणो नृसिंहश्च सर्वकोपास्य पूर्वकौ ।
मूर्ध्न्यास्ये हृदि गुह्ये च पादयोर्व्यापकं ततः ॥
तदात्मने नम इति तत्र स्थाने न्यसेच्च तत् ।
अतस्तस्याप्य पूज्यस्य तत्प्राप्तेर्हेतुना ततः ॥
त्वया न्यासमिति प्राहुर्न्यासस्तत्वविदोजनाः ।
यः कुर्यात्तत्त्वदन्यासं स एव भवति ध्रुवम् ॥
तदात्मनानुप्रविश्य भगवानिह तिष्टति ।
यतः स एव सत्त्वानि सर्वं तस्मिन्प्रतिष्टितम् ॥
तन्मूर्तिपञ्जरं न्यासस्तस्य तन्मूर्ति सिद्धये ।
आकर्णयैक चित्तःसन्यतोस्ति न फलान्तरम् ॥
नमो भगवते ब्रूयाद्वासुदेवाय इत्यपि ।
ओमादेवस्य मन्त्रस्य आदायैकाक्षरं ततः ॥
एकैकमक्षरं तद्वच्छ्रीरामाख्य मनोरपि ।
द्विरावृत्याक्षरादानं विष्णोर्दशसु नामसु ॥
नामैकैकमुपादाय सूर्यस्यापि च नामसु ।
ॐ ततः स्वरस्तद्वद्वासुदेवाक्षरं ततः ॥
श्रीराममन्त्रवर्णश्च ततः स्युः केशवादयः ।
धात्रादयो नमोन्ताय सूर्यस्यापि च नामसु ॥
न्यस्तव्यो न्यासयोगतः
ललाटनाभिहृदयं कण्ठ पार्श्वासकन्धरे ।
पार्श्वोतरांसे स्कन्धे च पृष्टे ककुदि च क्रमात् ॥
केशवं च ततो ब्रूयान्नारायण इति स्वयम् ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥
त्रिविक्रमो वामनश्च श्रीधरो नवमः स्मृतः ।
हृषीकेशः पद्मनाभः तथा दामोदरः प्रभुः ॥
विष्णोर्द्वादशनामानि चेमानि मुनिसत्तम ।
धातार्य्यमा च मित्रश्च वरुणांशो भगस्तथा ॥
प्। १५ब्) विवस्वानिन्द्रपूषा च पर्जन्यो दशमः स्मृतः ।
त्वष्टा च विष्णुरेतानि नामानि द्वादशात्मनः ॥
तन्मूर्तिपञ्जरन्न्यासोभिहितः परमेष्टिना ।
शिरोभ्रूमध्य हृदये नाभि गुह्य पदस्तने ॥
मूलमन्त्राक्षरा न्यासं षडङ्गमपि विन्यसेत् ।
एवं विन्नस्य विधिवत् साक्षान्नारायणो भवेत् ॥
ज्वररोगाभिचाराद्याः प्रलयं यान्ति नान्यथा ।
भूतप्रेतपिशाचाश्च तथैव ब्रह्मराक्षसाः ॥
कूष्माण्डाश्चैव डाकिन्यो नैव द्रष्टमपिक्षरम् ।
य एवं विन्यसेद्धीमान्रामः साक्षात्स्वयं भवेत् ॥
नातः परतरं किञ्चित्पावनं पुण्यमस्तिहि ॥ ६५ ॥
इति श्री अगस्तिसंहितायां द्वादशओध्यायः ॥ १२ ॥
१३
अगस्त्य उवाच
सुतीक्ष्णपात्राण्यासाद्य ततः पूजार्थमादरात् ।
शङ्खमस्त्रेण संशोध्य सदाधारे निधाय च ॥
पूजयेदग्नि सूर्येदुं बीजैस्तत्त्वफलान्वितैः ।
तत्तत्कलानां सङ्ख्याभिर्दशद्वादश षोडशः ॥
आधारशङ्खतीर्थेषु तत्तदात्मानमर्चयेत् ।
तीर्थावाहन मन्त्रैश्च तीर्थान्या बाह्य पूजयेत् ॥
गन्धपुष्पाक्षतैर्धूपैर्दीपाद्यैरपि भक्तितः ।
शङ्खमुद्रां च मुद्रां च गारुडाख्यां प्रदर्शयेत् ॥
परमीकृत्य यत्नेत पावनं तद्विचिन्तयेत् ।
देवस्य मुर्ध्नि तत्सिञ्चेत्पूजाद्रव्येषु चात्मनः ॥
अवेक्षणं प्रोक्षणं च वीक्षणं ताडनं तथा ।
अर्चनं चैव सर्वेषां पावनत्वं प्रकल्पयेत् ॥
पूतमेवाखिलं पूजायोगोयं भवति साधनम् ।
अर्चपात्रे प्रदानार्थं मधुपर्कार्थमप्यथ ॥
तथैवाचमनार्थं च न्यसेत्पात्रचतुष्टयम् ।
आत्मनः पुरतः शङ्खं पूर्वतः साधयेत् ततः ॥
अर्घपात्रे पाद्यपात्रे सम्पूज्य सलिलं शुभम् ।
तत्रार्घ पात्रे दातव्याः गन्धपुष्पाक्षतायवः ॥
कुशाग्रतिलपूर्वाश्च सर्षपाश्चार्थसिद्धये ।
पाद्यपात्रेपि दातव्यं श्यामाकं दूर्वमेव च ॥
प्। १६अ) अब्जं च विष्णुक्रान्तां च पाद्यसिद्ध्यै प्रयोजयेत् ।
तथा चमनमात्रेपि दद्याज्जातीफलं मुने ॥
लवङ्गमपि कक्कोलं शस्तमाचमनीयकम् ।
दध्ना च मधुसर्पिभ्यां मधुपर्क्को भविष्यति ॥
स्नानपुरुषसूक्तेन शुद्धशङ्खोदकेन च ।
क्षीरदध्याज्य मधुभिः खण्डेन च पृथक् पृथक् ॥
नालिकेरोदकेनापि तथा तालफलाम्बुना ।
गन्धद्रव्यैश्च बहुभिस्तथा गन्धोदकेन च ॥
ऐक्षवेनोदकेनापि सुकर्पूरादि गन्धिता ।
शतं सहस्रमयुतं शक्त्यावाप्यभिषेचयेत् ॥
शङ्खं सम्पूर्यतेनैव सुपुष्पेण रघूत्तमम् ।
सकृष्णा गुरुधूपेन धूपयन्नन्तरान्तरा ॥
ततः शुद्धजलेनैव स्नापयेतमनन्यधीः ।
राज्यार्थे राज्यसिद्ध्यर्थं नित्यं वत्सरमादरात् ॥
एवमेवभिषेच्यैव राजा भवति नान्यथा ।
दत्त्वाप्याचमनीयं च वाससी परिधापयेत् ॥
ततो भूषणदानं च सोत्तरीयेन वाससा ।
यज्ञोपवीतं दत्त्वा च दद्याच्चन्दनमादरात् ॥
पुष्पाणि गन्धमाल्यानि विविधानि समर्पयेत् ।
धूपं दीपं च नैवेद्यं ताम्बूलं च प्रदक्षिणम् ॥
नमस्कारं च पूजायाम् उपचारास्तु षोडश ।
आवाहनादिका ह्येते तथैकादशपञ्च च ॥
भवन्त्यैः वोपचारैस्तैः पूजां कुर्यादहर्निशम् ।
वाद्यैरपि च गन्धाद्यैः शक्त्या भक्त्यापकल्पितैः ॥
द्वारपीठामरामादावभ्यर्च्यैवं पुरस्ततः ।
राममाराध्य विधिना सर्वैरप्युपचारकैः ॥
अर्च्याङ्गा वरणादेवाः सम्पूज्यान्यायुधानि च ।
एवं सम्यक्समाराध्य साङ्गावरण वाहनम् ॥
स्तोतव्यमति यत्नेन राम सम्यक् प्रणम्य च ।
यन्त्रस्या अपि मन्त्रैश्च सम्यक् पूज्या प्रयत्नतः ॥
एवमेव यजेदग्नौ होमादावपि राघवम् ।
तर्पणादावपि जलेप्येवमाराध्य तर्पयेत् ॥
शालग्रामशिलायां च तुलसी तुलसीदल कल्पिता ।
प्। १६ब्) पूजा श्रीरामचन्द्रस्य कोटि कोटि गुणाधिका ॥
प्रतिमायां च * * * भूमावग्नौ विवस्वनि ।
जले वा हृदये वापि विधायद्रह * * * ॥
कीले चैपोपचाराणां पूजयेत् तुलसीदलैः ।
घण्टां च वादयेद्दयाद्देवायाचमनीयकम् ॥
मध्ये मध्ये च तत्तच्च नत्वा नत्वा समर्पयेत् ।
मुकुलैः पतितश्चैव षण्डितैश्शोणितैरपि ॥
अनर्हैरपि पुष्पैश्च दलैः पत्रै च नार्चयेत् ।
येन केनाथ पुष्पेर * त्रेणाथ दलेन वा ॥
यतः कुतश्चिदानीय यत्र कुत्रोद्भवेन वा ।
भवार्थं जीवनार्थं च नार्चयेद्गर्हिते स्थले ॥
गङ्गायां गोप्रदानेन दिव्य वर्षशतत्रयम् ।
यत्फलं प्राप्यते नित्यमाराध्याप्नोति तद्धरिम् ॥
पत्रं पुष्पं फलं चापि रामाराधनसाधनम् ।
दद्यादाराधितो यो वै तस्य पुण्यफलं शृणु ॥
कुरुक्षेत्रे च गङ्गायां प्रयागे पुरुषोत्तमे ।
गो सहस्र प्रदानेन यत्तत्फलमवाप्यते ॥
तदेतदखिलं पुण्यं प्राप्नोत्येव न संशयः ।
समग्रमसमग्रं वा यो दद्यात् पूजितं हरेः ॥
कदाचिदपि नित्यं वा यो दद्यात् पूजितं बहु ।
किं तीर्थसेवया दानिरन्यै बहुभिरीरितैः ॥
आराधना समर्थश्च दद्यादर्चनसाधनम् ।
प्रदातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥
निस्ताराय च देवानां भवाब्दे मुनिसत्तम ।
नैकं च यस्य विद्येत सौधायात्येव नान्यथा ॥
नियम व्यतिरेकेण यः कुर्याद्देवतार्चनम् ।
किञ्चिदप्यस्य न फलं भस्मनी बहुतं यथा ॥
योर्चयेद्विधिवद्भक्त्या परानीतैश्च साधनैः ।
पूजाफलार्द्धमेवास्य न समग्रफलं लभेत् ॥
यस्तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् ।
साधनं चार्चयेद्विद्वान् स समग्र फलं लभेत् ॥
परारोपित वृक्षेभ्यः पुष्पाण्यानीय चार्चयेत् ।
तत्तन्मुद्रान्तराण्येव दर्शयेच्चैव सादरम् ॥
प्। १७अ) प्रासाद्य सुमुखी कृत्य सन्निधाप्य च पूजयेत् ।
सकलीकृत्य तत्प्राणास्तदानीमिन्द्रियाण्यपि ॥
यद्येवं पूजयेद्रामं भुक्तिं मुक्तिं च विन्दति ॥ ५१ ॥
इति श्री अगस्तिसंहितायां त्रयोदशोध्यायः ॥ १३ ॥
१४
अगस्त्य उवाच
विधिवत्संस्कृतेप्यग्नौ देवमावाह्य पूजयेत् ।
पूर्वोक्तेनैव विधिना साङ्गावरण वाहनम् ॥
विधिं तस्य प्रवक्ष्यामि ये नेष्टं साध्यते फलम् ।
विहितं येन तिष्टन्तित एव फलभाजनाः ॥
सर्वेषामीप्सितानां च अन्यथा चेत्तथा न हि ।
न्यायार्जितैः साधनैश्च दानहोमार्चनादिकम् ॥
कुर्यामचेदधो याति भक्त्या कुर्वन्नपि द्विजः ।
भूमिस्थानं समीकृत्य षट्चतुष्काङ्गुलान्तरम् ॥
तावत्तु निषनेदन्त चतुष्कोणं तथात्ततः ।
दिशि दिश्यन्तर चैव पार्श्वस्थल चतुष्टयम् ॥
एवं सलक्षणं कृत्वा वहिः कुर्याच्च मेखलाम् ।
द्वादशाष्ट चतुर्मानां स्वाङ्गुलैश्च क्रमात्मने ॥
एवमुत्सेधमायाम चतुरङ्गुलमेव तत् ।
आयामोत्सेधरूपेण चतुष्काधिक्यतः क्रमात् ॥
चतुष्क त्रितयं कुर्यादेवं स्यान्मेखला क्रमः ।
कुण्डस्य पश्चिमे भागे योनिं कुर्यात् सलक्षणम् ॥
अश्वत्थपत्रसदृशीं कुण्डे किञ्चित्प्रतिष्टिताम् ।
षट्चतुव्यङ्गुला सा च क्रमात्तिप्ता भवेत् पुनः ॥
विस्तारेणापि सायोनिर्भवत्येवं दशाङ्गुला ।
मूलं नालं तथाग्रं च व्युत्क्रमात् षट्चतुस्त्रिकम् ॥
तन्मानाङ्गुलिमानं स्यात्तदेतत्कुण्डलक्षणम् ।
एकहस्तस्य कुण्डस्य प्रकारोयं प्रदर्शितः ॥
द्विहस्तकुण्डमप्येवं द्विगुणीकृत्य मेखलाम् ।
नाभिरप्यथवा कुण्डमेकमेखलकं भवेत् ॥
सङ्क्षेपकर्मसु तथा वर्तुलस्यापि लक्षणम् ।
चतुष्कोणैक हस्तस्य मध्ये कुण्डललाञ्छनम् ॥
समन्निधाय सूत्रेण भ्रामयेदभितो मुने ।
प्। १७ब्) कोणेषु यद्वाप्यधिकं तद्विक्ष्वेव विनिर्दिशेत् ॥
इदं तु वर्तुलं कुण्डं ततः स्यादर्द्धचन्द्रकम् ।
दिशि चोत्तरतः कुण्ड पाणिभागार्द्धभागतः ॥
बहिरैन्द्र्याश्च वारुण्या यत्नामध्ये तु लाञ्छयेत् ।
संस्थाप्य भ्रामयेदेतदर्द्धचन्द्रं शुभप्रदम् ॥
मेखला स्वष्टपत्राणि वर्तुलस्य तपो निधे ।
पद्माकारं भवेदेतत् कुण्डं सर्वफलप्रदम् ॥
शतहोमे रत्निमात्रे तदर्द्धं मुष्टिसम्मितम् ।
सहस्रेप्ययुतेप्यर्द्ध लक्षे लक्षेपि च क्रमात् ॥
पञ्चपञ्चाङ्गुलाधिक्याद्वर्द्धते रत्नि मात्रतः ।
कुण्डं च कोटि होमेपि तदर्द्धेपि कषाष्टकम् ॥
मुष्ट्यरत्नि मिते तच्च दश द्वादशषोडश ।
तत्क्रमेणां कुलीनां च प्रथमामेखला भवेत् ॥
द्वितीये च तृतीये च त्र्यंशे त्र्यंशे विनिर्दिशेत् ।
सर्वेषामपि कुण्डानामङ्गुलिद्वय वृद्धिजः ॥
प्रथमामेखलाकार्या त्र्यंशेप्यन्या तु पूर्ववत् ।
कण्टोष्टं यवमात्रं स्यात् कुण्डे च करमात्रके ॥
कुण्डे षट् यवमात्रं स्यात् कण्ठो रत्नि प्रमाणके ।
तथा चतुर्यवैः कण्ठो मुष्टिमात्रे विनिर्दिशेत् ॥
सर्वेषामपि कुण्डानामङ्गुलिद्वय वृद्धितः ।
प्रथमामेखलाकार्या त्र्यंशेप्यन्या तु पूर्ववत् ॥
कण्ठोष्टं यवमात्रं स्यात् कण्ठो रत्नि प्रमाणके ।
तथा चतुर्य्यवैः कण्ठो मुष्टिमात्रे विनिर्दिशेत् ॥
सर्वेषु कुण्डमानेषु अङ्गुलिद्वय वृद्धितः ।
कण्ठो यत्नेन कर्तव्यो भुक्ति मुक्ति फलेप्सुभिः ॥
सात्त्विकी राजसी चैव तामसी च क्रमाद्भवेत् ।
प्रथमा च द्वितीया च तृतीया च क्रमाद्भवेत् ॥
प्रथमा च द्वितीया च तृतीया च क्रमाद्भवेत् ॥
योनुकुण्डानुसारेण कुर्यादाद्यन्त मध्यतः ।
उक्ताङ्गुलि प्रमाणेन द्विगुणं च चतुर्गुणम् ॥
होमसङ्ख्यान विधिना सर्वलक्षणलक्षितम् ।
प्। १८अ) स्रुवं बाहु प्रमाणेन होमार्थं विदधीत वै ॥
चतुरस्रं विदायादौ सप्तपञ्चाङ्गुल क्रमात् ।
तृतीयांशेन वर्तः स्यात् तदन्तर्वित्तसम्मितम् ॥
खात्वा समं तिर्यगूर्द्धं तदधः शोधयेद्बहिः ।
चतुर्थांशं चाङ्गुलस्य रेखात्वर्द्धं तदन्ततः ॥
रम्यां च मेखलात् तस्य शिष्टेनार्द्धेन कारयेत् ।
कुर्याद्विभागविस्तारामङ्गुलेन समावृताम् ॥
सार्द्धमङ्गुष्टकं वा स्यात्तदग्रं तु मुखं भवेत् ।
चतुरङ्गुल विस्तारं पञ्चाङ्गुलमथापि वा ॥
त्रितयाङ्गुलकं तस्य मध्यान्तं तु सुशोभनम् ।
शुषिरं कुम्भदेशे स्याद्विशेद्यावत्कनीयसी ॥
शेषं कुण्डं तु कर्तव्य यथा रुचि विचित्रिकम् ।
चतुःकोण समायुक्तो हस्तमात्रः सुचो भवेत् ॥
दुष्टकं शोभनं वृत्तं द्व्यङ्गुलं विदधीतवै ।
यथाल्पपङ्के गौः पादं रुचिरं दृश्यते यथा ॥
पलाशपत्रे निःक्षिद्रे रुचिरे स्रुक् स्रुवौ मुने ।
विदध्याद्वाशुत्थपत्रे सङ्क्षिप्ते होमकर्मणि ॥
ततः कुण्डस्थलं सम्यक् वायव्ये विदधीतवै ।
तत्राष्टपत्रकमलं वृत्त त्रय परिवृतम् ॥
सोमसूर्याग्नि बिम्बे तु तथा कुर्याद्विचक्षणः ।
चतुरस्रं बहिस्थाप्य षट्कोणं कर्णिकान्तरे ॥
पीतं पूर्वं सितं देयं पश्चिमेप्युत्तरं तथा ।
रक्तं तु दक्षिणे कृष्णं पाटलं वह्नि संस्थितम् ॥
नैनृते नीलवर्णं तु वायव्ये धूम्रवर्णकम् ।
एशैगौरं विनिर्दिष्टमष्टपत्रेष्वयं क्रमः ॥
शङ्खं चक्रं गदां पद्मं धनुर्बाणांश्च मण्डले ।
विलिखेद्वर्णकैः सम्यक् तत्र रामं समर्चयेत् ॥
कुण्डान्तरेप्येव मेव आराध्य जुहुयान्मुने ।
आदौ वह्नि मुखं कुर्यादुपविष्टः सुविष्टरे ॥
प्राणानायम्य मनसा जपेन्मन्त्रमनन्यधीः ।
यावन्मरुत्सञ्चरति सर्वाङ्गेष्वपि निश्चलः ॥
सङ्कल्प स्थण्डिले कुण्डे कृत्वा लेखाश्च मध्यतः ।
ऊर्द्धं तिर्यक् तिस्र एव वह्निमन्त्रादधीतवै ॥
प्रोक्ष्योपसार्यतत्पश्चाद्धृत्वा विष्टरमादरात् ।
प्। १८ब्) लक्ष्मीम् ऋतुमती तत्र प्रभोर्नारायणस्य च ॥
ग्राम्यधर्मेण सञ्जातमग्निं तत्र विचिन्तयेत् ।
प्रमथ्य विधिनैवाग्नि माहिताग्ने गृहादपि ॥
आनीय चादधीत्तत्र कुशैः प्रक्षाल यत्नतः ।
सम्प्रेक्ष्य याज्ञिकैः काष्टैः पुनः प्रक्षालयेदपि ॥
प्राणायामं ततः क्रुयात् परिस्तीर्य कुशाङ्करैः ।
स्वगृह्योक्त विधानेन वासुदेवादिभिर्मुने ॥
पात्राण्य साध्यविधिवद्विधामन्त्रेण तन्त्रवित् ।
तान्यवीक्ष पवित्रेण चोत्तानानि विधानि च ॥
पुनः प्रोक्षणयेत् पात्रं पवित्रे पूर्य शुभाम्बुना ।
दत्त्वाक्ष त्वान्यवित्रं च ततोन्य त्रिविधानि च ॥
दिश्युत्तरस्यां तत्पात्रं प्रणीतेत्युच्यते बुधैः ।
तत्रार्चयेत् प्रभुं विष्णुं ब्रह्माणं चार्कमर्चयेत् ॥
आज्य संस्कृत्य विधिवत् स्वसम्पन्नमिति ब्रुवन् ।
गर्भदानादिकं वह्ने विवाहं तं समाचरेत् ॥
अष्टावष्टौ च तरणे ह्येकैकस्य तु कर्मणः ।
जुहुयादर्चिते वह्नौ वौषडन्तं समाप्य च ॥
कर्मान्तरं समारभ्य तदन्ते च समापयेत् ।
एवमग्नौ स्वसम्पन्ने वैष्णवं जुह्वयात्चरुम् ॥
इध्माधानाद्यग्निमुखाऽज्य भागौ जुहुयात् पुनः ।
सङ्गावाहनमन्त्राग्नौ पूजयेद्रघुनन्दनम् ॥
समिदाज्यचराणां च प्रत्येक षोडशाहुतिः ।
जुहुयान् मूलमन्त्रेण परिवारेभ्य एव च ॥
तिस्रो विनायकादिभ्य सर्वेभ्योप्याहुतीर्मुने ।
द्वाराणा परिवारेभ्य सुरेभ्यो जुहुयात् पुनः ॥
हुत्वाज्येनाहुतिस्तत्र प्रदद्यात्तत्तदाप्तये ।
तत्तद्रव्यैश्च जुहुयात् प्रत्येकं च मनोहरम् ॥
द्वारपीठ सुरेभ्यश्च हुत्वादौ जुहुयात् ततः ।
अङ्गादि वैष्णवेभ्यश्च आज्याहुती पृथक् पृथक् ॥
ततः स्विष्टिकृतं हुत्वा घृतेन मुनिसत्तम ।
जलेन विधिना सम्यक् परिषिच्य समन्ततः ॥
प्रणीता मार्जनं कृत्वा दद्याच्च ब्रह्मदक्षिणाम् ।
स्वस्ववित्तानुसारेण लोभमोह विवर्जितः ॥
प्। १९अ) ततो ब्रह्माणमुद्वास्य ब्राह्मणान् भोजयेत् ततः ।
अग्निमध्यं गतं देवं पुनः स्वात्मनियोजयेत् ॥
एकीभूतं विचिन्त्यैव वाचयेत् स्वस्ति वाचनम् ।
आशीर्वचोभिर्विदुषा मध्यमानः सुखी भवेत् ॥
हुत शेषं ततः प्राश्य कुक्कुटाण्ड प्रमाणकम् ।
मन्त्रिवाम गायत्र्या ततः तस्यै बलिं हरेत् ॥
सन्निधावपि देवस्य बाह्यान्तर्दिक्षु चान्धसा ।
नित्ये नैमित्तिके काम्येप्येतदग्नि मुखं स्मृतम् ॥
सर्वत्राभ्युदयन् श्राद्धमङ्कुरारोपणं तथा ।
आदावेव प्रकुर्वीत कर्मणोभ्युदयार्थतः ॥
इति श्री अगस्तिसंहितायां चतुर्दशोध्यायः ॥ १४ ॥
१५
अगस्त्य उवाच
अथ प्रयोगं वक्ष्यां च चतुर्णामिष्टदं मुने ।
मन्द भाग्योपि यै नष्ट्वा वाञ्छितं लभते फलम् ॥
विधाय विधिवत् सम्यगाग्निभागेन्न मुक्तिवत् ।
ततस्तदेवमावाह्य पूजयेदुपचारकैः ॥
पञ्चभिर्वा षोडशभिः पूजोपकरणैः पृथक् ।
पालाशाश्वत्थ खदिरो दुम्बराश्च वटे धनैः ॥
अग्निं प्रज्वालयेत् सम्यग्याज्ञकैवापवेधनैः ।
तत्रैव पूजयेत् सम्यग् लक्षं जुहुयापि राघवम् ॥
लक्षं तदर्धमथवा जपित्वा तद्दशांशतः ।
तिलैर्वा कमलैर्हुत्वा यद्यदिष्टं समश्नुते ॥
बिल्वप्रसूनैरैश्वर्य मर्चितेग्नौ हुते भवेत् ।
पालाशकुसुमैर्हुत्वा मेधावी देवविद्भवेत् ॥
दूर्वाभिश्च गुडूचीभिः प्रत्येकमपि चाक्षतैः ।
निरामयोपि दीर्घायुर्भवत्येव तपोधन ॥
सम्यक् चन्दनतोयेन प्रत्युग्रश्च समुक्षितैः ।
जाजीप्रसूनैर्हुत्वा तु राजानं वशमानयेत् ॥
ध्यात्वा तु मन्मयं रामं सीतां चापि रतिं स्मरेत् ।
सर्ववश्य प्रयोगेषु जपहोमादि कर्मसु ॥
रामं नरोपयन्तारं स्मरेदाराध्य भक्तितः ।
उपैति सदृशीं कन्यां लाजा होमेन साधकः ॥
वाञ्छितं धनमाप्नोति हुत्वा रक्तोत्पलैर्नवैः ।
प्। १९ब्) हुत्वा नीलोत्पलैः सम्यक् वशयेदखिलं जगत् ॥
रामं विधिवदाराजन् ज्वलितोग्नौ प्रयोगवित् ।
मधुरत्र प्रयुक्तेन पायसेन गुडेतुतः ॥
सर्वाधिपत्यं वैदुष्यं भवत्येव न संशयः ।
तिलैश्च तण्डुलै राज्यै हुत्वा लोकस्य राजताम् ॥
अरात्संवत्सरं यावत् षड्सहस्रं दिने दिने ।
जपे * जुहुयादग्नौ दशांसं च घृतान्धसाम् ॥
अयमेवानदोलोके सर्वेषामेव जायते ।
बिल्वैः प्रसूनै कुसुमै तथा बिल्वफलैरपि ॥
हुत्वा सलभते लक्ष्मीमचिरान् मन्त्रसाधकः ।
आराध्य रामचन्द्राशु मण्डले वत्सरे मुने ॥
उदयादस्तमानान्तं जपेन् मन्त्रमनन्यधीः ।
फलं भवति तस्याशु देवानामपि दुर्लभम् ॥
वैदुःखेनाधिपत्येन सभ्यानामुत्तमो भवेत् ।
पूर्णिमासुनिशीथिस्यामुदयास्त मनं व्रतम् ॥
संवत्सरं प्रकुर्वीत जपहोमादिकं विभोः ।
रात्रौ जपेद्दिवा होमं कुर्यादेवापरेहनि ॥
ब्राह्मणान्भोजयित्वा तु व्रतमेतत्समापयेत् ।
सोमसूर्यात्मकं यस्तु व्रतं कुर्वीत मानवः ॥
इह भुक्तिं मुक्तिं च लभते नात्र संशयः ।
रत्नपद्मैश्च बन्धूकैः तथा रत्नोत्पलैरपि ॥
अभीष्टलोकवश्यार्थी जुहुयादर्चिते नले ।
राज्यैश्वर्योपभोगार्थि गिरौश्वक्ष्यमनन्यधीः ॥
पद्मैः बिल्व प्रसूनैर्वा दशांसं जुहुयान्मुने ।
समुद्रतीरे गोष्टे वा लक्षजापी भवेन्नरः ॥
पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ।
परिक्षीणाधिपत्योयः शाकाहारे जलान्तरे ॥
प्। २०अ) जपेल्लक्षं च जुहुयाद्बिल्वपत्रैर्दशांसतः ।
तदेव पुनरायाति स्वाधिपत्यं न संशयः ॥
उपोष्य गङ्गादि जलान्तरस्थो
रामं समाराध्य जपेच्च लक्षम् ।
हुत्वा दशांसं कमलैस्तिलैवी
बिल्वप्रसूनैः मधुरत्रयाक्तैः ॥
राज्यः श्रियं विन्दति मन्दभाग्यो
प्यमुख्यदास्यं परवाञ्छितं स्यात् ।
राममाराध्य विधिवदर्चितेग्नौ जपेदपि ।
सूर्यबिम्बोपि तोयस्थे जुहुयादिक्षु दण्डकैः ॥
राज्यलक्ष्मीमवाप्नोति शरत्काले तपोधन ।
वैशाखे राघवं सूर्ये पश्यन्न निषेक्षणः ॥
निराहारो जपेल्लक्षं मौनी पञ्चाग्निमध्यतः ।
दशांशं कमलैर्हुत्वा सार्वभौमो भवोध्रुवम् ॥
माघमासे जले स्थित्वा कन्दमूल फलाशनः ।
जपेल्लक्षं च जुहुयात् पायसेनार्चिते नले ॥
दशांशं पुत्रपौत्राप्त्यै तच्छेषं प्राशयेत् स्तिर्यम् ।
श्रीरामसदृशः पुत्रः पौत्रोप्यस्य प्रजायते ॥
बलिष्टैः शत्रुभिर्मन्त्री पारिभूतोवमानितः ।
तदाहनहनेत्युक्त्वा नामान्ते वैरिणो भवेत् ॥
ध्यात्वा रघुपतिं शुद्धं कालानलमिवापरम् ।
आकर्णसशराकृष्ट कोदण्डभुजमण्डलम् ॥
रणाङ्गणे रिपून्सर्वान्तीक्ष्णमार्गेण वृष्टिभिः ।
संहरन्तं महावीर सेन्द्ररथ्यै व्यवस्थितम् ॥
लक्ष्मणादि महावीरैर्युतं मदादिभिः ।
कोटि कोटि महावीरैः शैलवृक्षकरोद्धृतैः ॥
वेगात्कराल हुङ्कार भो भो कार महारवैः ।
नदद्भिरभिधावद्भिः समरे रावणं प्रतिः ॥
एवं ध्यात्वा निराहारो मारणाय रिपो पुनः ।
जुहुयाच्छाल्मली पुष्पैर्दशांसं साधकोत्तमः ॥
प्। २०ब्) ऐश्वर्येण समृद्धोपि न शत्रुरवशिष्यते ।
वैरिणं रावणं ध्यात्वा तथात्मानं रघूद्वहम् ॥
विधाय पूर्ववत् सर्वमनायासेन मारयेत् ।
येनैव संसृतः कोपात् सयात्येवयमालयम् ॥
सीताहरणशोकाद्धि सुसम्भूतमचेतनम् ।
जपेद्रघुपतिं ध्यायन् जलाहारो जले वसन् ॥
दशांशतस्तिलैर्होमस्तम्भये छत्रु संहतिम् ।
निधाय वायुबीजान्ते तन्नामभ्रामयेति च ॥
जपेल्लक्षं निराहारो जुहुयाच्च तिलैरपि ।
रामं ध्यात्वा विषण्णं च सीतान्वेषण तत्परम् ॥
भ्रामयेत्पचिरं साक्षाद्धेमाद्रिमपि वैरिणम् ।
समुद्रतीरे लङ्कायां हेमप्राकारसन्निधौ ॥
सुग्रीवादिभिरन्यैश्च देवैर्जीव वदादिभिः ।
उपास्यमानं सदसि ध्यात्वा राम सलक्ष्मणम् ॥
विभीषणाय चायात्रे प्रसन्नं शरणार्थिनम् ।
वरदत्तं जपेल्लक्षं जुहुयात्पङ्कजैरपि ॥
स्वस्थान मानयेच्छीघ्रं राजानमथवा प्रभुम् ।
निमील्य चक्षुषी स्नेहादुपलभ्य पुनः पुनः ॥
प्रमोदयन्तं सहसा विनोद मैथिली प्रियम् ।
रामं ध्यात्वा जपेल्लक्षं हुत्वा रक्ताम्बुजैरपि ॥
सम्मोहयति वेगेन राजानमथवा प्रभुम् ।
निमील्य चक्षुषी स्नेहादुपलभ्य पुनः पुनः ॥
सुतीक्ष्णमनिर्वय्यात्र षट्प्रयोगे प्रदर्शनम् ।
सर्वाभीष्टार्थ तत्त्वस्य द्योतनाय मुनेः पुनः ॥
नेव कर्तव्यमित्येव मुक्तिर्दूरतरायतः ।
किं च प्रयोगवन्नृणां परलोको न विद्यते ॥
प्रयोग * सिरे तेषां फलं नान्यद्भविष्यति ।
निःकामानां च लोकानां जपहोमार्चनादिभिः ॥
प्। २१अ) मुक्तिरेव फलं तेषामिह किञ्चिन्न विद्यते ।
एकैकस्य विधानस्य न कुत्रापि फलद्वयम् ॥
सुतीक्ष्णदृश्यते तस्मान्निष्कामो राममर्चयेत् ।
विद्वन्ब्रह्मासुमादाय शशादौन विमोचयेत् ॥
नायं मुक्ति प्रदो मन्त्रो मारणादौ प्रयोज्यताम् ॥
इति श्री अगस्तिसंहितायां पञ्चदशोध्यायः ॥ १५ ॥
१६
अगस्त्य उवाच
अथ वक्ष्ये विधानानि पौरश्चरणिके विधौ ।
विनायेन न सिद्धिस्यात् मन्त्रो वर्षशतैरपि ॥
भक्तिश्रद्देष्टदानादिराप्तोसि प्रसादितात् ।
गुरोमन्त्रवरं लब्धा सर्वाभीष्टप्रदंवधः ॥
पूर्ववत् पूजयेन्नित्यं जपेच्च नियतव्रतः ।
षट्सहस्रं सहस्रं वा शतमष्टोत्तरं शुचिः ॥
एवमाराधितो रामो यदा भक्तिः प्रबोधयेत् ।
पुरश्चरण कृत्याय पूर्वसेवा विधीयते ॥
यथाशक्ति नियम्यान्त बहिरात्मानुमात्मवित् ।
पुरश्चरणवत् सर्वं कुर्याद्धोमं विहाय तत् ॥
ततः सङ्कल्प कुर्वित पुरश्चरणमादरात् ।
चिरं निरन्तरेणैवन्नियतात्मा दृढव्रतः ॥
शैलाग्रे जलमध्ये वा नीरे वा लवणं बुधेः ।
नदीतीरश्वत्थमूले रम्ये बिल्ववनान्तरे ॥
प्रत्यम्मुख शिवस्थाने वृषभादि विवर्जिते ।
अश्वत्थ बिल्व तुलसीवने पुष्पान्तरावृते ॥
गवाङ्गोष्टेषु तीर्थेषु पुण्यक्षेत्रेषु शस्यते ।
वैदिकाचार युक्तानां शुचीनां श्रीमतां सताम् ॥
सत्कुलस्थान जातानां भिक्षाशी चाग्रजन्मनाम् ।
भुञ्जानो वाहविष्पात्तं शाकयावकमेव वा ॥
फलं मूलं पयो वापि यद्यत्रोपपद्यते ।
प्। २१ब्) उपस्तीर्याभिधीर्यैतत्संस्कृत्य प्रोक्षणादिभिः ॥
पावयैर्वैदिकैर्मन्त्रैः पुनर्मन्त्रेण मन्त्रवित् ।
नित्यं नैमित्तिकं यत् कुर्वीतै वा श्रमोर्चितम् ॥
वर्जयेत् काम्य कर्माणि स्वाश्रमाविहितं च यत् ।
लवणं चपलं चैव क्षारं क्षौद्रं रसान्तरम् ॥
माषमुद्गमसुराद्यान्को द्रवांश्चणकानपि ।
असम्भाषणमन्योन्यं वर्जयेदन्यपूजनम् ॥
तदेव कर्म कुर्वीतस्तन्मनास्तत्परायणः ।
अधः शयानः शुद्धात्मा जितक्रोधो जितेन्द्रियः ॥
असत्यभाषणं जिह्म भाषणं परिवर्जयेत् ।
सभ्यैरपि न भाषेत जपहोमार्चनादिषु ॥
यदि भाषेत तत्काले सभ्यैः प्रस्तुत साधकः ।
अन्यथा तुष्टितं सर्वं भवत्येव निरर्थकम् ॥
वाम्मनः कर्मभिश्चैव निस्पृहो वनितादिषु ।
वर्जयेद्गीतकाम्यादि दर्शनं श्रवणं तथा ॥
ताम्बूलगन्धलेपं च पुष्पधारणमेव च ।
मैथुनं तत्कथालापं तद्गोष्टीरपि वर्जयेत् ॥
कौटिल्यक्षीरमभ्यङ्गमनिवेदित भोजनम् ।
असङ्कल्पित कृत्यं च वर्जयेन् मर्दनादिकम् ॥
त्यजेदुष्णादक स्नानं सुगन्धा मलकादिकम् ।
शिरोगं पञ्चगव्येन पावयेद्बहिरन्तरम् ॥
स्नायाश्च पञ्चगव्येन केवलामलकेन वा ।
श्रुतिस्मृति पुराणोक्त मन्त्रैः स्नायादनन्तरम् ॥
अनुतिष्टेदनुष्टेयं शुचि व्रततमो निशम् ।
सितं हैमन्तिकं चैव शाल्पन्नं स्वीयसम्भृतम् ॥
अशूद्रावहतं पद्भ्यां मनुक्तोभ्यहतं च यत् ।
दधिक्षीरघृतं चैव पेक्षवं गुडवर्जितम् ॥
तिलाश्चैव सिताः मुद्गाः कन्दः केमुक वर्जितः ।
नारिकेर फलं चैव कदलीलवली तथा ॥
आम्रमामलकं चैव पनसाद्रहरीतकी ।
व्रतान्तर प्रशस्तं च हविष्यं मन्यते बुधैः ॥
अवैष्णवमसभ्यं च न प्रशस्ते व्रतान्तरे ।
त्याज्यमेवात्र तत्सर्वं यदीछेत्सिद्धिमात्मनः ॥
क्षमा हींसा दयाशीले गृहीत स्थिर निश्चयः ।
प्। २२अ) यदैतद्वैष्णवं कर्म स्थिरधीः कर्तुमा स्थितः ॥
जपेच्च नियतो नित्यं त्रिकालं पुरुषोत्तमम् ।
अर्चयेन्मन्त्रमव्यग्रो जीवत् षट्लक्षमादितः ॥
तर्पयेच्च विधानेन दशांशं शुद्ध चारिणा ।
पुष्पाक्षतादि युक्तेन जले सम्पूज्य पूर्ववत् ॥
ततो बिल्वफलैः पुष्पैः पत्रैरपि हुतासने ।
राममावाह्य चाराध्य पूर्ववज्जुहुयात् स्वयम् ॥
मधुरत्रययुक्तं च पत्रैर्वा पायसेन वा ।
तिलैर्वान्य तमैरेषां ब्राह्मणान् भोजयेत् ततः ॥
पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मण भुक्तिश्च पुरुश्चरणमुच्यते ॥
गुरोर्लब्धस्य मन्त्रस्य प्रसन्ना च यथाविधि ।
पञ्चाङ्गोपासनं सिद्धेः पुरश्चैतद्विधीयते ॥
निष्कामानामनेनैव साक्षात्कारो भवेदपि ।
अर्थसिद्धिः सकामानां सर्वं तन्निष्फलं भवेत् ॥
पञ्चाङ्गमेतत्कुर्वीत यः पुरश्चरणं बुधः ।
सर्वै विजयते लोके विद्यैश्वर्य सुतादिभिः ॥
दाताभोक्तावरिष्टोयं जायते जातिषु स्वयम् ।
व्याख्याता श्रुतशास्त्रस्य श्रुतानामपि भूतले ॥
चिरायुर्भाग्यवान्पुत्र पौत्र सौभाग्यवान्सुधीः ।
विधानमयमेवस्याद्धर्मस्य यशसः श्रियः ॥
यदिछन्ति लभेत्तत्तन्मनसापि तपोधन ।
असाध्यमपि देवानां द्वीपान्तर गतं च यत् ॥
पञ्चाङ्गोपासनं कृत्वा यद्यदिष्टं तदाप्नुयात् ।
आदावन्ते च मध्ये च ब्राह्मणान् बहुभोजयेत् ॥
दिने दिने यथाशक्त्या राममुद्दिश्य भक्तितः ।
पञ्चागोपासनं भक्त्या पुरश्चरणमुच्यते ॥
एतद्विदुषां श्रेष्ट संसारो छेदकारणम् ।
नानेन सदृशो धर्मो नानेन सदृशं तपः ॥
नानेन सदृशं किञ्चिदिष्टार्थस्य तपोधन ।
यदि होमेत शक्तिश्च पूजायां तर्पणेपि वा ॥
तावत्सङ्ख्यजपेनैव ब्राह्मणाराधनेन च ।
प्। २२ब्) भवेदंशद्वयेनैव पुरश्चरणमार्य्यवैः ॥
यद्यदङ्गंविहीये तत्तत्सङ्ख्या द्विगुणो जपः ।
कर्तव्यसाङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ॥
न चेदङ्गं विहीयेत ततो वेष्टमवाप्नुयात् ।
अङ्गहीनं भवेद्यद्यत्कर्मनेष्टार्थसाधकम् ॥
सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ।
विप्राराधनमात्रेण व्यङ्गं साङ्गत्वमाप्नुयात् ॥
न्यूतानिरिक्तकर्माणि न फलन्ति मनोरथान् ।
पूजये युश्चतेनैव समस्तानि फलन्ति च ॥
अतो यत्नेन विदुषो भोजयेत् कर्म सर्वसु ।
यानि यान्यपि कर्माणि हीयन्ते द्विजभोजनैः ॥
निरर्थकानि तानि स्युः पृथ्व्यां बीजाङ्कुराणि च ।
तस्यैव स्तुति लक्षेषु शस्यते बहिरर्चनम् ॥
रामराधनको मन्त्रस्स ध्यान जप उत्तमः ।
मन्त्रार्थलोचनामोयं स्वयमेवेष्टसाधकः ॥
योर्चयद्विपुषो नित्यं रामं तेष्वेव चिन्तयेत् ।
इह भुक्तिश्च मुक्तिश्च भवेत् तस्य न संशयः ॥ ५१ ॥
इति श्री अगस्तिसंहितायां षोडशोध्यायः ॥ १६ ॥
१७
अगस्त्य उवाच
अथाभिषेक वक्ष्यामि दीक्षाविधिमनुत्तमम् ।
उपासन शतेनापि विनायेन न सिध्यति ॥
उपासकस्तु शुद्धात्मा गुरुं यत्नेन तोषयेत् ।
सुवित्तचित्तकामैश्च भक्तिश्रद्धा समन्वितः ॥
यथा ददाति सन्तुष्टः प्रसन्न वदनो मनुः ।
स्वयमेव तथा चैवमिति कर्तव्यता मियात् ॥
विशुद्धं काल देशेषु शुद्धात्मा नियतो गुरुः ।
सङ्कल्पो पोष्य कर्तव्यमङ्कुरारोपणं मुने ॥
कुर्यान्नान्दीमुखश्राद्धमादौ च स्वस्ति वाचन ।
स्वगृह्योक्त विधानेन तदेतद्विदधीतवै ॥
मधुमासे भवेदुःखं माधवे रत्नसञ्चयः ।
मरणं भवति ज्येष्टे आषाढे बन्धुनाशनम् ॥
समृद्धिश्रावणे नूनं भवेद्भाद्रपदेक्षयः ।
प्रजानामाश्विने मासि सर्वतः शुभमेव हि ॥
ज्ञानं स्यात् कार्तिके सौख्यं मार्गशीर्षे भवत्यपि ।
पौषे ज्ञानक्षयो माघे भवेन्मेधा विवर्द्धनम् ॥
फाल्गुनेपि समृद्धिः स्यान्मलमासं विवर्जयेत् ।
प्। २३अ) रवौ गुरौसिते सोमे * * व्यं बुध सौरयोः ॥
अश्विनी रेवती स्वाती विशाखा हस्तभेषु च ।
ज्येष्टोत्तरात्रयोष्वेवं कुर्यान्मन्त्राभिषेचनम् ॥
पूर्णिमा पञ्चमे चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ताः सर्वकामदाः ॥
पचाङ्गशुद्धदिवसे स्वोदयो तिथि वारयोः ।
गुरुशुक्रोदये शुद्ध लग्ने द्वादशशोधिते ॥
चन्द्रतारानुकूले च शस्यते सर्वकर्मसु ।
सूर्यग्रहणकालेन समानो नास्ति कश्चन ॥
यत्र यद्यत्कृतं सर्वमनन्त फलदं भवेत् ।
न ग्रास तिथिवाराणां शोधनं सूर्य पर्वणि ॥
ददातीष्टं गृहं यत्तत्तस्मिन्काले मुनीश्वर ।
सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः ॥
अतस्तत्रैव रामस्य मन्त्रतीर्थाभिषेचनम् ।
कर्तव्यं सर्वयत्नेन मन्त्रसिद्धिमभीप्सुभिः ॥
चतुर्भिर्वर्णकैः सम्यक् नीलपीतसितासितैः ।
पूर्ववन्मण्डलं कृत्वा तत्र धान्याञ्जलि द्वयम् ॥
निधाय कलशं तत्र तीर्थतोय सुपूरितम् ।
नालिकेलिफिलोपेतं मङ्गलैः परितो ज्वलत् ॥
सर्वोत्सवसमायुक्तं कृत्वा तत्रार्चयेद्धरिम् ।
ऋग्यजुः सामसूक्तैश्च स्मार्तै पौराणिकैरपि ॥
मन्त्रैरागमिकश्चैव वैष्णवैर्देवमर्चयेत् ।
वरयेद्ब्राह्मणानुवासः कुण्डलाङ्गुलिभूषणैः ॥
श्रावयैतैस्स्वसूक्तेन मन्त्रान् विष्णोत्सवै मुने ।
गुरुः पूर्वोक्तविधिना भूतशुद्ध्या यथाचरेत् ॥
न्यासजालं प्रविन्यस्य पूजयेत् तत्र पूर्ववत् ।
पूजनीयश्च पूर्वोक्त साधनैः पुरुषोत्तमम् ॥
गन्धपुष्पांवुताम्बूलं सद्वासीभूषणादिकम् ।
भोजनं चान पानीयैरन्येभ्योपि तपोनिधे ॥
एवं तत्रोत्सवं कृत्वा रात्रौ जागरणं चरेत् ।
एवं दिवा च रात्रौ च त्रिकालं पूजयेत् प्रभुम् ॥
षट्सहस्रं जपेत् तत्र पूजान्तेहर्निशं मुने ।
परेहनि तथा प्रातः पूर्वत्सर्वमाचरेत् ॥
सम्पूज्यविधिद्राममग्निकार्यं यथाचरेत् ।
पूर्ववत्कुण्डमुख्याय कुर्यात् तत्रापि मण्डलम् ॥
तत्राप्यग्निं समाधाय रामं तत्रार्चयेत् प्रभुम् ।
प्। २३ब्) साङ्गावरणमावाह्य पूर्ववच्च यथाविधि ॥
तदग्निस्थापनाद्यं च सर्वं पूर्ववदाचरेत् ।
दधिदुग्धाज्य संयुक्तैर्दशांशं जुहुयात्तिलै ॥
हुत्वा पूर्णाहुतिं कृत्वा तत्रस्थं कुम्भमर्चयेत् ।
ततो दिक्षु बलिं कृत्वा कृतमेतत्समाचरेत् ॥
ततः शिष्यमुपानीय भक्तिनम्रमकल्मषम् ।
प्राणनायस्य विधिवद्भूतशुद्धिं विधाय च ॥
सुरास्तामिति मन्त्रेण बहुभिर्ब्राह्मणैः सह ।
अभिषिञ्चेच्च तत्मुर्द्ध्नि तदेतत्कलशोद ॥
नारायणः स्वयं रामः शिष्ये सन्निदधीतवै ।
सर्वतः सर्वगोप्यस्ति प्रसीदति दयानिधिः ॥
इति संस्कृत्य सम्मृत्य तज्जलैरभिषेचयेत् ।
परिधाय च वासांसि चन्दनादि विलिप्य च ॥
कुण्डल्यान्यङ्गुरीयं च धारयित्वा न्यसेत् ततः ।
वैष्णवीं मातृकां चैव तत्वन्यासं तथैव च ॥
तन्मूर्तिपञ्जरं न्यास मृष्यादि न्यासमेव च ।
पूर्ववद्विधिवच्छिष्य तनावेव प्रविन्यसेत् ॥
ततस्तच्छिरसि स्वस्य हस्तं दत्वा शतं जपेत् ।
अष्टोत्तरशतं मन्त्रो दद्यादुदक पूर्वकम् ॥
प्रयत्नेन वदस्तस्मै शिष्याय मुनिपुङ्गव ।
स्वतो ज्योतिर्मयीं विद्यां गच्छन्ती भावयेद्गुरुः ॥
आगतां भावयेच्छिष्यो धन्योस्मीति विशेषतः ।
कृतकृत्यस्ततः शिष्यस्तस्मै सर्वं निवेदयेत् ॥
यच्च यावच्च यद्भक्त्या गुरवे हृष्टचेतनः ।
गो भू हिरण्यविपिन गृहक्षेत्रादिकं मुने ॥
न चेदर्द्धं तदर्धं वा दशांशमथवापि वा ।
अक्लेशादन्न वस्त्रादि दद्याद्वित्तानुसारतः ॥
प्रकारान्तरमालम्ब्य गुरुं यत्नेन तोषयेत् ।
गुरुपुत्रकलत्रादींस्तोषयेद्बहुभिः स्वयम् ॥
अर्हणादिश्च बहुभिर्भक्त्याछादन भूषणैः ।
एवमुक्तप्रकारेण गुरवे दत्त दक्षिणाः ॥
कृतकृत्यं तथात्मानं * * विप्रांश्च भोजयेत् ।
तेभ्योपि दक्षिणां दत्त्वा सर्वतत्परितोषयेत् ॥
ब्राह्मणीर्वचोभिश्च गुर्वाशीर्भिः समेधितः ।
विसर्जयेच्च गुर्वादीन् स्ततो भुञ्जीत मन्त्रवित् ॥
एवं लब्धमनुर्विप्नः कृतार्थस्यान्न संशयः ।
प्। २४अ) तदाति सन्ध्यां कुर्वीत नियतो गुर्वनुज्ञया ॥
सायं प्रातश्च मध्याह्ने रामं ध्यात्वा मनुं जपेत् ।
जलं मन्त्रेण संशोध्य कवचेनांवगुण्ठ्य च ॥
चक्री कृत्य जले सम्यक् दर्भमूलेन मन्त्रवित् ।
आवहनादि मुद्राभिस्तीर्थमावाह्य पूजयेत् ॥
ब्रह्माण्डोदर तीर्थानि करैः सृष्टानि तेरवेः ।
तेन सत्येन मे देव तीर्थं देहि दिवाकरः ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरी जलेस्मिन्सन्निधिं कुरु ॥
एवं चाराध्यमावाह्य विधिवत्तज्जलं मुने ।
आदायाञ्जलिना सम्यक् जपेन् मालामनुं सकृत् ॥
जलं दक्षिण हस्तस्थं सव्यहस्ते विनिःक्षिपेत् ।
ततो रामोहमस्मीति गायत्रीं नियतो जपेत् ॥
जन्मप्रभृति यत्पापं दशभिर्वापि सञ्चितम् ।
पुराकृतं स तेनापि सहस्रेण जपेन वा ॥
वदेद्दशरथायेति विद्महेति पदं ततः ।
सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥
धीमहित्यपि तन्नौ च रामश्चापि प्रचोदयात् ।
एषा स्याद्राम गायत्री भुक्ति मुक्ति प्रदायिनी ॥
पुरश्चरणमस्यास्ति चतुर्लक्ष जपावधि ।
यच्च यावच्च पूजादि सर्वं पूर्ववदाचरेत् ॥
ओमादिरेषा गायत्री मुक्तिमेव प्रयछति ।
मायादिरपि वैदुष्यं रमादिश्च श्रियं मुने ॥
मदनेनापि संयुक्ता सम्मोहयति मेदिनीम् ।
अनयाराधितो रामः सर्वाभीष्टं प्रयच्छति ॥
तर्पयेच्च ततो मूल मन्त्रोश्चारण पूर्वकम् ।
स्तुवंश्च प्रणमन् रामयया शक्त्या मुनीश्वर ॥
कृत्वैवं प्रत्यहं सम्यक् त्रिसन्ध्यं च यथाविधिः ।
कृतकृत्यो भवेन्मन्त्री सत्यं सत्यं च नान्यथा ॥ ६२ ॥
इत्यगस्त्यसंहितायां सप्तदशोध्यायः ॥ १७ ॥
१८
प्। २४ब्) अगस्त्य उवाच
अथ पूजाविधानानां लक्षणान्यपि वच्महे ।
अम्बु चन्दन पुष्पाणि धूपदीप निवेदनम् ॥
हविरेतानि मुखानि साधनानि मुनीश्वर ।
स्थूलमप्यर्द्ध पात्राणि शङ्खं चैषां च लक्षणम् ॥
अन्यानि वेदित शुद्धिं प्रकृतिस्थं सुशीतलम् ।
हेमादि कलशं तस्य पूजासाधनमिष्यते ॥
अनन्यार्पित पूतानि गन्धवन्ति सितानि च ।
पीतान्यपि मनोज्ञानि छिद्रेण रहितानि च ॥
पुष्पाण्येवात्र शंसन्ति न चेत्सर्वं निरर्थकम् ।
चन्दनं मलयोत्पन्न मनाघ्रातं सुशीतलम् ॥
कर्पूरागुरु कस्तूरी हिमाछादि विवासितम् ।
पूजायां शस्यते धूपस्ताम्रकांस्यादि निर्मिते ॥
पात्रेपि द्विपदे लग्न नाले पद्माकृतौ मुने ।
साराङ्गार विनिःक्षिप्ते गुग्गुलागर वृक्षजे ॥
निर्यासाद्युत्थितैर्धूपैर्गन्धद्रव्यैश्च चोत्तमैः ।
अनन्यार्पित गन्धोयं शस्यतेर्चन कर्मणि ॥
दीपोपि पूर्ववत्पात्रे मण्डलाकार कारितः ।
प्रतिपूर्व प्रदीप्तश्च वर्त्यागव्य घृतादिना ॥
अन्यानि वेदितः पूजा कर्मण्येव प्रशस्यते ।
पायसा पुष्पसम्पाद्यं फलोर्पेतं हरिर्मुने ॥
शुद्धं च पड्रसोपेतमनन्यार्पितमिष्यते ।
नैवेद्यमर्चनेनान्यं सताम्बूल निवेदितम् ॥
स्थलं प्रसाद विपिन नदीतीर गतं समम् ।
चतुरस्रं चतुर्हस्तं हस्तोन्नत सुवेदिकम् ॥
चन्द्रातपपताकादि तोरणैर्प्रोलसच्छुचिः ।
विविक्तं च विशेषेण शस्यतेर्चन कर्मणि ॥
पात्राणि ताम्र हेमादि निर्मितानि जलान्तरे ।
जलजानीव निर्माय पाद्याद्यर्चार्हणादिषु ॥
उपचाराणि शुद्धानि शस्यन्तेत्र विशेषतः ।
शङ्खो नाम समावर्तः पृष्टमध्यनुनालकः ॥
सितैश्च पूरितो नीरैः शस्यतेर्चन कर्मणि ।
एतान्यन्यानि पूजायां साधनानि बहूनि च ॥
तान्युत्तमानि मध्यानि न्यूनानि विधिवन्ति वै ।
प्। २५अ) सुख्यः समर्थः कुर्वीत चोत्तमैरेव साधनैः ॥
मध्यमो मध्यमैरेव न्यूनोन्यूनैस्तपोधन ।
आपन्नश्चेत्समर्थोपि न्यूनैरेव समाचरेत् ॥
पूजाकर्मविशेषेण देशकालानुसारतः ।
यथाशक्ति यथान्यायं यथथालोकविगर्हितम् ॥
एकेन वान्यत्सकला कुर्याद्देवार्चनं रहः ।
मुद्राश्च दर्शयेत् पश्चाद्देवसान्निध्यकारिणी ॥
दर्शितास्ताश्च देवानां द्रावकान्मोदकान्मुने ।
दर्शनीयाः सुतीक्ष्णातो देवतायागकर्मणि ॥
आवाहनी स्थापनी च सान्न्निधीकरिणी तथा ।
सुसन्निरोधिनी मुद्रा सम्मुखी करणी तथा ॥
सकलीकरणं चैव महामुद्रा तथैव च ।
शङ्ख चक्र गदा पद्म धनुः कौस्तुभ गारुडः ॥
श्रीवत्सवनमाले च योनिमुद्रां च दर्शयन् ।
मूलाधार द्वादशान्तमानीतः कुसुमाञ्जलिः ॥
त्रिस्थानगत तेजोभि विनीत प्रतिमादिषु ।
आवाहनीयं मुद्रास्यादेवार्चन विधौ मुने ॥
एषैवास्यैव मुद्रास्या * * * त्सन्निरोधिनी ।
उत्तानमुष्टि युगला सम्मुखी करिणी मता ॥
अन्येष्वेवाङ्ग विन्यासः सकली करणं भवेत् ।
अन्योन्याङ्गुष्टसंलग्ना विस्तारित कर द्वयी ॥
महामुद्रेयमाख्याता न्यूनाधिक समापनी ।
कनिष्टानामिकामध्या तर्जनी मुकुलीकृता ॥
करद्वयेन मुद्रास्याच्छङ्खाख्येयं सुरार्चने ।
अन्योन्याभिमुखं पृष्टाङ्गुलि प्रोन्नतमध्यमाः ॥
अथाङ्गुष्टद्वयं मध्ये दत्वापि परितस्करौ ।
मण्डलीकरणं सम्यगङ्गुलीनां तपोधन ॥
पद्ममुद्राभवेदेषा धेनुमुद्रा ततः परम् ।
अनामिके कनिष्टाभ्यां तर्जनीभ्यां च मध्यमे ॥
अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभसञ्ज्ञकाः ।
कनिष्टे न्योन्यसंलग्ने सम्मुखेपि परस्परम् ॥
वामस्य तर्जनी मध्ये मध्यानामिकयोरपि ।
वामानामिक संस्पृष्टा तर्जनी मध्यम गता ॥
प्। २५ब्) पर्यायेण नमाङ्गुष्ट द्वयी कौस्तुभलक्षणा ।
कनिष्टान्योन्यसंलग्ना विपरीतान्नियोजिता ॥
अधस्थात्प्रापिताङ्गुष्टा मुद्रा गरुडसञ्ज्ञता ।
तर्जन्यङ्गुष्टमध्यस्था मध्यमानामिका द्वयी ॥
कनिष्टानामिका मध्य तर्जन्यग्रकर द्वयी ।
मुने श्रीवत्समुद्रेयं वनमाला भवेत् ततः ॥
कनिष्टानामिकामध्यामुष्टिरुन्नित तर्जनी ।
परिभ्रान्ता शिरस्युच्चैस्तर्जनीभ्यां दिवौकसः ॥
मुद्रायोनिः समाख्याता तत्करद्वयदर्शिनी ।
तर्जन्याकृष्टमध्या च ततो नामिक युग्मकाः ॥
मध्ये मूलस्थिताङ्गुष्टा ज्ञेया शास्त्रार्चने मुने ।
एताभिर्दशमुद्राभिः पूर्वोक्ताभिश्च सप्तभिः ॥
यो राममर्चयेन्नित्यं मोदयेत्स सुरेश्वरम् ।
द्रावयेदपि विपेन्द्र ततः प्रार्थित माप्नुयात् ॥
लक्षणान्यासनानां हि वक्ष्यामि मुनि सत्तम ।
तानि स्वस्तिक वज्राब्ज वीरादीनि भवन्ति वै ॥
कृतोत्तानौ क्षितौ पादौ तत्रैवोरुद्वयं समम् ।
निधाय निश्चलं ह्येतत् शेष्टं सर्वेषु कर्मसु ॥
वामाङ्काग्रे कृतं ह्येतद्वीरासनमुदाहृतम् ।
योगासनं च मुष्काधः पार्ष्णि दत्वा पदान्तरम् ॥
यद्याङ्कयोर्निधायै तद्योगीभीष्टं प्रयछति ।
वामाङ्क पार्श्वपार्ष्णी च दक्षिणां चेद्द्वयं पुनः ॥
पार्ष्ण्यन्तरं निधायैकं कुर्याज्जानुद्वयं समम् ।
गोमुखासनमेतत्स्यात् सर्वाघौघ विनाशनम् ॥
आसनानि बहूनि स्युरेवमेव जपादिषु ।
येन केनासने धीने धीरः स्थित्वा जपादिषु ॥
कुर्वीत भक्ति युक्तस्तु भावयेत् पुरुषोत्तमम् ।
एवं यः कुरुते पूजां जपहोमादिकं मुने ॥
सर्वेषामिह पूज्यो * मिहलोके परत्र च ।
पूजा जपश्च होमश्च मन्त्राणामाहुतिस्तथा ।
दीक्षाभिषेकमार्गोपि दर्शितस्ते तपोधन ।
पूजोपकरणादीनां लक्षणान्यपि सुव्रत ॥
प्। २६अ) दर्शितानि प्रयत्नेन सर्वभक्त्यावधारय ।
सुतीक्ष्णाभिहितं यद्वद्वैष्णवं भुक्तिमुक्तिदम् ॥
ना वैष्णवेभ्यो वक्तव्यं न श्राव्यमिति मे मतिः ।
यत्नेन विष्णुभक्ताय अर्थिते देयमेव हि ॥ ५६ ॥
इति श्री अगस्तिसंहितायामष्टादशोध्यायः ॥ १८ ॥
१९
अगस्त्य उ०
सुतीक्ष्णमन्त्रवर्येषु श्रेष्टो वैष्णव उच्यते ।
गाणपत्येषु शैवेषु शक्तिसौरेष्वभीष्टदः ॥
वैष्णवेष्वपि सर्वेषु राममन्त्र फलाधिकः ।
गाणपत्यादि मन्त्रेषु कोटि कोटि गुणाधिकः ॥
मन्त्रस्तेष्वप्यनाया सफलदोयं षडक्षरः ।
षडक्षरोयं मन्त्रस्तु सर्वाघौघविनाशनः ॥
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ।
दैनं दिनं तु दुरितं पक्षमासर्तु वर्षजम् ॥
सर्वं दहति निःशेष सूर्णाचलमिवानलः ।
ब्रह्महत्या सहस्राणि ज्ञानाज्ञानकृतानि च ॥
स्वर्णस्तेय सुरापान गुरुतल्पायुतानि च ।
कोटि कोटि सहस्राणि उपपातक जान्यपि ॥
सर्वाण्यपि समं यान्ति राममन्त्रानुकीर्तनात् ।
भूतप्रेतपिशाद्याः कुष्मान्द ग्रहराक्षसाः ॥
दूरादेव प्रधावन्ति राममन्त्र प्रभावतः ।
मालिन्यमपि साङ्कर्य यद्यद्यावच्च दूषितम् ॥
सर्वं विलयमाप्नोति राममन्त्रेनुकीर्तिते ।
आब्रह्मबीजदोषाश्च नियमाति क्रमोद्भवाः ॥
स्त्रीणां च पुरुषाणां स्युर्मन्त्रेणानेन नाशिताः ।
येषु येष्वपि देशेषु रामः परमुपास्यते ॥
दुर्भिक्षादि भयान्येषु न भवन्ति कदाचन ।
शान्तः प्रसन्नो वरदोऽक्रोधनो भक्तवत्सलः ॥
अनेन सदृशो मन्त्रो जपत्स्वपि न विद्यते ।
अनेनाराधितो रामः प्रसीदत्येव सत्त्वरम् ॥
ददात्या पुष्पमैश्वर्यं समानोत्तमतामपि ।
य एवमुक्तमात्रेण मन्त्राराधन तत्परः ॥
सकामो भुक्तिमाप्नोति निष्कामो मुक्तिरेव च ।
प्राप्नोत्य भय कामोस्तु भुक्तिं मुक्तिं न संशयः ॥
प्। २६ब्) सुतीक्ष्ण उवाच
श्रुतिस्मृतिपुराणार्थ निश्चय ज्ञानवित्तमः ।
सन्देहं छिन्दिपृछामि नानात्रानुग्रहं कुरु ॥
आत्मानुभवरूपेण साक्षात्कारेण केवलम् ।
पुनरावृत्तिरहितं शाश्वतं ब्रह्मयात्यपि ॥
इति श्रुत्यादि तत्त्वज्ञाः प्रवदन्ति मनीषिणः ।
श्रीमताभिहितं रामं मन्त्रानुष्टान तत्पराः ॥
भुक्तिं मुक्तिं च विन्दन्ति कथमेति निबोधय ।
निवृत्तिरेव मुक्तिस्तु प्रवृत्तिर्भुक्तिरुच्यते ॥
उभयोरप्येकरेव कथं मार्गाभवेद्वद ।
त्वया चैव यदुक्तं तत् सत्यं सत्यं वदांवर ॥
सर्वजन्यसुखोछित्तिर्दुःखोछित्तिश्च तत्त्वतः ।
निवृत्तिलक्षणा ह्येता मुक्तिरित्यभिधीयते ॥
विषयात्यन्त संसर्गं करणानां हृदा सह ।
भुक्तिं प्रचक्षते लोके वैषम्यमुभयोरिह ॥
तथाप्यात्मान सन्धानमुभयत्रापि दृश्यते ।
मुक्तिरात्मानुसन्धानेनात्मावस्थानमेव हि ॥
एतदस्तेव तत्त्वज्ञ सर्वतत्त्वविदां सताम् ।
प्रवृत्तौ च निवृत्ताश्च सर्वदात्मानुभाविनाम् ॥
किं च रामोहमित्येव सर्वदानुसरन्ति वै ।
न ते संसारिणो नूनं राम एव न संशयः ॥
राम एवात्र भोक्ता च भोज्यमार्य्य भुजिक्रिया ।
एकस्मिन्नेव शिष्टे तु किम सत्स प्रसञ्जनम् ॥
अतो न मुक्तिमार्गस्य रोधिनी भुक्तिरिष्यते ।
अनेन विधिना रामं य एनमनुतिष्टति ॥
सभुक्तिमपि मुक्तिं च लभते नात्र संशयः ।
यथाविधि निषेधौ तु मुक्तिं चैव पसर्पतः ॥
तथा न स्पृशता रामो पासकं विधिपूर्वकम् ।
सदा रामोहमित्येव चिन्तयेदप्य नन्यधीः ॥
न तस्या विहितं लोके निषिद्धं च न विद्यते ।
अतो रामोहमित्येव तात्पर्येण वदन्ति ये ॥
रामो नामत एव स्युन्न तेषां विहितादिकम् ।
दातव्यमस्मै ददति ये यावत्कि यदन्वहम् ॥
उदकौदन वस्त्राणि रामायैव न शंसयः ।
अतो ब्रह्मविदेदत्त मानन्त्या यैव कल्प्यते ॥
प्। २७अ) ये द्विषन्त्यपि निन्दन्ति तत्पाप फलभाजनाः ।
कुण्टुम्बिनो दरिद्रा स्युर्दुःखिन्नः स्युर्न संशयः ॥
ततः सुतात्समुत्पाद्य स्वयमेव दहेदपि ।
कारागृहेषु सर्वेषु निर्निमित्तं न गृह्यते ॥
अहोस्य मन्दभाग्यस्य यावत्तद्विक्षयं भवेत् ।
अतो ब्रह्मविदां द्वेषो न कर्तव्य फलेप्सुभिः ॥
निन्दा च नैव कर्तव्या हितमेव समाचरेत् ।
ये स्तुवन्त्यनुमोदन्ति ददन्त्यस्मै मनीषिणः ॥
तत्पुण्यमखिलं लब्धा तद्गतं प्राप्नुवन्त्यपि ।
ज्ञात्वा तमेवमात्मानं कृत्यं कुरु निरन्तरम् ॥
एतेनैव तवाभीष्टं सर्वं भवति नान्यथा ।
त्यज दर्शन गोष्टीं च विहारेछां समाचर ॥
हितमेव सतां नित्यमहिंसा परमो भव ।
तत्प्राप्तिसाधनान्यष्टौ तानि वक्ष्यामि तच्छृणु ॥
यमो नियमसञ्ज्ञश्च आसनं च तृतीयकम् ।
प्राणायामश्चतुर्थं स्यात्प्रत्याहारस्तु पञ्चमः ॥
धारणा च तथा ध्यानं समाधिरिति सत्ततः ।
प्रत्येकमेषां वक्ष्यामि लक्षणान्यपि सुव्रत ॥
तद्विभज्य प्रवक्ष्यामि तत्तल्लक्षणमप्यहौ ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥
क्षमाधृतिमिताहारः शौचं वेत्ति यमादश ।
सर्वेषामपि जन्तूनाम क्लेशजननं पुनः ॥
वाम्मनः कर्मभिर्नूनमहिंसीत्यभिधीयते ।
तृणादेरप्यनादानं परस्वस्य तपोधन ॥
अस्तेयमेतदप्यङ्गं ब्रह्मप्राप्त्यै सनातनम् ।
अवस्थास्वपि सर्वासुकर्मणा मनसागिरा ॥
स्त्रीसङ्गति परित्यागो ब्रह्मचर्यं प्रचक्ष्यते ।
परेषां दुःखमालोक्य स्वस्यैवालोच्य तस्य तु ॥
तत्साधनानुसन्धानं दयेति प्रोच्यते बुधैः ।
व्यवहारेषु सर्वेषु मनोवाक्काय कर्मभिः ॥
सर्वेषामपि कौटिल्यं राहित्यं ह्यार्जवं भवेत् ।
सर्वात्मना सर्वदापि सर्वत्रैवापकारिपु ॥
प्। २७ब्) बन्धुष्विव समाचारः क्षान्ति स्यान्मुनि सत्तम ।
इच्छाप्रयत्नराहित्यं जातेषु विषयेष्वपि ॥
लोभवत्सुधृतिं धीराः प्रवदन्ति सतांवरः ।
भोज्यस्यैव चतुर्थांश भोजनं स्वस्य चेतसः ॥
अत्युक्त कटुतिक्ताम्ललवणादि विवर्जितम् ।
हितं मेध्यं सुतीक्ष्णं तत् मिथ्याहारं प्रचक्ष्यते ॥
निर्गतं रोमकूपेभ्यो नवरन्ध्रेभ्य एव च ।
मलं वदन्ति द्वाराणां क्षालनं शौचमुच्यते ॥
मृज्जलाभ्यां वहिः सम्यक् निर्मलीकरणं पुनः ।
पूर्वोक्त भूतशुध्यन्तं शौचमाचक्षते बुधाः ॥
एते दशयमा ब्रह्मस्तद्ब्रह्मप्राप्ति हेतवः ।
तपश्चतुष्टिरास्तिक्यमीश्वराराधनं तथा ॥
सिद्धान्तावेक्षणं चैव लज्जादानमतिस्तथा ।
जपो व्रतं दशैतानि सुतीक्ष्णनियमा स्मृताः ॥
प्रत्येकमेषां वक्ष्यामि लक्षणानि तपोधन ।
तपस्त्वनशनन्नाम विधिपूर्वकमिष्यते ॥
अनायासोपवासेन तृप्त्यर्थेनैव जीविनम् ।
तुष्टिरेषा च धार्येत तत्प्राप्तिर्नान्ययाविना ॥
श्रुत्यायुक्ते तु विश्वास आस्तिक्य सम्प्रचक्ष्यते ।
इष्टदेवार्चनं सम्यक् विधिपूर्वकमन्वहम् ॥
त्रिसन्ध्यमेकदा वा तु भवत्येवेश्वरार्चनम् ।
वैष्णवागमसिद्धान्त श्रवणं मननं तथा ॥
श्रुतिस्मृति पुराणादि मध्याह्नानोर्क दर्शनम् ।
सिद्धान्त श्रवणं ह्येतत् प्रोच्यते तत्त्वदर्शिभिः ॥
श्रुत्यादिभिर्लौकिकैश्च यद्यदत्यन्त निन्दितम् ।
तत्रा प्रवर्तनं लज्जा वां मनःकर्मणामपि ॥
यदिष्टदेवतां ध्यात्वा तदर्प्पणधियान्वहम् ।
तत्पात्रै दीयतेन्नादि तद्ध्यानमभिधीयते ॥
गुरोर्लब्धस्य मन्त्रस्य शश्वदावर्तनं च यत् ।
अन्तरङ्गाक्षराणां च न्यासपूर्वं जपो भवेत् ॥
कर्तव्यस्य समग्रस्य नियमग्रहणं व्रतम् ।
नियम व्यतिरेकेण सकलं निष्कलं भवेत् ॥
प्। २८अ) यमैश्च नियमश्चैव कृतं यत्सफलं भवेत् ।
अतो नियमतः सर्वं कृतं साफल्यमाप्नुयात् ॥ ६५ ॥
इति श्री अगस्तिसंहितायामेकोविंशोध्यायः ॥ १९ ॥
२०
अगस्त्य उवाच
एकत्रैव स्थितिभावः पूर्वोक्तैर्नियमैः सह ।
शूलार्पितशरीरस्य नैतदासन मुच्यते ॥
प्राणायामानथौवक्ष्ये मुमुक्षोरुपकारकान् ।
यैः कृतै दह्यते घौचः शुष्केन्धन गिरिर्यथा ॥
इन्द्रियेष्वपि दोषाः वातपित्तकफोद्भवाः ।
त्वगसृम्मांसमेदोत्थ मज्जास्थिसित सम्भवाः ॥
एते सर्वेपि दह्येते प्राणस्यान्तर्निरोधनात् ।
प्रायश्चित्तमघौघानां मुख्यमेतद्वदन्ति हि ॥
पुनरावृत्तिरहित शाश्वत ब्रह्मकाङ्क्षिभिः ।
प्राणायामश्च सततं कर्तव्यो विधिवन्मुनै ॥
सम्यङ्निरुध्य च प्राणानन्तःकरणमात्मनिः ।
स्वयमेवावसिष्टः सन् ब्रह्मभूयाय कल्पते ॥
जानुविम्ब कराग्रेण त्रिपरामृष्य सत्त्वरम् ।
प्रदद्याच्छोटिकामेकामियं मात्रा कनीयसी ॥
मध्यमा द्विगुणा चैव सा ज्येष्टा त्रिगुणामता ।
अधमो मध्यमश्चैव प्राणायामस्तथोत्तमः ॥
अधमः पञ्चदशभिस्त्रिंशद्भिर्मध्यमो मतः ।
मात्राभिरुत्तमः पञ्चचत्वारिंशद्भिरुच्यते ॥
प्राणायामैः कृतैः शश्वन्नित्यं षोडशभिर्मुने ।
दैनन्दिनं च यत्पापं तत्सर्वं नश्यति ध्रुवम् ॥
परोपतापजं पापं परद्रव्यापहारजम् ।
परस्त्रीमैथुनोत्पन्नं प्राणायामशतं दहेत् ॥
महापातक जातानि ब्रह्महत्या शतानि च ।
सर्वाण्यपि प्रणशन्ति प्राणायामैश्चतुः शतैः ॥
आदावन्ते च यत्नेन प्राणायामात् समाचरेत् ।
कर्मस्वपि समस्तेषु अशुभेशुशुभेष्ववा ॥
प्राणायामैर्विनायद्यत्कृतं कर्म निरर्थकम् ।
अतो यत्नेन कर्तव्याः प्राणायामा शुभार्थिभिः ॥
यावच्छक्यं नियम्यासून्मनसैव जपेन् मनुम् ।
प्। २८ब्) रामं रामं मुहुर्मुहुर्ध्यायन् पूर्वोक्तविधिवत् सुधीः ॥
धारयन्नन्तरे वासून्नेत्रे किञ्चिन्निमील्य च ।
परञ्ज्योतिः परन्ध्यायनन्तरे वा मनुं जपेत् ॥
आपादमस्तकं सम्यक् प्रविशत्यनलो यथा ।
यावतीभिस्तु मात्राभिरिन्द्रियार्थेभिधावतः ॥
प्रक्षुम्यते शरीरं च तावन्मात्रोस्तु संयमः ।
प्राणायामै विनायस्य जपहोमादिका क्रियाः ॥
न भवन्त्येव ताः सर्वाः यत्नेनापि कृता अपि ।
इन्द्रियाणां कृता सार्द्धं विषयेभ्यो निवर्तनम् ॥
प्रत्याहारो भवेदेतत् सम्यङ्गिन्द्रिय निग्रहः ।
जीवस्य ब्रह्मरूपेण निरोधो वाथ युक्तिभिः ॥
पूर्वोक्तायां तु मात्रा स्यात् प्राणायाम त्रयोद्भवा ।
आत्मन्यपि स्थिरीभावश्चित्तस्यैव धारणा ॥
सम्यगालोचनं ध्यानं रामं हृदि निधाय च ।
अङ्गानि भूषणैः सार्द्धं चाह्वाना चरणैरपि ॥
सत्यज्ञानसुखेकत्व प्राप्ति ये प्राप्ति साधने ।
समाधिर्द्धर्म चिन्तास्याद्भवान्तरष्वतेष्वपि ॥
समाधिरथवा जीव ब्रह्मणोरैक्य चिन्तनम् ।
ब्रह्मीभूय स्वयं जीवो निरुद्धासु विलीनभूः ॥
सतोप्यनन्य सद्भाव स्वस्वमेवावशिष्यते ।
मुहूर्तावस्थितो वापि समाधिरथ चोच्यते ॥
एवमष्टाङ्गसंयुक्तो योगयुक्तः सुसंयतः ।
सूर्यस्य मण्डलं भित्वा याति ब्रह्म सनातनम् ॥
य एवमभ्यसेन्नित्यं वीतमीः शान्त एव च ।
वशीकृतेन्द्रिय ग्रामः सोमृतत्वाय कल्प्यते ॥
निरस्ता शेष दुरितः कामक्रोधविवर्जितः ।
एवमभ्यासयोगेन योगीयाति पराङ्गतिम् ॥
कर्मयोगिनवाज्ञा योगे नाथोभयेन वा ।
प्राप्यते पुनरावृत्तिरहितं ब्रह्मशाश्वतम् ॥
करोत्यनुदिनं यस्तु तत्तत्फलगत स्पृहा ।
जपहोमात्मकं कर्मससन्निय च तत्फलम् ॥
सगुणं निर्गुणं वाथ ध्यायेद्यो रघुवंशजम् ।
प्। २९अ) कर्मानुपेक्ष ज्ञानेन सयात्येव परम्पदम् ॥
ध्यानेन कर्मणा चैव यो भ्यसेद्योग मन्वहम् ।
सयात्येवोत्तमं स्थानं यद्गत्वा न निवर्तते ॥
अतः सुतीक्ष्णयत्नेन योगी भव तपोनिधे ।
व्रतोपवास नियमै जन्मकोट्यनुनुष्टितैः ॥
यज्ञैश्च विविधैः सम्यक् भक्तिर्भवति राघवे ।
संसारसागरस्यास्यपारं प्राप्तुं छदीससि ॥
कर्मयोगीथवा ज्ञान योगे प्रविशसत्त्वरम् ।
सर्वभूतानि भूतानां भ्रान्तानां गत चेतसाम् ॥
त्रातास एकः संसारे राघवः स्वयमेव हि ।
प्रक्षीणा शेषपापानां ज्ञानयोगः प्रशस्यते ॥
कर्मयोगस्तु सर्वेषां भवे निर्वाणसाधनम् ।
ज्ञानेन कर्मणा वापि रामं सम्यगिहार्चयेत् ॥
सुतीक्ष्णं तछरीरं तु क्षयीत्यपि पतिष्णु च ।
त्वगासृं मांसमज्जास्थि मेदः शुक्रमयं तनु ॥
शास्त्रोपपादितं सम्यक् तस्य प्राहु विशोधनम् ।
कर्मयोगं तथा ज्ञानं योगं वा योगवित्तम ।
स्वकरिष्यामि कर्तव्यमिति कश्चिद्विचिन्तयेत् ॥
स्वस्यास्ये स्वयमेवायं मन्दोधूलिं विनिःक्षिपेत् ।
सम्यग्वैराग्यनिष्टस्य स्थिरतत्त्वस्य चेतसः ॥
छर्दितान्ननिभाः सर्वे दृश्यन्ते विषयाः स्वयम् ।
शरीरत्त्वमिव प्राणैःर्विरक्तस्यैव शोभते ॥
विरक्तस्य तदप्याशु त्याज्यं सर्वात्मना भवेत् ।
अन्त्य मेध्य शरीरस्थं विष्टामध्यगतादपि ॥
तत्त्वनिष्टो विशेषेण प्राणिनां मन्यते हितम् ।
शरीरेस्मिन्नमेध्यत्वं मीदृशन्नाम देहिनाम् ॥
त्वगाद्येकैक संस्पर्शे स्नानमेव विधीयते ।
शृगालैरपि गृध्रैश्च नीयते यद्यहो विधि ॥
विधत्ते चर्मणा नैव शरीरारि शरीरिणाम् ।
तत्तु प्रतिपदं सम्यक् अपदां पदमीदृशम् ॥
ततः शरीरं विश्वस्य य उदास्ते समूढधीः ।
दुःखैकानुभवार्थाय विधिनै तत्कृतं वपुः ॥
परमार्थ विदप्येतद्वीक्ष्यमाणो न वीक्ष्यते ।
प्। २९ब्) व्यामोहित्ये जगत्यस्मिं माययैव महात्मनः ॥
विष्णोस्तु सातनुर्भूत्वा मोहयत्यखिलं जगत् ।
स तु माया मयो भूत्वा कुटुम्ब भरणा कुलः ॥
भ्रमत्येवान्तरो भूत्वा दुःखावर्ते पुनः पुनः ।
दुःखमित्येव जानाति सुखं नैव तपोधन ॥
सर्वात्मना परित्याज्यं सर्वेषामपि दुःखदे ।
प्रविशेत्कोहतो मन्दोहतोप्यादौ पुनर्हतः ॥
न किञ्चिदपि कर्मात्र निष्फलं विद्यते मुने ।
तच्चेत्पुनः प्रवेशाय भवेन्मुक्तोपि वध्यते ॥
अतो न कर्म कर्तव्यं फलार्थि त्वेन सूरिभिः ।
यदि कुर्युः फलं तत्तदनुपेक्षार्चनादिकम् ॥
न चेत्पतति संसारे दुःखावर्ते विमोहितः ।
ईश्वरोपि समुद्धर्तुं शक्तो भवति नान्यथा ॥ ५३ ॥
इति श्री अगस्तिसंहितायां विंशोध्यायः ॥ २० ॥
२१
अगस्त्य उवाच
अथातोहं प्रवक्ष्यामि गुह्याद्गुह्यतरं मुने ।
यदशेषेण दुःखघ्नं तछृणुष्व तपोनिधे ॥
तत्प्राप्तिसाधनेनैव कर्मापीत्यपि चिन्तयेत् ।
कर्मणामेव यस्माद्धि विहितं सुकृतां सताम् ॥
रहस्यमेकता नास्ति तदसन्मुक्तये कथम् ।
यो यत्र वाधिकारित्वे चोदितस्तादृशो न हि ॥
जगत्यपि धनं न्याय्येनागतं कुत्र मे वद ।
ऋत्विजः कर्मतत्त्वज्ञा यजमान हितैषिणः ॥
क्व वा तिष्टन्ति मन्त्राश्च नियम्या ध्यापिता पुनः ।
अधीता नियमेनापि सम्यग्वा पाठनं कुतः ॥
कथमेवं विधं कर्म फलसाधनमिष्यते ।
यद्यत्र साधनत्वेन यस्य यस्य प्रचोदिताः ॥
तत्रैवोक्तं प्रयत्नेन व्यङ्गं चेत्तद साधनम् ।
कर्तुं कारयितुं वापि ब्रह्माविष्णुर्महेश्वरः ॥
न शक्नोतीति मे बुद्धि विहितं विधिवत् स्वयम् ।
को वान्यो विधिवत्कर्म कृत्वेष्टं साधयेत् फलम् ॥
कर्मकर्ता विधिश्चैव साधनानि बहूनि च ।
प्। ३०अ) एतत् साध्यं फलं तेन सुखी भवति देहवान् ॥
तेषां न्यूनातिरेकाभ्याम्म तथा चोदिता सती ।
विपरीत फलस्यैव दात्री स्यात् कृत्तिरञ्जसा ॥
निर्मलीकरणं कर्म वदतीत्यपि चेतसः ।
तत्फलानर्थिभिः सम्यक् विहितं सदनुष्टितम् ॥
योगाभ्यासदशायां तु नित्यं कर्म च नित्यशः ।
नैमित्तिकं निमित्तेषु काम्यं नैवं समाचरेत् ॥
सम्यगुत्पन्नवैराज्ञो यदा भवति देहवान् ।
तदा सर्वं परित्यज्य कर्ममोक्षाय कल्पते ॥
योगाभ्यासरतः शान्तो निर्द्धूता शेष कल्मषः ।
ब्रह्मविद्ब्रह्म भवति परिवाडे वने रतः ॥
सर्वात्मना परित्यागो नास्तेषां च यतस्ततः ।
ब्रह्मचारि गृहारण्य वासिनां योगिनामपि ॥
सर्वात्मना भृतत्वेन ब्रह्मभावो यतेः परम् ।
परित्यक्तात्म देहादि पत्नी पुत्रादि मानिनः ॥
स्वदेहमपि चामेध्यं विण्मूत्रमिव चिन्तयेत् ।
यतिरुत्पन्न वैराग्यो ब्रह्मेति ब्रह्मवित्तमः ॥
कर्मावकाशलेशोपि मोक्षे नास्ति ततो मुने ।
परमार्थविदो नूनं विरक्तस्य स्वचेतसः ॥
अमेध्यं दृश्यते सर्वं जगत्स्थावरजङ्गमम् ।
कैश्चित्किमर्थ यत्किञ्चित्कुर्याद्भ्रान्त इवात्मवान् ॥
को वा मेध्यं परित्यक्तुं पुनरङ्गैः विनिःक्षिपेत् ।
विष्टांशनः शूकरोपि न स्वविष्टाशनो भवेत् ॥
स्वेनासनेन मुक्तस्य सञ्चितं किं करिष्यति ।
जगत्यभ्युदयार्थं यद्भवेत्कर्म तथा विधम् ॥
एतत् कृत्य विदो नूनं न भ्रान्तिश्च कदाचन ।
इन्द्रियाणि शरीरं च कर्तव्यं मनसा समम् ॥
विषयेष्विवतोयानि स्वतो न्यून स्थलेष्विव ।
दुःखमुत्पादयन्त्येव तदानीमायतावपि ॥
यो यस्य दुःखकृद्वैरी स तस्येति स्थितिर्भुवि ।
उदास्ते वैरिणं ज्ञात्वा समीपेप्यपकारिणम् ॥
सतेनैव हतो भूत्वा प्राणानपि विमुञ्चति ।
यतो यत्नेन देहादीन् कृछ्र चान्द्रायणादिभिः ॥
प्। ३०ब्) शोषयेद्विधिना सम्यक् न चैतेरभीभूयते ।
यदितेरभिभूतः स्यात् स्वस्यापि प्रियमप्रियम् ॥
न वेत्ति किञ्चित्पापिष्टो नरकं प्रतिपद्यते ।
ततः कर्मविपाकेन तरुगुल्मलतादिकम् ॥
सम्प्राप्य क्रिमिकीटादि जन्तुत्वं प्रतिपद्यते ।
भूयो भूयोप्येवमेव चक्रवत् परिवर्तते ॥
विहितं च निषिद्धं च यत्कर्मविदधीतवै ।
संसारान्न निवर्तेत कदाचिदपि दुःखितः ॥
न ज्ञानव्यतिरेकेण मुक्तये साधनान्तरे ।
सुतीक्ष्ण विद्यते सत्यं ज्ञाननिष्टो भवा न च ॥
तद्योगैरेव भवति योगोप्यभ्यासपूर्वकः ।
अभ्यासोपि यमाद्यैश्च जायते नान्यथा मुने ॥
अधीत्य वेदशास्त्रार्थं विरक्तैः सात्त्विकैश्चते ।
यमादयोनुष्टीयं ते त्यक्त देहाभिमानिनः ॥
स्वदेहाद्यभिमानोपि तेषामेवानुविद्यते ।
नित्यानित्यार्थ तत्त्वज्ञाः शान्ताश्च यतयोपि ये ॥
मुक्तयेन परो मार्गो मुक्तयेन परन्तपः ।
मुक्तयेन परं ध्यानं ततोन्यङ्गास्ति किञ्चन ॥
यतित्वमुपपद्यैव देहादौ ममतामपि ।
त्यजकर्माखिलं सम्यक् यदि मुक्तिमपेक्षसे ॥
जानीहि सम्यगात्मानं सम्यगेव निरन्तरम् ।
देहादिषु गतेष्वेवं स्वयमेवावशिष्यते ॥
ततः स्वतः परं किञ्चिद्विद्यतेन तपोधन ।
एवं च सति दुःखोत्र संसारोप्यस्तिनो मुने ॥
यतित्व व्यतिरेकेण योय तेन समूढधीः ।
दुःखात्यन्त विमुक्तौ च विना वा ब्रह्म विद्यते ॥
सर्वात्मनापि सर्वेभ्यो विषयेभ्यो निवर्तनम् ।
ब्रह्मविद्यासमायुक्तं यतित्वं ब्रह्मसाधनम् ॥
तत्त्वतो न परं किञ्चित् साधनं मुक्तयोस्ति हि ।
अतस्तदयनं सर्वं मङ्गलं सर्वसिद्धिदम् ॥
यथा भागीरघी गङ्गा सागरेण समागता ।
पुनाति पतितान् ब्रह्म विद्यापि भुवनत्रयम् ॥
प्। ३१अ) यदि दर्शनमात्रेण योगाभ्यासपरायणः ।
सम्यग्ब्रह्मविदां श्रेष्टनिर्मली कुरुते जगत् ॥
प्रायश्चित्तं पुनात्याशु यद्वा द्वादशवार्षिकम् ।
विधिवत्स्वीकृतं सम्यग्यति त्वं च तथा मुने ॥
अतः सर्वात्मना ब्रह्म कैवल्यं नित्यमभ्यसेत् ॥ ४३ ॥
इति श्री अगस्तिसंहितायामेकविंशोध्यायः ॥ २१ ॥
२२
सुतीक्ष्ण उवाच ॥
योगोनाम किमेतन्मे ब्रूहि योगविदांवर ।
चेतसो विजयष्केनोपायेन स्यान्मुनीश्वर ॥
अगस्त्य उवाच
समीरणः शरीरान्त निरुद्ध्येत पदा ततः ।
मनोप्येवं निरुद्वंसन्तदात्मनि समीहते ॥
ज्ञानानन्द रसास्वाद तस्मान्नैव निवर्तते ।
अनायासेन मनसो निश्चलत्वमपेक्ष्यसे ॥
तदापानं समुत्कृष्य प्राणीनोन्निय योज्यताम् ।
प्राणापानौ समौ कृत्वा चित्तमप्यात्मनि स्थितम् ॥
सुखमास्वादयन्त्येव द्वादशान्त विधि स्मृतम् ।
तदस्त्वादपरः सम्यक् कदाचिदपि न त्यजेत् ॥
आदावेतानि जानीहि शरीरोत्पत्ति कारणम् ।
उत्पन्नमप्यच्यवनं क्रमं कर्तारमात्मनः ॥
अनादिरेव संसारो दृष्टमात्रं तु कारणम् ।
विधिस्तदनुरूपेण विधत्तेनुग्रहेत्किल ॥
सुस्वादिष्टैश्च बहुधा नानारूपेण भेदिताः ।
सर्वेषामपि सङ्ख्यातस्तेषां नास्ति तपोनिधे ॥
आत्मनो बहुधानन्ता श्रुतिरित्येवमब्रवीत् ।
संसारमप्यनादित्वात् सम्यग्ज्ञानो दयानिधेः ॥
एतावदप्यतोहन्त दुःखमेवानुभूयते ।
तद्बीजान्यण्डजान्याहुः स्वेदजानि विपश्चिताः ॥
जरायुजानि बहुधा चतुर्द्धा बहुधान्यथ ।
सम्यं महीमधिष्टायोद्भिद्यजायन्त इत्यथ ॥
पञ्चभौतिकरूपाणि तृणादीनिततान्यपि ।
तत्र पुष्पफलस्कन्ध शाखाभेदेन बोधत ॥
अण्डजान्यपि गोधादि रूपेणैवाव्यवस्थितिः ।
सुप्रसिद्धानि चान्यानि स्वेदजानि तपोनिधे ॥
प्। ३१ब्) यूकाकीटादिरूपेण प्रक्षीयन्ते क्षणे क्षणे ।
जरायुजान्यथोत्पत्तिं प्राप्नुवन्ति प्रभावतः ॥
स्वस्या दृष्टस्य पक्वस्य भुक्तिक्षीणस्य वात्मनः ।
स्त्रीपुंसौ ग्राम्यधर्मेण जायते शुक्रशोणिते ॥
तद्भक्तरसरूपेण तत्त्वमस्य प्रजायते ।
यथाग्निरनिलं प्राप्य स्वीकारमधि गछति ॥
एवं शुक्रमयो जीवः शोणितं स्वस्य कर्मणा ।
सम्प्राप्य योजितः सम्यक् वापुनो भय देहजः ॥
योषातः पुरुषोत्पन्न मलाभ्यामपि तत्ववान् ।
सोयं प्रविश्य गर्भोत मरुदग्न्यद्भिरत्र तु ॥
क्लिद्यते क्वापिते सम्यक् शुक्रशोणित वृद्धितः ।
तत्सामान्येन जायन्ते नरनारी नपुंसकाः ॥
सोयमेवं विधाकारो मातुर्गर्भः प्रवर्तते ।
प्रतिक्षणं प्रतिदिनं प्रतिमासं यथाविधिः ॥
घनीभूतस्तदङ्गैव मातुर्भक्तरसात्मवान् ।
अङ्गुष्टजलदाया मे जलबुद्बुधवद्दिने ॥
द्वितीयेप्येवमेवायं वर्द्धते प्रतिवासरम् ।
अवां मुखाप्यथो वृत्ता नाडीकाश्चिदृजुर्भवेत् ॥
वामाङ्गे पिङ्गलासास्याद्दक्षिणा स्यात् तथोत्तरा ।
गान्धारी हस्तिजिह्वा च सपुष्पालम्बुका तथा ॥
नत्यक्षोद्भवसम्बन्धवाहनात् सप्तनाडयः ।
तासु या प्रथमा जाता सासुषुम्नेति गीयते ॥
यशस्विनी शङ्खिनी चक्रुहूरिति दश क्रमात् ।
जातास्त्वमध्यमा स्वस्याः सुषुम्नाया पृथक् पृथक् ॥
भवन्ति पञ्चपर्वाणि तेभ्यो लक्षत्रयं पुनः ।
लक्षार्द्धंवशिरो जाताः शरीरं व्याप्नु यान्ति च ॥
अस्थ्यां शतत्रयं षष्ट्याधिकं स्यान्मुनिसत्तम ।
तत्तदंशेषु चाङ्गत्वं शय्यां गान्धारयन्ति च ॥
देहेस्मिन्दशविज्ञेया जलस्यां जलयो यथा ।
रसस्य नवसप्तैव पुरीषस्य प्रकीर्तिताः ॥
रक्तस्यां जलयोप्यष्टौ षट्श्लेष्मण उदाहृता ।
पित्तस्यापि तथा पञ्च मूत्रस्यापि शरीरके ॥
प्। ३२अ) चत्वारोन्नवसायाश्च त्रयो द्वे मेधसस्तथा ।
एकोर्द्धं मस्तके मज्जा रेतसस्तावदेव तु ॥
सूक्ष्मौजसौप्येवमेव मेमिर्देहो निबध्यते ।
दिने दिनेप्येवमेव वर्द्धतेङ्गं तपोधन ॥
पूर्वं नाभिर्भवत्येव शिरः पादौ करावपि ।
आधिः स्यान्महती तस्य षडङ्गेष्वेतरेव तु ॥
वमाक्षि नासिका कर्ण कपोलं च हनुद्वयम् ।
चिबुकं दन्तपङ्क्तिश्च जिह्वा चैवोपजिह्विका ॥
शिरःकेशास्तथा कण्ठ स्कन्ध कूर्प्पर पाणयः ।
नखाश्चाङ्गुल यः कक्षौ उरू पार्श्वद्वयं तथा ॥
पृष्टमभ्युदरन्नाभिलिङ्गस्फिग गुदादिकम् ।
उरू च जानुनीं जङ्घे द्वौ पादाङ्गुलयस्तथा ॥
रोमाण्ये तच्छरीरं तु चर्मणाछादितं मुने ।
बहिरन्तश्च रन्तो वै वायवश्चालयन्ति च ॥
देशादेशान्तरं देहे सप्तधातूनपि द्रुतम् ।
वायवः पञ्चदेहेस्मिन् पृथगेव प्रकीर्तिताः ॥
प्राणाख्यौ हृदये वायुरपानाख्यो गुदे स्थितः ।
समानाख्योपि नाभौ स्यादुदानः कण्ठदेशजः ॥
आपादमस्तकं व्यानः समग्रं व्याप्य तिष्टति ।
नागः कूर्मश्च कृकरी देवदत्तो धनञ्जयः ॥
वायवो दशदेहेस्मिन् सप्तधातुषु संस्थिताः ।
सप्तैवान्येषु देशेषु स्वेदक्लेदान्त गामिनः ॥
एवं शरीरमासाद्य प्रसूति समये भृशम् ।
मातरं व्यथयत्यं तु रुदरे विनिवर्तते ॥
नवमे दशमे मासि शरवद्भ्रश्यते भुवि ।
पूयशोणित विण्मूत्र परीताङ्गोपि सत्त्वरः ॥
योनेरवनिमासाद्यक्लेशातिशयमोहिताः ।
आत्मानमपि विस्मृत्य बहिरेव प्रधावति ॥
क्षुत्पिपासातुरो नित्यं स्तनमेव किलेछति ।
दिने दिने वर्द्धमानः पक्षमास ऋताविह ॥
तत्त्वकालोक्त विषयैः सम्यगाविष्कृतो भवेत् ।
पितृभ्यां बन्धुभिः सम्यक् प्रियं नित्यं प्रमोदते ॥
संवर्द्धितः शश्वदेव वर्षे वर्षे प्रवर्द्धितः ।
प्। ३२ब्) यदितं स्वस्य सततं तदानी मायतावपि ॥
तत्सर्वं सम्परित्यज्य बहिरेव प्रवर्तते ।
यद्ययं सर्वमुत्सृज्य पश्येदात्मानमात्मनि ॥
एतावन्यैव संसार भयदुःखैर्विमुच्यते ॥ ४९ ॥
इति श्री अगस्तिसंहितायां द्वाविंशोध्यायः ॥ २२ ॥
२३
अगस्त्य उवाच
अद्वैतानन्द चैतन्य शुद्धसत्त्वैकलक्षण ।
बहिरन्तः सुतीक्ष्णात्र बहिरात्माप्रकाशते ॥
अनाद्यदृष्टमेवात्र कारणं तत्र गोपते ।
न्यूनं वा व्यतिरिक्तं वा सर्वत्रापि तपोनिधेः ॥
आधिक्यैर्विषयैर्नित्यं बहिरेव प्रतीयते ।
न्यूनोपि विषयाद्यन्तः प्राप्य तस्याद्वहिर्भवेत् ॥
अतो जानीहि चात्मानमात्मन्येव निरन्तरम् ।
अन्यक्तो विषयैर्न्नित्यं स्वस्वादृष्टोपकल्पितम् ॥
यद्यदत्र प्रपञ्चेस्मिन् जङ्गमाजङ्गमात्मकम् ।
तत्र सर्वत्र चैतन्यं तिष्टत्येव निरन्तरम् ॥
कार्यात्मना प्रपञ्चो यं चैतन्यं कारणात्मना ।
अनुस्यूतं हि सर्वत्र भूतानां चात्र भौतिकैः ॥
अयमेवात्र चैतन्यं तस्मादन्यत्र किञ्चन ।
परमात्मा च जीवात्मा ब्रह्मसत्यं तदोमिति ॥
ज्ञानमानन्दमित्ये तत्सर्वचैतन्यवाचकम् ।
चैतन्न्यान्नपरं किञ्चिदृश्यते सर्वजन्तुषु ॥
प्रबुद्धस्या प्रमत्तस्य पृथिवीवद्घटादिषु ।
अन्तस्तत्त्वं पृथिव्यादौ दृश्यते सर्वदेहिनाम् ॥
अदृष्टं कल्पयेद्यत्र स्वांयेस्मिन्भवेदिह ।
प्रेमाभिजायते लोके स्वस्मिन्नात्स्वोपकारके ॥
न चेन्नैव समीचीनं यदन्याद्वा विलोक्यते ।
विलक्षणानि भूतानि तत्कार्यं च तथाविधम् ॥
स्वीयेस्वस्मिन्निवाचारः कथं तत्परिशोधयन् ।
श्रुतिस्मृतिपुराणेषु सर्वत्र प्रतिपादितम् ॥
सर्वात्मनापि चैतन्य सर्वमात्मनि नापरम् ।
सुतीक्ष्ण उवाच ॥
लोके तत्त्वं न जानाति यद्यदेवा विमर्शितम् ।
प्। ३३अ) तत् ज्ञानादृष्टहान्या तु तत्रैवान्तर्हितं तपः ॥
वुभुत्सु सर्वतत्त्वज्ञो नष्टवान प्रमादतः ।
यदि पश्येत्परञ्ज्योतिरेकं सर्वत्र पश्यति ॥
तदनन्यमनाः पश्येदिदृक्षुर्विषयेष्वपि ।
तच्चैतन्यं परं पश्येन्नान्यत्किञ्चिदपि स्वपि ॥
पापिष्टाः क्रूरकर्मानः ततो नित्यं बहिःकृताः ।
तत्तत्फलार्थिनः सर्वे कथं पश्यन्ति तद्वद ॥
करस्थं नैव जानाति प्रमादादेव निश्चयः ।
अत्यन्ता गर्हितं वेत्ति विजिज्ञासुस्तथा विधः ॥
पश्य सर्वात्मना सर्वं सर्वत्रापि तपोनिधेः ।
प्रकाश्यते स्वयं साक्षात्सच्चिदानन्दलक्षणम् ॥
ततोस्ति न परङ्किञ्चित् सद्वासत्तद्विलक्षणम् ।
तत्तिरस्करणीं प्राहुरविद्यां ज्ञानिनामपि ॥
यामे भवति चेतांसि विषयेष्वेव चामुने ।
दृष्टस्यात्सर्वजन्तूनां सुखदुःखादिलक्षणाम् ॥
अदृष्टान्तर्हिताः सर्वानापि सर्वत्रसंस्थिताः ।
पश्यन्ति पुरतः साक्षाच्चैतन्यं सर्वगोचरम् ॥
शुद्धिमान प्रमत्तो यः कदाचिद्विषयैरपि ।
नैव प्रलोभितः साक्षादात्मानं परिमीक्षते ॥
एवं विधोपि यः कश्चित् सच्चिदानन्दलक्षणम् ।
आत्मानं सर्वगं सम्यक् जानात्येव निराकुलः ॥
सजीवन्नेव मुक्तः स्याद्यद्येवं वा स्वचिन्तयेत् ।
बहिः सर्वगमानीय चैतन्यं स्वगतं पुनः ॥
पूरकेनैव योगेन सर्वतः स्थितमन्ततः ।
सम्यगाधाय चाधारे ध्यायेद्राममनन्यधीः ॥
शरीरान्तर्गतं वायुं दशधा तत्र तत्र तु ।
एकीकृत्यप्रयत्नेन सम्यक् सर्प्यमुखाङ्कृतिः ॥
वायुना पूरकाभ्यासः कर्तव्यः साधयेत् ततः ।
ग्रन्थिभेदक्रमेणैव चैतन्याग्नि समीरणैः ॥
उत्तिय पवनं यत्नात् कुर्यात्तन्मुखगोचरम् ।
विद्युतानन्द चैतन्य समीरस्तन्मुखागतः ॥
नयेदूर्ध्वं परं नुन्नः पुनः पुनरपि स्वयम् ।
अभ्यासातिशयेनैवभिनयत्पद्यमनन्यधीः ॥
प्। ३३ब्) तत्परं परया तत्र निःसृतान्तरगोचरः ।
भूमौ वीरासनं बद्धमन्तरालं भवेदपि ॥
पुनर्यद्येयमेवाय द्वितीयमपि भेदयेत् ।
तदन्तान्तर्गतो वायुः शरीरे चोर्द्धमानयेत् ॥
हृदयग्रन्थिभेदेन सम्यगभ्यासयोगतः ।
तत्र सन्धिषु सम्बन्ध तत्राद्यन्त गतो महत् ॥
सम्यक्संशोध्यतद्देह भ्रूमध्यमुपसर्पति ।
तत्रास्य द्विदले पद्मे सुधानिधिरलौकिकम् ॥
अमृतं वाहयन्नैव अमृतत्वाय कल्प्यते ।
भिन्देतं पञ्चमस्यैव पर्वस्योग्रे गतं पुनः ॥
तदेवं निखिलं ज्ञानं जन्मापि सफलं ततः ।
वैराग्येण तदप्येति त्यागेनैव हि तत्परम् ॥
सन्न्यासे नैव योगीन्द्र नान्योमार्गोस्ति तस्य तु ।
बहिरन्तर्गतं कृत्वा मूलाधाराच्च चिन्मयम् ॥
द्वादशान्तं समुत्क्रम्य यावन्नावर्तते पुनः ।
योगीन्द्रनान्योमार्गोयं सर्वस्मिन्नपि दर्शने ॥
नैवाप्यनुमतम्भिन्नं सर्वैरपि सुशोभितम् ।
विरजेन्मन्यसेद्ब्रह्मसाक्षात्कुर्यात् सुखी भवेत् ॥
पुरुषार्थोयमेवात्र अतः किञ्चिन्न विद्यते ।
अखण्डानन्दयोगेन नैवात्मानं वियोजयेत् ॥
इदं सत्यमिदं सत्यं सत्यं नैवापि वर्तते ।
रामः सत्यं परम्ब्रह्म रामात्किञ्चिन्न विद्यते ॥
सर्वशास्त्ररहस्याक्ष मया तव महात्मना ।
अगस्त्यसंहितानाम प्रोक्ते यं सर्वकामधुक् ॥
अध्यात्मलोकने दीप कलिका ज्ञाननाशिनी ।
भोगमोक्षप्रदा नित्यमायुरारोग्यवर्द्धिनी ॥
श्रुतादृष्टापि लिखिता वहिरन्तश्च पावयेत् ।
आदिमध्यावसानान्ते यः शकृद्वा निरीक्ष्यते ॥
पापात्मापि विमुक्तः स्याद्ब्रह्मभूयायकल्पते ।
सर्वदा लोचयेद्यस्तु ब्रह्मविद्योगसञ्ज्ञितम् ॥
प्राप्नोति लोकमखिलं लब्धाभीतिमवाप्नुयात् ।
पुस्तकं लिखितं यस्य गेहे तिष्टति पूजितम् ॥
प्। ३४अ) आयुरारोग्यमैश्वर्यं वर्द्धतेस्य दिने दिने ।
पुत्रपौत्रप्रपौत्राद्यैः कलमस्य विवर्द्धते ॥ ५० ॥
इति श्री अगस्तिसंहितायां त्रयोविंशोध्यायः ॥ २३ ॥
२४
अगस्त्य उवाच ॥
अयमेव पुरोमार्गा कर्माप्येतत्परात्परम् ।
राम एव परञ्ज्योतिः सच्चिदानन्द परञ्ज्योतिः
प्रपञ्चात्मातयेषद्वन्द्वमीडायोः ।
श्रुतिःस्मृति पुराणानि सम्यगालोच्य निश्चितम् ।
वसिष्टवामदेवाद्यैर्नारदाद्यैर्य्यतस्ततः ॥
यज्ञोयमस्माद्भूतानि जङ्गमाजङ्गमं ततः ।
इतरेतर मिश्रेभ्यस्तेभ्यो भूतानि यज्ञिरे ॥
सर्वप्रकाशमानोयं तत एव विनिर्गतः ।
व्यस्त एषैव शारिरः परः सार विलक्षणः ॥
पञ्चात्मावर्णभेदेन सोप्यमेक विधो भवेत् ।
यदवाक्यादिना यस्य सर्वस्यान्तो न विद्यते ॥
तस्य कारणरूपत्वादभिधानाभिधेययोः ।
उपास्यः सपरंलोके तस्मिन् सर्वप्रतिष्टितम् ॥
यान्यं प्रकाशयेत् सर्वं परञ्ज्योतिः स्वतःपरम् ।
यादिरभ्युदयात्मत्वा सर्वदाभ्युदयोपकृत् ॥
अतो यत्नेन जप्यं तु मुक्तिभुक्ति परीप्सुना ।
अतः ततः परं नास्ति तदेतद्वाचको मनुः ॥
मनूनामपि सर्वेषामयमेव विशिष्यते ।
अयमेवान्तमुत्सृज्यकारमेकाक्षरो मनुः ॥
उपास्यमानो यज्ञोयमुत्पादयति तत्परम् ।
यद्येतत्त्रितयं प्या * नत्या सह समुछ्रितम् ॥
मायामन्मय वेदादिपूर्वोप्युत्क्रमपूर्वकः ।
पञ्चवर्णात्मकस्तस्माद्यज्ञात्सर्वं प्रजायते ॥
चन्द्रान्तः परमो मन्त्रो भद्रान्तश्चतुरक्षरः ।
एहिकां मुष्पिकां चास्य उक्तमेवफलं विदुः ॥
श्रीमायामन्मथैकैक बीजाद्यन्त गतो मनुः ।
षडक्षरः स एवायं मन्त्रः स्याच्चतुरक्ष्रः ॥
तारमायारमानङ्ग बीजपूर्वः स एव हि ।
अक्षरोनेकधा प्रोक्तः सर्वाभीष्टफलप्रदः ॥
चन्द्रभद्र नमस्कारैस्तत्तद्बीजैश्च योजितः ।
प्। ३४ब्) षट्सप्ताष्टनवादित्वे नैवं भिन्नोप्यनेकधा ॥
एकादित्वेन बहुधा स्वयं रामेत्ययं परम् ।
सर्वाभीष्टं प्रयछन्ति नान्तत्वेनापि भिद्यते ॥
पादाद्यात्मा पदाद्यात्मा तद्विशेषाद्विशिष्यते ।
स एव भिद्यतेनन्तो भेदेनाप्यधिकारिणम् ॥
मन्त्राणामृषिरेतेषां ब्रह्मागस्त्यः शिवोप्यहम् ।
छन्दो गायत्र्य मे बाहु देवता राम उच्यते ॥
पूर्वापरं बीजशक्तिं भुक्ति मुक्ति प्रयोजनम् ।
आद्यन्तयुक्तबीजेन षडङ्गं प्रणवैः सह ॥
वामदक्षिणयो वाम दक्षिणायो भ्रुवोर्दृशोः ।
कर्णयोर्गण्डयोर्हन्वोरोष्टयोर्दन्तमूलयोः ॥
जिह्वा तन्मूलयोः कण्ठ ककुदोः कुचयोरपि ।
अंशयोर्भुजयोः पाण्योः पार्श्वयो पृष्टहृत्कणै ॥
पृष्टिनाभ्योः शक्यि उर्वो जान्वोश्च जङ्घयोः पदौ ।
विन्यसेच्छक्तिबीजेन सीताराम स्वरूपकम् ॥
विन्यसेत् संहृतिन्यासं पादादिक शिरोवधि ।
उत्पत्तिन्यासमप्यत्र नाभ्यादिमधरोत्तरम् ॥
न्यसेत् प्रत्यक्षरं न्यासं मूर्तिन्यासमतःपरम् ।
तत्त्वन्यासं केशवादितन्न्यासमपि विन्यसेत् ॥
सर्वाङ्गमपि सर्वेण मन्त्रेणापि प्रविन्यसेत् ।
ध्यायेद्धृत्पुण्डरीकान्तं परं ज्योतिः परात्परम् ॥
तत्रैव देवमभ्यर्च्य मानसैरुपचारकैः ।
जपेत् क्वचन चैकान्ते रामं ध्यायनन्यधीः ॥
घनजीमूतसङ्काशं विद्युद्वर्णांवरावृतम् ।
सन्तप्तकाञ्चन प्रख्यां सीतामङ्कगतां पुनः ॥
अन्योन्याश्लिष्ट हृद्वाहु नेत्रं पश्यन्तमादरात् ।
दक्षिणेन कराग्रेण चिबुकं कुटिलालकम् ॥
स्पृशन्तं च स्तनोत्सङ्गं परिहासै मुहुर्मुहुः ।
विनोदयन्तं ताम्बूल चर्वणैक परायणम् ॥
सर्वरूपो ज्वलं द्वन्द्वं योषित्पुरुषयोरिव ।
श्रीरामसीतयोः सर्व सम्पन्मुक्तिफलप्रदम् ॥
जपहोमार्चनादीनि कुर्यात्कर्माणि सन्ततः ।
प्। ३५अ) यत्किञ्चिदप्यनन्तं स्यात् सत्यं सत्यं न संशयः ॥
तदेतद्वाचको मन्त्रः सर्वस्यार्थस्य साधकः ।
सतसद्वाचकश्चायं मन्त्रो विजयते परः ॥
रामात्मनो मनः सद्यः कीर्तना स्मरणादपि ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वापि कल्मषम् ॥
सञ्चिनोति ततो मोहाद्यद्यत्तदपि नाशयेत् ।
ग्रामारण्य पशुघ्नत्वं सञ्चितं दुरितंश्च यत् ॥
निःशेषान्नाशयत्येव रामात्माद्व्यक्षरो मनुः ।
उन्मृष्यवाचकोणादि भवोद्भव कृतार्चितः ॥
मद्यपानेन यत्पापं तदप्याशुविनाशयेत् ।
अभक्ष्य भक्षणात्पापं मिथ्याज्ञान समुद्भवम् ॥
सर्वं विलयते राम मन्त्रस्यास्य सुकीर्तनात् ।
श्रोत्रिय स्वर्णहरणात् यच्च पापमुपार्जितम् ॥
रत्नादेरपहारेण तदप्येवं विनाशयेत् ।
गत्वा तु मातरं मोहादगम्यायाश्च योषितः ॥
उपस्यानेन मन्त्रेण रामस्तदपि नाशयेत् ।
महापातक पापिष्ट सङ्गत्या सञ्चितं च यत् ॥
नाशयेत् तत्कथालापशयनाशनभोजनैः ।
पितृमातृवदोत्पन्नै बुद्धि पूर्वमघं च यत् ॥
निःशेषं नाशयत्येव कालत्रय समुद्भवम् ।
भ्रातृमित्र स्वसृघ्नानां यद्वा विश्वासघातकः ॥
यदि बालवधोत्पन्नं विष शस्त्रश्च घातकम् ।
गुरुपुत्रकलत्रादि वधोत्पन्नं दुरात्मनाम् ॥
तदनु ध्यानमात्रेण सर्वमेतत्प्रलीयते ।
तत्सद्गुरुपदिष्टेन वर्त्मनानुष्टितः पुनः ॥
रामात्मामनुरेवायं पापराशि विनाशकृत् ।
यत्प्रयागादि तीर्थेषु प्रायश्चित्तादिकैरपि ॥
नैवापनुद्यते पापं तदप्याशु विनाशयेत् ।
आत्मतुल्य सुवर्णादि दानै बहुविधैरपि ॥
किञ्चिदपि परीक्षायां पापं तदपि नाशयेत् ।
न याति सञ्चितं पापं बहुमूलमघं च यत् ॥
तन्मन्त्रस्मरणादेव निःशेषं तत्प्रणाश्यति ।
इति श्री अगस्तिसंहितायां चतुर्विंशोध्यायः ॥ २४ ॥
२५
सुतीक्ष्ण उवाच ॥
सर्वाङ्गमेकं तत्त्वज्ञ ब्रह्मनिष्ट तपोधन ।
रामात्मनस्त्वया तत्त्वं ब्रह्मणः परमव्ययम् ॥
प्रदर्शितं सम्यगेव सविस्तृतमनेकधा ।
षडक्षरविधानं तु सम्यग्ज्ञानं त्वया विभो ॥
अन्येषां राममन्त्राणां मनुष्टानं महामुने ।
षडक्षरविधानं तु विधानान्तरमस्ति वा ॥
सर्वमेव समाचक्षुः भक्तस्य मयि सुव्रत ।
अगस्त्य उवाच
सुतीक्ष्ण शृणु वक्ष्यामि श्रद्दधानायते पुनः ।
भक्तस्य तव यत्नेन यतस्तं वैष्णवोत्तमः ॥
ये शृण्वन्ति कथां विष्णोर्वदन्ति चरितं हरेः ।
मुक्तकण्ठाश्च गायन्ति हरि नृत्यन्ति सुस्वरम् ॥
आनन्दाश्रु परीतात्मा गात्रैषु पुलकोर्चितः ।
आनन्दनिर्भरश्चैव प्रस्खलन्ति पदे पदे ॥
उश्चैः श्रीराम रामेति वदन्ति च हसन्ति च ।
एवमादिर्गुणैर्युक्ता आत्मा राम समाहिते ॥
वैष्णवामन्वः सर्वे मुक्तिदाः स्युः क्रमेण हि ।
राममन्त्रास्तु विप्रेन्द्र शीघ्र मुक्ति प्रदाः शृणु ॥
विनैव दीक्षां विप्रेन्द्र पुरश्चर्या विनैव हि ।
वैष्णवन्यासविधिना जपमात्रेण सिद्धिदाः ॥
सामान्येन तु सर्वेषां मनूनां राघवस्य तु ।
अनुष्टान विधि ज्ञेयो विशेषस्तत्र तत्र वै ॥
वक्ष्यते हि महाभाग यथाविधि सुविस्तरम् ।
षडक्षरविधानं तु सर्वेषां प्रकृतिं विदुः ॥
भूतशुद्धिविधातव्या सर्वेषामादितो मुने ।
न्यासाः पूर्वदिताः सर्वे कार्यायत्नेन सुव्रत ॥
मनुष्वेतेषु सर्वेषाम्मधिकारोस्ति देहिनाम् ।
आश्रमस्थाश्च सर्वेपि मन्त्राणामधिकारिणः ॥
मुमुक्षुभिर्विरक्तैश्च सदा सेव्यो रघुत्तमः ।
यतीनां यत चित्तानामुपास्यः प्रणवो यथा ॥
दीक्षाविधिस्तु पूर्वोक्ता विधेयो देशिकोत्तमैः ।
सन्ध्यां च दीक्षितः कुर्य्यत्तत्तन्मन्त्रनुसारतः ॥
प्। ३६अ) प्राणायामस्तु गायत्र्या सर्वेषामपि सत्तम ।
जलाभिमन्त्रणं वापि मूलम्न्त्रेण मार्जनम् ॥
जलस्य प्राशनं वापि क्षेपं चार्घस्य मार्जनम् ।
सीतां मन्त्रेण कुर्वीत मूलमन्त्रजपं तथा ॥
उपस्थानादिकाः कार्या तत्रैव द्विजसत्तमैः ।
सूर्यमण्डलमध्यस्थं सीताराम समन्वितम् ॥
नमामि पुण्डरीकाक्षं माञ्जनेय गुरुं परम् ।
नमोस्तु वामदेवाय ज्योतिषां पतये नमः ॥
साक्षिणे सर्वलोकानां परमानन्दरूपिणे ।
रघुनाथाय दिव्याय महाकारुणिकाय च ॥
नमोस्तु कौशिकानन्द दायिने विश्वरूपिणे ।
त्रिकालमेवं यः कुर्याद्राम एव भवेत्स्वयम् ॥
पुरश्चर्या तु सर्वेषामुक्तमार्गेण चेष्पते ।
एवं सिद्धमनुर्मन्त्री प्रत्यहं नियत व्रतः ॥
चतुर्भुजं शङ्खचक्रगदापद्मधरं विभुम् ।
किरीटि न मुदाराङ्गं वनमालोपशोभितम् ॥
सीतालङ्कृत वामाङ्गं पीताम्बर धरं विभुम् ।
शुद्धस्फटिकसङ्काशं ज्वलन्तं तेजसा मुने ॥
अथवा द्विभुजं देवं नीलोत्पल समद्युतिम् ।
अनेकादित्यसङ्काशं पद्मस्योपरिसंस्थितिम् ॥
काञ्चनप्रभया देव्या वामभागस्थ यान्वितम् ।
लक्ष्मणेन धृतं छत्रं सुवर्णाभेन धीमता ॥
अनेकैः सेवितं दिव्य परिवारैरनेकशः ।
मानसैरूपचारस्तु सम्पूज्य यत्नतः परम् ॥
कल्पवृक्षसमुद्भूतैर्भावितं मनसा चिरम् ।
मूलमन्त्रं जपं कुर्यान्नियतं नियतेन्द्रियः ॥
बाह्यपूजां ततः कुर्यात्साधनैन्यायतोज्जितैः ।
अन्यायेनार्जितैः पूजा निःफला मुनिसत्तम ॥
बाह्यपूजां पुनर्वक्षे सुतीक्ष्ण मुनिसत्तमः ।
स्वगृहे शुद्धभूभागे विलिप्ते गौमयाम्बुना ॥
सुवितान समायुक्ते पुष्पाद्यैः समलङ्कृते ।
गीतवाद्य सुवृत्त्यैश्च सर्वतः समलङ्कृते ॥
शुद्धासने समासीनमुपचरैरनेकधा ।
चन्दना गुरुकस्तूरी कर्पूर कुसुमादिभिः ॥
प्। ३६ब्) हिमाम्बुना सुसङ्घृष्ट्यैः * * पूजां महात्मुने ।
करवीरैश्च सम्फुल्लैः श्वेतरक्तैः सुगन्धिभिः ॥
पुन्नागैः पुष्पकैश्चैव मुकुलैः शतपत्रकैः ।
जातीभिर्मल्लिकाभिश्च कल्हारैः कमलैरपि ॥
पाटलै केतकीपुष्पैः पूजयेद् रघुनन्दनम् ।
वैष्णवेषु च सर्वेषु शङ्खपूजां प्रयत्नतः ॥
कुर्यात्त्रिकालं विधिवद्विधिज्ञः साधकोत्तमः ।
विनापि शङ्खपूजायो वैष्णः पूजयोद्वरिः ॥
ससम्यक् पूजितोपि स्यादपूजित इति ध्रुवम् ।
धूपैश्च बहुभिः सुगन्धै गुग्गुलोद्भवैः ॥
स्नेहसंयुक्त विपुलवर्तिक्यभिरधेकधा ।
आवर्तिभिरनेकाभिः स्थापितभिः प्रयत्नतः ॥
पद्म स्वस्तिकरूपेण हंसाकारेण वा पुनः ।
भ्रामयेद् रघुनाथस्य पुरस्तात्पुरतोन्वहम् ॥
नैवेद्य भक्ष्य भोज्यादि पूजितं पुरतस्थितम् ।
सूपापूपघृतोपेतं पायसा साद्यं सुशर्करम् ॥
बहुपदैशिसंशोभि सघृतं सदधि प्रियम् ।
निवेदयेत् प्रयत्नेन साधितं शुद्धमुज्ज्वलम् ॥
कर्पूरशकलैर्युक्तं पूगीफलमनोरमम् ।
ताम्बूलं रघुनाथाय दत्त्वा कामानवाप्नुयात् ॥
पूर्वोक्तमेव सङ्क्षेपाद्विधानं गदितं मुने ।
सर्वेषां राममन्त्राणाम् एवमेव कृतं पुनः ॥
त्रिकालमेककालं वाय एवं पूजयेत् सदा ।
सार्वभौमेश्वरो भूत्वा राम एव भवेदिह ॥ ४४ ॥
इति श्री अगस्तिसंहितायां पञ्चविंशोध्यायः ॥ २५ ॥
२६
अगस्त्य उवाच
सर्वानुष्टानसारन्ते सर्ववानोत्तमोत्तमम् ।
रहस्यं कथयिष्यामि सुतीक्ष्ण मुनिसत्तम ॥
चैत्रे नवम्यां प्राक्पक्षे दिवा पुष्पे पुनर्वसौ ।
उदये गुरुगौरांसे सोचस्थे ग्रहपञ्चके ॥
मेष पूषाणि सम्प्राप्ते लग्ने कर्कट काह्वके ।
प्। ३७अ) आवीरासीत्सकलया कौशल्यायां परः पुमान् ॥
तस्मिन् दिने तु कर्तव्यमुपवासं व्रतं सदा ।
तत्र जागरणं कुर्याद् रघुनाथ परो भुवि ॥
प्रातर्दशम्यां कृत्वा तु सन्ध्यायां कालिका क्रियाः ।
सम्पूज्यविधिवद् रामं भक्त्या वित्तानुसारतः ॥
ब्राह्मणात्मो जयेद्भक्त्या दक्षिणाभिश्च तोषयेत् ।
गोभूति लहिरण्याद्यै वस्त्रालङ्करणैस्तथा ॥
रामभक्तान् प्रयत्नेन पूजयेत् परया मुदा ।
एवं यः कुरुते भक्त्या श्रीरामनवमी व्रते ॥
अनेकजन्मसिद्धानि पातकानि बहून्यपि ।
भस्मीकृत्य व्रजत्येव तद्विष्णोः परमं पदम् ॥
सर्वेषामप्ययं धर्मो भुक्तिमुक्त्यैक साधनः ।
अशुचिर्वापि पापिष्ट कृत्वेदं व्रतमुत्तमम् ॥
पूज्यः स्यात् सर्वभूतानां यथा रामस्तथैव सः ।
यस्तु रामनवम्यां तु भुङ्क्ते स च नराधमः ॥
कुम्भीपाकेषु चोरेषु पच्यते सनराधमः ।
त्रैलोक्यपापमश्नाति सधर्मो निष्फलो भवेत् ॥
यस्तु रामस्य नवमी मनाहृत्य नराधमः ।
नास्तिक्यान्न परङ्गछेद्यावदा चन्द्रतारकम् ॥
अकृत्वा रामनवमी व्रतं सर्वोत्तमोत्तमम् ।
व्रतान्यन्यानि कुरे तेन तेषां फलभाग्भवेत् ॥
रहस्य कृत पापानि प्रख्यातानि बह्वन्यपि ।
महान्ति च प्रणश्यन्ति श्रीरामनवमी व्रतात् ॥
एकामपि नरो भूत्वा श्रीरामनवमीं मुने ।
उपोष्य कृत कृत्यः स्यात् सर्वपापैः प्रमुच्यते ॥
नरो रामनवम्यां तु श्रीराम प्रतिमा प्रदः ।
विधानेन मुनिश्रेष्ट समुक्तो नात्र संशयः ॥
सुतीक्ष्ण उवाच ॥
श्रीरामप्रतिमादान विधानं च कथं मुने ।
कथय त्वं हि रामस्य भक्तस्य मम विस्तरात् ॥
अगस्त्य उवाच ॥
कथयिष्यामि तद्विद्वन् प्रतिमादानमुत्तमम् ।
प्। ३७ब्) विधानं चापि यत्नेन यतस्त्वं वैष्णवोत्तमः ॥
अष्टम्यां चैत्रमासे तु शुक्लपक्षे जितेद्रियः ।
दन्तधावनपूर्वं तु प्रातःस्नायाद्यथा विधिः ॥
नद्यां तडागे कूपे वा ह्रदे प्रस्रवणे तथा ।
ततः सन्ध्यादिकं कुर्यान् संस्मरन् राघवं हृदि ॥
गृहमागत्य विप्रेन्द्र कुर्यादौ मासनादिकम् ।
दान्तं कुटुंविनं विप्रं वेदशास्त्रपरायणम् ॥
श्रीरामपूजां निरतं सुशीलं दम्भ वर्जितम् ।
विधिज्ञं राममन्त्राणां राममन्त्रैक साधनम् ॥
आहूय भक्त्या वृणुयात् सम्पूज्य प्रार्थयन्निति ।
श्रीरामप्रतिमादानं करिष्येहं द्विजोत्तम ॥
तत्राचार्यो भव प्रीतः श्रीरामोपि त्वमेव मे ।
इत्युक्ताज्येन तं विप्रं स्नापयित्वा ततः परम् ॥
तैलेनाभ्यर्च्य स्नायाश्च चिन्तयन् राघवं हृदि ।
श्वेताम्बर धरः शीत गन्धमाल्यानि धारयन् ॥
अर्चितो भूषितश्चैव कृतमाध्याह्निक क्रियः ।
आचार्यभोजयेद्भक्त्या सात्विकान्नैः सुविस्तरम् ॥
भुञ्जीत स्वयमप्यैवं हृदि राममनुस्मरन् ।
एकभुक्तवती तत्र सहाचार्यो दृढव्रतः ॥
शृणुनामकथां दिव्यामहः शेषं नयेन्मुने ।
सायं सन्ध्यादिकाः कार्यात्क्रिया राममनुस्मरन् ॥
आचार्य सहितस्तत्र अर्थः शायी जितेन्द्रियः ।
स्वपेत् स्वयं स चैकान्ते श्रीरामार्पित मानसः ॥
ततः प्रीतः समुत्थाय स्नात्वा सन्ध्या यथाविधेः ।
प्रातः कर्माणि सर्वाणि शीघ्रमेव समापयेत् ॥
ततः स्वस्थमना भूत्वा विद्वद्भिः सहितो नघ ।
स्वगृहे चोत्तरे देशे दानस्योत्तममुण्डपम् ॥
चतुर्द्वारं पताकाद्यं सवितानं सुतोरणम् ।
मनोरमं महोत्सेद्यं पुष्पाद्यैः समलङ्कृतम् ॥
शङ्खचक्रहनुमद्भिः प्राग्द्वारे समलङ्कृतम् ।
गरुन्मत् शार्ङ्गबाणैश्च दक्षिणे समलङ्कृतम् ॥
गदा खट्वाङ्गदैश्चैव पश्चिमे समलङ्कृतम् ।
प्। ३८अ) पद्मस्वस्तिक नीलैश्च कौबेरे समलङ्कृतम् ॥
मद्यहस्तं चतुष्काद्यं वेदिकाहस्तमायतम् ।
वृत्तिवादित्र गीतैश्च अन्यैश्चापि सुसंयतम् ॥
पुण्याहं वाचयेत् तत्र विद्वद्भिः प्रीतमानसः ।
ततः सङ्कल्पयेदेवं राममेव स्मरन्मुने ॥
अस्यां रामनवम्यां तु रामाधन तत्परः ।
उपेष्याष्टसु याम्येषु पूजयित्वा यथाविधिः ॥
इमां स्वर्णमयीं राम प्रतिमां समलङ्कृताम् ।
श्रीरामप्रीतयेदास्ये रामभक्ताय धीमते ॥
प्रीतो रामोहरत्वाशु पापानि सुबहूनि मे ।
अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च ॥
ततः स्वर्णमयी राम प्रतिमां पलमानतः ।
निर्मितां हि भुजां दिव्यां वामाङ्क स्थित जानकी ॥
विभ्रतीं दक्षिणकरे ज्ञान मुद्रां महामुने ।
वामेणाधः करेणाथ देवीमालिङ्ग्य संस्थिताम् ॥
सिंहासने राजतेत्र पलद्वय विनिर्मिते ।
ततः पञ्चामृतस्नानं सम्पूज्य विधिवत्ततः ॥
मूलमन्त्रेण नियतो न्यासपूर्वमतन्द्रितः ।
दिवैवं विधिवत्कृत्वा रात्रौ जागरणं ततः ॥
दिव्यां राम कथां श्रुत्वा रामभक्तैः समन्वितः ।
नृत्यगीतादिभिश्चैव रामस्तोत्रैरनेकधा ॥
पूजयन्विधिवद्भक्त्या दिवारात्रनयेद्बुधः ।
ततः प्रातः समुत्थाय स्नानसन्ध्यादिकाः क्रियाः ॥
समाप्य विधिवद्रामं पूजयेत् सुसमाहितः ।
ततो होमं प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥
पूर्वोक्त पद्म कुण्डे वा स्थण्डिले वा समाहितः ।
लौकिकाग्नौ विधानेन शतमष्टोत्तरं ततः ॥
साज्येन पायसेनैव स्मरन्नाम मनन्यधीः ।
तु तो भक्त्यासुसन्तोष्य आचार्यं पूजयेन्मुने ॥
कुण्डलाभ्यां सरत्नाभ्यामङ्गुरीयैरनेकधा ।
गन्धपुष्पाक्षतैर्वस्त्रैः विचित्रैः सुमनोहरैः ॥
प्। ३८ब्) ततो रामं स्मरन्दद्यादेनं मन्त्रमुदीरयन् ।
इमां स्वर्णमयीं राम प्रतिमां समलङ्कृताम् ॥
पीतवस्त्रयुगछन्नां रामोहं राघवायते ।
श्रीरामप्रीतयेदास्ये रामभक्ताय धीमते ॥
प्रीतो रामो हरत्वाशु पापानि सुबहून्यपि ।
अन्येभ्यश्च यथान्याय्यं गो हिरण्यादि शक्तितः ॥
दध्याद्वासौ युगन्धान्यं यथाविभवमाहितः ।
ब्राह्मणैः सहभुञ्जीत तेभ्योदद्याश्च दक्षिणाम् ॥
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्रसंशयः ।
तुलापुरुषदानानि फलं प्राप्नोति सुव्रत ॥
अनेकजन्मसंसिद्ध पापेभ्यो मुच्यते ध्रुवम् ।
बहूना किमिहोक्तेन मुक्तिस्तस्य करे स्थिताः ॥
कुरुक्षेत्रे महापुण्ये सूर्यपर्वण्य शेषतः ।
तुलापुरुषदानाद्यैः कृतैर्यल्लभते फलम् ॥
तत्फलं लभ्यते मर्त्यैर्दाने नानेन सुव्रत ॥ ५६ ॥
इति श्री अगस्तिसंहितायां षड्विंशोध्यायः ॥ २६ ॥
२७
सुतीक्ष्ण उवाच
प्रायेण हि नराः सर्वे दारिद्राः कृपणा मुने ।
असमर्था हि दानेस्मिन् कथं तेषां वद प्रभो ॥
अगस्त्य उवाच
अशक्तासु महाभाग स्वस्ववित्तानुसारतः ।
पलार्द्धेन तदर्धेन तदर्द्धार्द्धेन वा पुनः ॥
वित्तशाठ्यमकृत्वैव कुर्याद्धेतद्व्रतं मुने ।
यदा घोरतरां द्रष्टुं यातनां नेहते क्वचित् ॥
अकिञ्चिनोपि नियमादुपोष्य नवमी दिने ।
कृत्वा जागरणं भक्त्या रामभक्तैः समन्वितः ॥
स्मरन् रामधिया भक्त्या पूजयेद्विधिवन्मुने ।
जपन् राममनुं माया रमानङ्ग समन्वितम् ॥
एकाक्षरं वा विधिवत् सर्व न्यास कृतोन्नतिः ।
प्रातःस्नात्वा च विधिवत्कृत्वा सन्ध्यादिकाः क्रियाः ॥
गो भू तिल हिरण्यादि दद्याद्वित्तानुसारतः ।
श्रीरामचन्द्रभक्तेभ्यो विद्वद्भ्यः श्रद्धयान्वितः ॥
प्। ३९अ) पारणं च प्रकुर्वीत ब्राह्मणैः सह भक्तितः ।
य एवं कुरुते भक्त्याः सर्वपापैः प्रमुच्यते ॥
प्राप्ते श्रीरामनवमी दिने मर्त्यो विमूढधीः ।
उपोषणं न कुरुते कुम्भीपाके निमज्जति ॥
यत्किञ्चिद् राममुद्दिश्य नो ददाति स्वशक्तितः ।
सुतीक्ष्ण उवाच
यामाष्टकेषु पूजायै त्वया प्रोक्ता महामुने ।
मूलमन्त्रेण चेत्युक्तं तत्कथं वद सुव्रत ॥
अगस्त्य उवाच
सर्वेषां राममन्त्राणं मन्त्रराज षडक्षरः ।
तारक ब्रह्मचेत्युक्तं तेन पूजा प्रशस्यते ॥
दशमाध्याय विधिना पूजाकार्या प्रयत्नतः ।
द्वारपीठाङ्ग देवानामावृतीनां तथैव च ॥
सन्निरोधनमेवात्र ऽवगुण्ठनमञ्जसा ।
तत्तन्मुद्राभिरेवं स्यादेवं सप्रार्थ्य भक्तितः ॥
शङ्खपूजां प्रकुर्वीत पूर्वोक्तविधिना मुने ।
कलशं वामभागस्थं पूजाद्रव्याणि चादरात् ॥
पात्रसम्प्रोक्षयेद् भक्त्याप्यात्मानं मनुमुश्चरेत् ।
प्रतियामं शङ्खपूजा कुर्यादेवमनुस्मरन् ॥
पात्रासाधनमप्येवं कुर्याद्याम्येषु तन्द्रितः ।
नवाम्बराणि देवाय प्रार्थयत् तर्पयेत् सुधीः ॥
स्वर्णयज्ञोपवीतानि दद्याद्देवाय शक्तितः ।
नानारत्नविचित्राणि दद्यादाभरणानि च ॥
हिमाम्बु घृष्टरुचिर घनसार समन्वितम् ।
गन्धं दद्यात् प्रयत्नेन सरागं च सकुङ्कुमम् ॥
मूलमन्त्रेण सकलानुपचारान् प्रकल्पयेत् ।
कल्हारकेतकी जाती पुन्नागाद्यैः प्रपूजयेत् ॥
चपकैः शतपत्रैश्च सुगन्धैः सुमनोहरैः ।
घण्टां च वादयन् धूपं दीपं चास्मै निवेदयेत् ॥
भक्ष्य भोज्यादिकं भक्त्या देवाय विधिनार्पयेत् ।
एवं सोपस्करं देवं दत्वा पापैः प्रमुच्यते ॥
जन्मकोटिकृतैर्घोरैः नानारूपैः सुदारुणैः ।
विमुक्तस्तत्क्षणा देव राम एव भवेन्मुने ॥
प्। ३९ब्) श्रद्दधानस्य ते प्रोक्तं श्रीरामनवमी व्रतम् ।
सर्वलोकहितार्थाय पवित्रं पापनाशनम् ॥
लोहेन निर्मिता वापि शिलया दारुणापि वा ।
येन केन प्रकारेण यस्मै कस्मै क्रमान्मुने ॥
चैत्रशुक्लनवम्यां तु दत्वा विप्राय शक्तितः ।
महादानादि तुल्यं स्याद्रामोद्देशेन कल्पिता ॥
वित्तशाठ्यमकृत्वैव सर्वं कुर्यात् सुभक्तितः ।
जपेदेकान्त आसिन यवस्याद्दशमी दिनम् ॥
तेनैव स्यात् पुरश्चर्याद्दशम्यां भोजयेद्दिजान् ।
भक्ष्यभोज्यै बहुविधै दद्याच्छक्त्या च दक्षिणाम् ॥
कृतकृत्यो भवेत् तेन सद्योरामः प्रसीदतिः ।
तूष्णीं तिष्टन्नधो याति पुनरावृत्ति गर्भितम् ॥
द्वादशाष्टशतेनापि यत्पापं नापनुद्यते ।
विलयं यान्ति तत्सर्वं श्रीरामनवमीदिने ॥
जपं च राममन्त्राणां यो न जानाति तस्य तु ।
उपोष्य च स्मरन् रामं न्यासपूर्वमनन्यधीः ॥
गुरोर्लब्धमनुर्य्यस्तु तस्य न्यास पुरःसरम् ।
यामे यामे च विधिवत् पूजां कार्यात् समाहितः ॥
मुमुक्षवोपि हि सदा श्रीरामनवमीव्रतम् ।
मुच्यते सर्वपापेभ्यो याति ब्रह्मसनातन ॥ ३४ ॥
इति शी अगस्तिसंहितायां सप्तविंशोध्यायः ॥ २७ ॥
२८
अगस्त्य उवाच ॥
चैत्रे मासि नवम्यां तु जातो रामः स्वयं हरिः ।
पुनर्वस्वर्क्षु संयुक्ता स्वल्पापि यदि दृश्यते ॥
चैत्रशुक्ले नवम्यां तु सा पुण्या सर्वकामदा ।
श्रीरामनवमी प्रोक्ता सूर्यकोटि गृहाधिका ॥
चैत्रशुक्ले तु नवमी पुनर्वसु युता यदि ।
तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ॥
यत्किञ्चित्क्रियते कर्म तद्भवत्पक्षयं शुभम् ।
उपोषणं जागरणं तस्मात्कुर्याद्विशेषतः ॥
यस्तु रामनवम्यां तु दद्याद्वित्तानुसारतः ।
यत्किञ्चिदपि तत्सर्व महादान समं भवेत् ॥
प्। ४०अ) यस्तु रामनवम्यां तु कुर्याद् रामव्रतं यदि ।
तुलापुरुष दानादि फलमाप्नोति मानवः ॥
सूर्यग्रहे कुरुक्षेत्रे महादानैः कृतैर्मुहुः ।
यत्फलं तदवाप्नोति श्रीरामनवमीव्रतम् ॥
कुर्याद्रामनवम्यां तु उपोषणमतन्द्रितः ।
मातुर्गर्भमवाप्नोति नैव रामो भवेत् स्वयम् ॥
नवमी चाष्टमी विद्वात्याज्याद् विष्णु परायणैः ।
उपोषणं नवम्यां तु दशम्यामेव पारणम् ॥
नीलोत्पलदलश्यामं पीताम्बरधरं विभुम् ।
द्विभुजं कान्तनयनं दिव्यसिंहासने स्थितम् ॥
वसिष्टाद्यैश्च परितो वृत्तं रत्नकिरीटिनम् ।
सीतासंलाप चतुरं दिव्यगन्धादि शोभितम् ॥
चापद्वयकरेणारात्सेवितं लक्ष्मणे नव ।
शत्रुघ्न भरताभ्यां च पार्श्वयोरथ सेवितम् ॥
ध्यायन्ननन्य हृदयो द्वादशाक्षरमन्वहम् ।
प्रजपेद्वीक्षितो नित्यं श्रीराम न्यास पूर्वकम् ॥
मन्त्रसन्ध्यां विधायैव त्रिकालं पूजयेत् सदा ।
सुतीक्ष्ण उवाच
भगवन्योगिनां श्रेष्ट सर्वशास्त्रविशारद ।
किं तत्त्वं किं परं जाप्यं किं ज्ञानं मुक्ति साधनम् ॥
ज्ञातुमिछामि तत्सर्वं ब्रूहि मे मुनिसत्तम ।
अगस्त्य उवाच
सुतीक्ष्णत्वं महाभाग शृणु वक्ष्यामि तत्त्वतः ।
यत्परं यमुनातीतं यज्योतिरमलं फलम् ॥
तदेव परमं तत्त्वं कैवल्यपदकारणम् ।
श्रीरामेति परञ्जाप्यं तारकं ब्रह्मसञ्ज्ञितम् ॥
ब्रह्महत्यादि पापघ्नमिति वेदविदो विदुः ।
श्रीराम रामरामेति ये वदन्ति च सर्वदा ॥
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ।
नमस्कृत्य प्रवक्ष्यामि रामकृष्णमनामयम् ॥
अयोध्यानगरे रम्ये रत्नमण्डलमध्यगे ।
स्मरेत् कल्पतरो मूले रत्नसिंहासनं शुभम् ॥
तन्मध्येष्टदलं पद्मं नानारत्न प्रवेष्टितम् ।
सौवर्णं राजतं वापि कारयेद् रघुनन्दनम् ॥
पार्श्वो भरतशत्रुघ्नो छत्रचामरधारिणौ ।
प्। ४०ब्) चाप द्वय समायुक्तं लक्ष्मणा कारयेत् सुधीः ॥
पितुरङ्कगतं श्यामम्मिन्द्रनील समप्रभम् ।
कोमलाङ्गं विशालाक्षद्विद्युद्वर्णां वरां वृतम् ॥
भानुकोटि प्रतीकाश किरीटिन विराजितम् ।
रत्नग्रैवेय केयूर रत्नकुण्डलमण्डितम् ॥
रत्नकङ्कणमञ्जीर कटिसूत्रैरलङ्कृत ।
श्रीवत्सकोस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥
सौवर्णे राजते वापि षट्कोणं च समुल्लिखेत् ।
अभावे बिल्वपीठे च स्थापयेद् रघुनन्दनम् ॥
वस्त्रद्वयसमायुक्तं दिव्यरत्नविभूषितम् ।
अष्टशक्तिसमायुक्तं देवेशं पूजयेत् क्रमात् ॥
प्रणवं पूर्वमुश्चार्य नमः शब्दं ततो वदेत् ।
भगवत्पदमाभाष्य वासुदेवाय इत्यपि ॥
ततः सर्वभूतात्मने योगपीठात्मने नमः ।
इति मन्त्रेण तन्मध्ये कुर्यात् पुष्पाञ्जलिं ततः ॥
एवं सम्पूजिते पीठे देवमावाह्य पूजयेत् ।
अर्घान्त धूपदीपान्तमुपचारान् विधाय च ॥
ततोनुज्ञाप्य देवेश परिवारां च पूजयेत् ।
सर्वं षट्कोणकोष्टेषु हृदयादीन षट्क्रमात् ॥
मूलमन्त्रेण कर्तव्यो उपचारास्तु षोडश ।
इन्द्रादि लोकपालांश्च वसिष्टादि मुनीनपि ॥
सर्वदिक्पालमन्त्रेण पूजयेद् भक्तिसंयुतः ।
अशोककुसुमैर्युक्तमर्घ्य देवस्य दापयेत् ॥
दशाननवधार्थाय धर्मसंस्थापनाय च ।
दानवानां विनाशाय दैत्यानां निधनाय च ॥
परित्राणाय साधूनां रामोजातः स्वयं हरिः ।
गृहाणार्घं मयादत्तं भ्रातृभिः सहितोनघ ॥
प्रतियामं विशेषेण अर्चयेद् रघुनन्दनम् ।
पुराणै स्तोत्र पात्रैश्च वेदपारायणेन च ॥
सुनृत्यैर्गीतवाद्यैश्च रात्रिशेषं व्यपोह्य च ।
प्रात स्नात्वा च गायत्रीं जप्त्वा सन्ध्यामुपास्य च ॥
दशाक्षरेण मन्त्रेण देवेश मनसा स्मरेत् ।
प्। ४१अ) देवदेवं प्रणम्याथ पूर्ववत् पूजयेद् हृदि ॥ ४० ॥
इति श्री अगस्तिसंहितायाम् अष्टाविंशोध्यायः ॥ २८ ॥
२९
सुतीक्ष्ण उवाच
सर्वेतिहासतः प्राज्ञ श्रुतिः स्मृति विदांवर ।
न्यासा बहुविधा प्रोक्तास्त्वयादौ मन्त्रयोगतः ॥
तन्नाशक्तः कथं कुर्यात् कथयस्व महामुने ।
अगस्त्य उवाच
न्यासः स्यान्मन्त्रसन्नाहो न्यासहीनो न सिद्धिदः ।
तस्मान्न्यासाः प्रयत्नेन कर्तव्याः सिद्धिमिछता ॥
अवैष्णवानां च मन्त्राणां सर्वेषां च विशेषतः ।
न्यासः केशव कीर्त्यादिस्तत्वन्यासस्ततः परम् ॥
न्यासः परमहंसाख्यः प्रणवन्यास ईरितः ।
मातृकां बिन्दुसंयुक्तां शुद्धां मन्मथसंयुताम् ॥
मायावेदादिसंयुक्तां प्रणवादिं तथैव च ।
आभ्यन्तरी मातृकां च कृत्वानुष्टानमाचरेत् ॥
अस्यानुष्टानमखिलं कर्तव्यं मुनिसत्तम ।
अशक्तश्चेन्मन्त्रमात्रमुश्चरन्नियतोन्वहम् ॥
सर्वान् कामानवाप्नोति सरामो राममाप्नुयात् ।
सुतीक्ष्ण उवाच
श्रुतं त्वत्तो मया ब्रह्मन् रामस्याद्भुतकर्मणः ।
विधानं सरहस्यं च पूजादीनामनेकशः ॥
दशाक्षरादिमन्त्राणाविधानं च विशेषतः ।
शतं च विधिवत् सम्यग्ब्रह्मप्राप्तैकसाधनम् ॥
इदानीं श्रोतुमिछामि प्रतिष्टाविधि मञ्जसा ।
कदा कुत्र कथं चेति सर्वज्ञस्त्वा मतो हिमे ॥
ब्रूहि श्रद्दधतः स्वामिन् यतस्कारुणिको भवान् ।
अगस्त्य उवाच
सम्यक्पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यतरं परम् ।
यः पश्यति परां पुण्यां प्रतिष्टा विधिवत्कृताम् ॥
सोपि पुण्यतमो लोके पापात्सद्यो विमुच्यते ।
श्रीरामस्य प्रतिष्टायाः फलं वक्तुं पितामहः ॥
न शक्तः स्यान्महेशोपि सहस्रवदनोपि च ।
येन केन प्रकारेण यत्र कुत्रापि वा मुने ॥
यैः कैश्चिद्वा कृतं चेत्स्याल्लोके धन्यतमाहिते ।
कालप्रतीक्षानो कुर्याद्विधिं चापि विशेषतः ॥
प्। ४१ब्) यदैव भक्तिरुत्पन्ना तदास्थाप्यो रघु द्वहः ।
अथ वाहो नवम्यां तु माघशुद्धदिनेपि च ॥
चन्द्रतारादि सम्पन्ने प्रतिष्टाप्योरघुत्तमः ।
मार्गशीर्षेथवा पूर्णे वैशाखे वा समाहित ॥
मूढादि दोषरहिते प्रतिष्टां राघवस्य तु ।
प्रकुर्याच्च विधानेन भक्त्या शक्त्या प्रयत्नतः ॥
श्रीगोपालप्रतिष्टाया श्रावणः शस्यते सदा ।
नरसिंहस्य वैशाखे केशवस्यापि शस्यते ॥
चैत्रे तु रामचन्द्रस्य माघे चापि बलान्विते ।
अनन्तस्यापि माघे स्यादन्येषां तु यथा रुचिः ॥
सर्वकालेपि सर्वत्र प्र्तिष्ठाप्योरघूत्तमः ।
लग्नं न तिथि वारो वा न नक्ष्त्र बलं तथा ॥
चैत्रशुक्लनवम्यां तु स्थाप्यो रामो मुमुक्षुभिः ।
सर्वान् कामानवाप्नोति माघे शुभ बलान्विते ॥
कुर्वन् श्रीरामचन्द्रस्य प्रतिष्टां भाग्यवान्नरः ।
मार्गशीर्षे च वैशाखेप्येवमेव यथाविधि ॥
सूर्यग्रहे महापुण्ये कुरुक्षेत्रे विधानतः ।
कृतैर्यत्पुण्यमाप्नोति तुलापुरुषकादिभिः ॥
तत्पुण्यं प्राप्नुयामर्त्यः प्रतिष्टाप्यरथूत्तमम् ।
यः कुर्याद् रामचन्द्रस्य प्रतिष्टां विधिवन्नरः ॥
एहिकानखिलान्भोगान् भुत्त्का नारायणो भवेत् ।
वर्द्धते च कुलं भूयः कल्पकोटि शताधिकम् ॥
नापण्डितो न वा मूर्षो न दरिद्रोपि तत्कुले ।
नावैष्णवोपि जायन्ते कदाचिदपि कुत्रचित् ॥
लोहेन निर्मिता वापि दारुणा वा यथाविधि ।
कारयेत् प्रतिमां रम्यां श्रीरामस्य शुभे दिने ॥
लक्ष्मणस्य च सीताया मारुतेश्च विशेषतः ।
सीता स्वर्णनिभा कार्या लक्ष्मणोपि तथा भवेत् ॥
संशोध्य देवतागारं निर्माणस्थानमुत्तमम् ।
शालालोष्टादि वर्ज्यं च कुर्याद्यत्नेन शोधयेत् ॥
खनेतद्भद्रदेशं च जलोत्पत्तिर्यथा भवेत् ।
प्। ४२अ) पाषाणसिकताद्यैश्च पूरयेत् पूर्ववत्सुधीः ॥
कुट्टिमं च प्रकुर्वीत निर्वासस्थानमुत्तमम् ।
शुद्धरम्य शिलोपट्टैरनेकैश्च सुविस्तरैः ॥
देवावास प्रदेशे तु पूर्ववद् भूमिकोन्नतम् ।
हस्तद्वयोत्ततं कुर्यात् सुविस्तीर्ण मनोहरम् ॥
प्राकारं कारयेत्तत्र चतुर्गोपुरसंयुतम् ।
पीठं रम्यं प्रकुर्वीत शिलायां चोत्तमोन्नतम् ॥
हस्तद्वयायतं कुर्याच्चतुरस्रं सुशोभनम् ।
अग्रभागे हनूमन्तं पीठस्य विलिखेन्मुने ॥
पीठशुद्धिं प्रकुर्वीत वक्ष्यमाणविधानतः ।
लिखेदाग्नेयि विभागे सुग्रीवं द्विभुजं पुनः ॥
दक्षिणे भरतं चैव नै-ऋते च विभीषणम् ।
पश्चिमे लक्ष्मणं चैव वायव्येङ्गदमेव च ॥
शत्रुघ्नं चोत्तरे कुर्यादीशानी ऋक्षनायकम् ।
ततः श्रीरामचन्द्रं च पीठस्योपरिसंलिखेत् ॥
सौवर्णराजते वापि ताम्रे वापि यथाविधिः ।
शिलायां वा प्रकुर्वीत चतुरस्रं सुशोभनम् ॥
द्वात्रिंशदङ्गुलं वापि षोडशाङ्गुलमेव वा ।
देवस्य स्थापन स्थाने तद्यन्त्रं स्थापयेन्मुने ॥
अङ्कुरार्पणमादौ तु सप्तपञ्चत्रिवासरे ।
यथाविधि प्रकुर्वीत चन्द्रतारा बलान्विते ॥
गणेशप्रार्थनं कुर्यात् सर्वविघ्नोपशान्तये ।
सौवर्णप्रतिमां पूज्य वस्त्रद्वयसमन्विताम् ॥
कुटिम्बिने दरिद्राय ब्राह्मणाय निवेदयेत् ।
एकाक्षर गणेशस्य ध्यानमार्गेण यत्नतः ॥
श्रीरामप्रतिमा चापि दशाक्षर विधानतः ।
अनुष्टुभेन वा चापि द्वादशाक्षरमार्गतः ॥
येन केनापि मार्गेण कारयेद्विधिवन्मुने ॥ ३७ ॥
इति श्री अगस्तिसंहितायामूनत्रिंशोध्यायः ॥ २९ ॥
३०
सुतीक्ष्ण उवाच
कथं दशाक्षरादीनां मार्गो वै मुनिसत्तम ।
व्याचक्ष्वसरहस्यं मे त्वयि भक्तस्य सत्तम ॥
अगस्त्य उवाच ॥
साधु वक्ष्यामि सत्यन्ते शृणुष्वावहितो मम ।
प्। ४२ब्) सीतालङ्कृत वामाङ्कं द्विभुजं चाहलोचनम् ॥
वामहस्तेन सीतायाः स्पृशन्तं स्तनमण्डलम् ।
ज्ञानमुद्रायतेनान्येनार्पितं लोकसुन्दरम् ॥
धनुर्द्धरय पुनापि लक्ष्मणेन सुशोभितम् ।
कोटिकन्दर्पसङ्काशं राघवं करुणाकरम् ॥
उपविष्टं पद्ममध्ये वीरासन मनोहरम् ।
हनुमत्सेवितं चाग्रे कुर्यादेवं मनोहरम् ॥
दशाक्षरो यं कथितो विधिना मुनिपुङ्गवैः ।
नीलोत्पलदल श्यामं पीताम्बरधरं विभुम् ॥
द्विभुजं कञ्जनयनं दिव्यसिंहासने स्थितम् ।
वशिष्टाद्यैः परिवृतं हाररत्न किरीटिनम् ॥
सीतासंलाप चतुरं दिव्यगन्धादि शोभितम् ।
चापद्वयकरेणारात्सेवितं लक्ष्मणेन च ॥
शत्रुघ्न भरताभ्यां च पार्श्वयो रुपशोभितम् ।
ध्यापयन्ननधी रामं द्वादशाक्षरमन्वहम् ॥
प्रजपेद्दीक्षितो नित्यं श्रीरामं न्यासपूर्वकम् ।
मन्त्रसन्ध्या विधायैव त्रिकालं पूजयेत् सदा ॥
क्रीडन्तं सीतया साकं नीलजीमूतसन्निभम् ।
वृषाकपीन्द्र क्रुर्द्धं यं वसिष्टेन स्मृतं विभुम् ॥
तद्वधायसु सौमित्रे चापवाणगृहोदितम् ।
चापद्वयभृता पश्चाल्लक्ष्मणेन सुशोभितम् ॥
सर्वलोकहितोद्युक्तं पीताम्बरधरं विभुम् ।
ध्यायन् सप्ताक्षरं जप्त्वा सर्वपापैः प्रमुच्यते ॥
सजलाम्बुदसङ्काशं धनुर्बाण करं मुने ।
ध्यायन्नष्टाक्षरं जप्त्वा राम एव भवेत् ततः ॥
ज्ञानमुद्रालंसम्बाहुं हनुमत् सेवितं पुनः ।
शत्रुघ्नभरताभ्यां च लक्ष्मेणेन समावृतम् ॥
ध्यायन्नेकाक्षरं जप्त्वा भुक्तेर्भवति भाजनम् ।
अन्याश्च मूर्तयः सन्ति बह्वो वै मुनिसत्तम ॥
आसामन्यत मा मूर्तीः स्थापनीया प्रयत्नतः ।
मन्त्राश्च वैष्णवा उत्त्का मूलमन्त्रस्य मञ्जसा ॥
देवस्यापि प्रकुर्वीत ततो हनुमतः परम् ।
प्राणप्रतिष्ठात्तन्न्यासान् यथाविधि विचक्षणः ॥
लक्ष्मणस्यापि मन्त्रस्य ततो देवस्य मारुतेः ।
प्। ४३अ) शत्रुघ्न भरतादीनां कुर्याद्यत्नेन दैशिकः ॥
सुतीक्ष्ण उवाच
लक्ष्मणादिमनूनां च विधानं लक्ष्मणं मुने ।
वक्तु मर्हसि मे सर्वं भक्तस्येदं दया निधे ॥
अगस्त्य उवाच
शृणु वक्ष्यामि ते सर्वं सुविस्तरमनेकधा ।
रेफपूर्वं समुद्धृत्य बिन्दु लक्ष्मणसंयुतम् ॥
ङे तोयं लक्ष्मणमनुत्तम सा च समन्वितः ।
ऋषिः स्यान्महमेवास्य गायत्र्यं छन्द उच्यते ॥
लक्ष्मणो देवता प्रोक्ता लं बीजं शक्तिरस्य हि ।
नमस्तु विनियोगो हि पुरुषार्थ चतुष्टये ॥
द्विभुजं स्वर्णरुचिरतनुं पद्मनिभे क्षणम् ।
धनुर्बाणकरं राम सेवा संसक्तमानसम् ॥
रामवत्स्वर्णपीठस्तु मूर्मिलेशमहम्भुजे ।
पूजापि वैष्णवी प्रोक्ता साङ्गावरणवर्जिते ॥
सप्तलक्ष पुरश्चर्या ततः सिद्धिस्तु साधयेत् ।
देव्यास्तु पूर्वमेवोक्तं सहरामेण तद्भवेत् ॥
भरतस्यैवमेवास्य शत्रुघ्नस्याप्ययं विधिः ।
श्रीरामपूजानिरतमेतेन विजयेत् सदा ॥
आदौ वाप्यं ततो वापि पूजाया राघवस्य तु ।
एतेषामपि कर्तव्य भुक्तिमुक्ति फलेप्सुभिः ॥
प्राधान्येन पृथक्त्वेन अङ्गत्वे रामपीढके ।
हनूमतोप्येवमेव पूजां कुर्यादतन्द्रितः ॥
पूर्वं नमः पदं चोक्ता ततो हनुमते पदम् ।
आञ्जनेय पदं ङेतं महाबल पदं तथा ॥
वह्नि जायान्त एव स्यान्मन्त्रो हनुमतः परम् ।
सर्वसिद्धिकरः प्रोक्तं सर्वेषामपि सिद्धिदः ॥
मालाख्यः परमो मन्त्रो मारुतः सर्वसिद्धिदः ।
लक्ष्मणस्तु सदापूज्यः प्राधान्येनैव नित्यशः ॥
वैष्णवं न्यासजालं तु सर्वं कृत्वा समाहितः ।
भूतशुद्धिं विधायैव मातृकामपि यत्नतः ॥
विधायमानसी पूजां बाह्यपूजामपि स्वयम् ।
त्रिकालमेककालं वा नित्यमेकान्तसेवितः ॥
साफल्य रामपूजायां यदीछति सवैजनः ।
तेन यत्नेन कर्तव्या लक्ष्मणस्तु सुविस्तरात् ॥
प्। ४३ब्) श्रीराममन्त्रभेदास्तु बहवः सन्ति वै मुने ।
तत्साधकैः सदाकार्या सौमित्रेरपि नित्यशः ॥
परं ब्रह्मापि लोकेस्मि यथासेव्यो मुमुक्षुभिः ।
तथैव लक्ष्मण मनु सदा सेव्यो भवेदिह ॥
दशाक्षरादि मन्त्राणां साफल्यमपि वाञ्छता ।
सेव्योयं हि सदामन्त्र एहिकामुष्मिक प्रदः ॥
अजप्त्वा लक्ष्ंअणमनु राम मन्त्रं जपन्ति ये ।
तज्जाप्यस्य फलं नैव प्रयान्ति कुशला अपि ॥
अरिमित्रविवेकोपि नैव कार्यो भवेदिह ।
रामपूजापरैर्नित्यं सदासेव्यो यमञ्जसा ॥
योजये लक्ष्मण मनुं नित्यमेकान्तमास्थितः ।
मुच्यते सर्वपापेभ्यः सकाम न श्रुतेखिलात् ॥
मनोवाक्काय कर्मोत्थैरभ्यस्तैरप्यनेकधा ।
महद्भिरपि पापौघै मुच्यते नात्रसंशयः ॥
सर्वान्कामानवाप्नोति विष्णोः परं पदम् ॥ ४४ ॥
इति श्री अगस्तिसंहितायां त्रिंशोध्यायः ॥ ३० ॥
३१
अगस्त्य उवाच
पुरोदितस्य मन्त्रस्य प्रयोगमपि चाञ्जसा ।
कथयामि यथाशक्तिः सरहस्यं सुविस्तरम् ॥
प्रयोगायैव मन्त्रोयमुपदिष्टो हि शार्गिणा ।
अर्जुनस्य पुरासम्यगे तेनैव धनञ्जयः ॥
दिशो विजित्य सकलाः शत्रूंश्चैव बहून्यपि ।
प्रात्तिष्ट यद्धर्म राजं पैतृके राज्य उत्तमे ॥
जय प्रधानो मन्त्रोयं राज्यप्राश्लैकसाधनम् ।
योजयेन्नियतो मन्त्र लक्षमेकं समाहितः ॥
सोचिरान्नष्टराज्यः सन्प्राप्नोत्यैव न संशयः ।
अभिषिक्तमयो ध्यायां ध्यायेन् राम्राममन्यधीः ॥
पञ्चायुतमिमं जप्त्वा नष्टराज्यमवाप्नुयात् ।
नागपाशविनिर्मुक्त ध्यायन्नेकान्त आस्थितः ॥
अयुतं प्रजपन् मुच्येन्निगडाद्यैस्तथैव हि ।
आञ्जनीय समानीत महौषधि गत व्यथम् ॥
ध्यायेन्न युत जाप्येन अपमृत्यु जयेन्न्रः ।
४४अ) इन्द्रजित्प्राणहन्तारं ध्यायन्नेव समाहितः ॥
दुर्जयं चापि वेगेन जयेद्वैरिकुलं बहु ।
सूर्य नखास्तानासाग्रछेदनोद्युक्तमानसम् ॥
ध्यायन् सहस्रजाप्येन पुरुहुतादिकान् जयेत् ।
रामपादाब्ज सेवार्थ नित्य सत्व मनुस्मरन् ॥
जपत्तद्युतमेकान्ते महारोगान्वहूनपि ।
क्षयापस्मार कुष्टादि नाशयत्येव तत् क्षणात् ॥
त्रिमासं नियताहारो जपेत् सप्तसहस्रकम् ।
दिने दिने विधानेन पूजयेद्धि जितेन्द्रियः ॥
अष्टोत्तरशतैः पुष्पैः निछिद्रैः शतपत्रकैः ।
पायसं शर्करोपेतं नैवेद्यं विधिवन्मुने ॥
घनसारसमायुक्तं चन्दनं नानुलिप्य च ।
देवो दशेन नित्यं च सम्पूज्यैवं द्विजोत्तम ॥
कुष्टरोगान् प्रमुच्येतदुश्चिकित्सादनेकशः ।
त्वग्दोषजा बहुविधाः मण्डलादि प्रभेदकाः ॥
ते सर्वे नाशमायान्ति दुश्चिकित्सा अपि क्षणात् ।
एकान्ते नियताहारः षण्मासान्विजितेन्द्रियः ॥
जपन्नेव विधानेन क्षयरोगात् प्रमुच्यते ।
माषापूपान्न नैवेद्यै जपेन् मन्त्रं समाहितः ॥
वातरोगान् प्रमुच्येत बहुभेदादपि क्षणात् ।
अभिमन्त्र्य जलं नित्यं मन्त्रेण त्रिःसमाहितः ॥
पीत्वा सन्ध्यासु सम्भक्त्यामुच्यते सर्वरोगतः ।
दारिद्र्यं नाशयित्वा तु श्रियमाप्नोत्यनुत्तमाम् ॥
विषादिदोषसंस्पर्शो न भवेच्च कदाचन ।
प्रक्षाल्यैव प्रतिदिनं मुखं भक्त्या समाहितः ॥
मुखनेत्रादि सम्भूतान् जयेद्रोगान् सुदारुणान् ।
पीत्वाभिमन्त्रितजलं कुक्षिरोगान्बहुन् जयेत् ॥
देवस्य प्रतिमादानं कृत्वा भक्त्या विधानतः ।
सर्वेभ्योप्यथ रोगेभ्यो मुच्यते नात्रसंशयः ॥
कन्यार्थी चोर्मिलापाणी ग्रहणी सक्तमानसम् ।
ध्यायन् लक्षं जपित्वा तु हुत्वा लाजैर्दशांसतः ॥
ईप्सितां प्राप्नुयात् कन्यां शीघ्रमेव तपोधन ।
प्। ४४ब्) दीक्षितं स्तम्भनात् स्त्रीणां मन्त्रेषु नियत व्रतः ॥
संस्मरन् विधिवन्नित्यं मासत्रय मनन्यधीः ।
पूजा पुरःसरं सप्तसहस्रनियत्रेन्द्रियः ॥
जपन्निखिलविद्यानां तत्त्वज्ञो भवति ध्रुवम् ।
विश्वामित्र क्रतुवरे क्रत्वाद्भुत पराक्रमम् ॥
ध्यायन्न युत जाप्येन भयेभ्यो मुच्यते चिरात् ।
सन्ध्यां चोपास्य विधिवन् मूलमन्त्रेण मन्त्रवित् ॥
त्रिकालं नियतो भूत्वा कृत नित्यविधिः स्वयम् ।
दीक्षायुतो यथा न्यायं गुर्वनुज्ञा पुरःसरः ॥
मुच्यते सर्वपापेभ्यो याति विष्णौः परं पदम् ।
एहिकाननयन्त्येव निष्कामो यार्चयेद्धरिम् ॥
दीक्षां प्राप्यविधानेन गुरोर्विगत कल्मषात् ।
स्वाचारनिरताद्वाताद् गृहस्थाद्विजितेन्द्रियात् ॥
तदनुज्ञानसारेण पुरश्चर्या यथाविधिः ।
ससर्वान् पुण्य पापौ चान्दग्धा निर्मल मानसः ॥
पुनरावृत्तिरहितं शाश्वतं पदमाप्नुयात् ।
सकामो वाञ्छितान् कामान् भुक्ता भोगान्मनोरमात् ॥
जाति स्मरश्चिरं भूत्वा याति विष्णोः परम्पदम् ।
यथा श्रीराममन्त्राणां प्रयोक्तः पापसम्भवः ॥
न तथा लक्ष्मणमनोः किन्तु यान्ति पराङ्गतिम् ।
मन्त्रोयं ब्रह्मणा पूर्वं तुष्टेन मनसा चिरम् ॥
सूर्यग्रहे कुरुक्षेत्रे मह्यं दत्तो हि सादरम् ।
मयोप्युपासितोयं वै भक्ति युक्तेन चेतसा ॥
गुरुभक्ति समालोक्य मामेवास्यात्करो दृषिः ।
उपास्य बहवो लोके मनुमेतमनेकशः ॥
सम्प्राप्य वाञ्छितानर्था न गमद्वैष्णवं पदम् ।
नानेन सदृशो मट्रो मया दृष्टो हि कुत्रचित् ॥
शैव वैष्णव शैरेषु गाणपत्येषु वा मुने ।
केचित्तुष्ट्यर्थमेव स्युः केचिदौहिक साधनाः ॥
भुक्तिमुक्तिप्रदश्चायमेको विजयते परम् ॥ ४० ॥
इति श्री अगस्तिसंहितायामेकत्रिंशोध्यायः ॥ ३१ ॥
३२
प्। ४५अ) सुतीक्ष्ण उवाच
सर्ववेदार्थतत्त्वज्ञ मुने निश्चितमानसः ।
सम्यक्संशिक्षितंश्चाहं बहुधापि कृपालुना ॥
त्वया कारुण्यनिधिना पूर्वमज्ञस्तथा जडः ।
त्वत्प्रसादेन सञ्जात ज्ञानोस्मिगत कल्मषः ॥
रामात्मन्नि परम्ब्रह्मण्या सक्तं मम मानसम् ।
लक्ष्मणेपि तथा रामे किञ्चिद्वेदोस्ति नैव हि ॥
हनुमन्मन्त्र इत्युक्त त्वया वै मुनिपङ्गव ।
तस्यानुष्टानमेवाहं ज्ञातुमिछामि ते प्रभोः ॥
त्वयि प्रसन्ने सकले माचक्षुसुदया निधे ।
अगस्त्य उवाच
स्मारितः सम्यगेवाहं त्वया श्रद्धावता मुने ।
आञ्जनेय मनुर्लोके भुक्तिमुक्त्यैक साधनम् ॥
प्रकाशितः शङ्करेण लोकानां हितमिछता ।
भूतप्रेतपिशाचादि डाकिन्यो ब्रह्मराक्षसाः ॥
दृष्ट्वा च प्रपलायन्ते मन्त्रानुष्टान तत्परम् ।
ऋषिरीश्वर एवस्यादनुष्टुप्छन्द उच्यते ॥
हनुमान् देवता प्रोक्ताह बीजं शक्ति रन्त्यजैः ।
कीलकं हात्रयं प्रोक्तं वेदकं तु हसौ पुनः ॥
हनुमत्प्रीणनं चैव फलमाद्य मुदीरितम् ।
सर्वेप्सितानां दातृत्वमस्यैवाजिन चान्यतः ॥
प्रणवं पूर्वमुश्चार्य नमो भगवते पदम् ।
डेन्तं प्रकटसंयुक्तं पराक्रमपदं तथा ॥
यथाक्रान्त पदोपेतं दिक्मण्डलमुदीरयेत् ।
यशोविता न धवली कृत जगतृतीयकम् ॥
वज्रे देहेति च पदं रुद्रावतार पदं तथा ।
सम्बुद्व्यन्त परां लङ्कापुरीदहनमीरयेत् ॥
उदधिर्लङ्घनं चापि दशग्रीव कृतान्त कृत् ।
सीतायाश्वासनपदं मञ्जनीगर्भसम्भवः ॥
श्रीरामलक्ष्मणानन्द कर कपि सैन्य प्राकार ।
सुग्रीव साधारणपदं सर्वतोच्चाटनं तथा ॥
बालब्रह्मचारिन्निति तथा गम्भीरशब्दपदं तथा ।
डाकिनी ध्वंसनपदं ततस्तारमुदीरयेत् ॥
मायाहात्रयमुश्चार्य भस्मन्नेहि वदेत्ततः ।
सर्वविषं हर पह बलं क्षोभय मे सर्वकार्याणि साधयेति द्विरुश्चरेत् ।
प्। ४५ब्) हूं फट् स्वाहेति मन्त्रोयं मालाख्यः सर्वकामधुक् ।
नमो भगवते चाञ्जनेयायेत्यङ्गुष्ठाभ्यामुदीरितः ॥
रुद्रमूर्तय इत्येव तर्ज्नीभ्यामनन्तरम् ।
रामपूताय च तथा कनिष्ठाभ्यां विचक्षणः ॥
ब्रह्मास्त्रनिवारणाय च तथा अस्त्रमन्त्रो यमीरितः ।
एवं षडङ्गं च मुने कृत्वा ध्यायेदनन्यधीः ॥
स्फुटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वय संशोभिर्मुखां भोजं मुहुर्मुहुः ॥
अयुतं तु पुरश्चर्या रामस्याग्रे शिवस्य वा ।
पूजां च वैष्णवे पीठे शैवे वा विदधीत वा ॥
आवृत्तिभि पुनर्नित्यं नक्ताशीविजितेन्द्रियः ।
क्षुद्ररोगनिवृत्त्यर्थमष्टोत्तरशतं मुने ॥
दिनत्रयमथो जप्त्वा भूतानां मुच्यते भयात् ।
भूतप्रेतपिशाचादि शान्त योष्टोत्तरं शतम् ॥
जप्त्वा च तन्भयान्मुक्तो भवत्येव न संशयः ।
महारोगादि शान्त्यर्थमष्टोत्तरसहस्रकम् ॥
जप्ता तस्मात् प्रमुच्येत निश्चितं नियताशनः ।
जयाभिकाङ्क्षिणां राज्ञामस्मादन्यो न विद्यते ॥
ध्यायेद्राक्षसहन्तारं नियतं नियताशनः ।
जपेन्नियमवांश्चैव जयेद् दुर्जयमप्यरिम् ॥
सन्धानाय तु सुग्रीव सन्धातारं स्मरन्नपि ।
अयुतेनैव बलिना सन्धिमाप्नोत्यसंशयः ॥
लङ्कायादाहकं ध्यायेज्जपनयुतमञ्जसा ।
शत्रुराष्ट्रं दहत्येव दुग्धाब्दिमपि चानघ ॥
जयार्थे रिपु सिंहानाम् अस्यादन्यो न विद्यते ।
यस्तु गेहे हनूमन्तं सर्वदैव प्रपूजयेत् ॥
वदन्ते तस्य मन्त्रेण तस्य लक्ष्मीरचञ्चला ।
दीर्घमायुर्भवेदेवं सर्वत्र विजयी भवेत् ।
मयादि भूतसङ्क्षोभ तद्देशेनैव जायते ॥
शैवानां वैष्णवानां च षट्क्रमोत्र प्रदर्शितः ।
नान्यत्साधनमस्त्येव मन्त्रादस्माद्धनूमतः ॥
प्। ४६अ) चौरे व्याघ्रगजादीनामयमेव परायणम् ।
परापहृतराज्यानां बाधितानां परैः पुनः ॥
सन्नाहभाजे पुरुषं युद्धाय परसैनिकः ।
यात्राकाले हनूमन्तं स्मरन् यस्तु स्वकाद्गृहात् ॥
निर्गछति सवेगेन इष्टार्थमधिगच्छति ।
स्वापकाले स्मरेन्नित्यं चौरभूतान् दिकान् जयेत् ॥ ४० ॥
इति श्री अगस्तिसंहितायां द्वात्रिंशोध्यायः ॥ ३२ ॥
समाप्तोयं ग्रन्थः ॥