विस्तारः (द्रष्टुं नोद्यम्) Manuscript = [ “Shri Ragunatha Temple MSS Library Jammu no: 5294”,] अयं श्लोको भक्तिसन्दर्भोक्तो नात्र दृश्यते - यथा विधि-निषेधौ च मुक्तं नैवोपसर्पतः । तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥