श्री-भक्ति-रसामृत-सिन्धु-बिन्दुः
विश्वनाथ-चक्रवर्ति-ठक्कुरेण प्रणीतः
विस्तारः (द्रष्टुं नोद्यम्)
Version 2.00
The source text is
(ka) _Grantha-pañcakam. _ed. Priya Charan Das, Vrindavan: Sat Sevak Ashram, 1987. (Bengali script). Added commentaries are taken from Viśvanātha’s _Locana-rocanī_.
Contents
[TOC]
श्री-गौराङ्ग-विधुर् जयति
श्री-भक्ति-रसामृत-सिन्धु-बिन्दुः
मङ्गलाचरणम्
अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।
कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥
(भक्ति-रसामृत-सिन्धु १.१.१)
—ओ)०(ओ—