अथ भाव-मिश्रणम् । श्री-बलदेवादीनां सख्यं वात्सल्यं दास्यं च । मुखरा प्रभृतीनां वात्सल्यं सख्यं च । युधिष्ट् हिरस्य वात्सल्यं सख्यं च । भीमस्य सख्यं वात्सल्यं च । अर्जुनस्य सख्यं दास्यं च । नकुल सहदेवयोर् दास्यं सख्यं च । उद्धवस्य दास्यं सख्यं च । अक्रूरोग्रसेनादीनां दास्यं वात्सल्यं च । अनिरुद्धादीनां दास्यं सख्यं च ॥२०॥
—ओ)०(ओ—